Narayaniyam Tryasititamadasakam In English – Narayaneyam Dasakam 83

Narayaniyam Tryasititamadasakam in English:

॥ narayanīyaṁ tryaśītitamadaśakam ॥

narayanīyaṁ tryaśītitamadaśakam (83) – paundrakavadhaṁ – dninidavadham ।

ramē:’thagōkulagatē pramadaprasaktē
hūtanupētayamunadamanē madandhē ।
svairaṁ samaramati sēvakavadamūdhō
dūtaṁ nyayuṅkta tava paundrakavasudēvaḥ ॥ 83-1 ॥

narayanō:’hamavatīrna ihasmi bhūmau
dhatsē kila tvamapi mamakalaksanani ।
utsr̥jya tani śaranaṁ vraja mamiti tvaṁ
dūtō jagada sakalairhasitaḥ sabhayam ॥ 83-2 ॥

dūtē:’tha yatavati yadavasainikastvaṁ
yatō dadarśitha vapuḥ kila paundrakīyam ।
tapēna vaksasi kr̥taṅkamanalpamūlya-
śrīkaustubhaṁ makarakundalapītacēlam ॥ 83-3 ॥

kalayasaṁ nijasudarśanamasyatō:’sya
kalanalōtkarakirēna sudarśanēna ।
śīrsaṁ cakartitha mamarditha casya sainyaṁ [** sēnaṁ **]
tanmitrakaśipaśirō:’pi cakartha kaśyam ॥ 83-4 ॥

jadyēna balakagira:’pi kilahamēva
śrīvasudēva iti rūdhamatiściraṁ saḥ ।
sayujyamēva bhavadaikyadhiya gatō:’bhūt
kō nama kasya sukr̥taṁ kathamityavēyat ॥ 83-5 ॥

kaśīśvarasya tanayō:’tha sudaksinakhyaḥ
śarvaṁ prapūjya bhavatē vihitabhicaraḥ ।
kr̥tyanalaṁ kamapi banaranatibhītai-
rbhūtaiḥ kathañcana vr̥taiḥ samamabhyamuñcat ॥ 83-6 ॥

talapramanacaranamakhilaṁ dahantīṁ
kr̥tyaṁ vilōkya cakitaiḥ kathitō:’pi pauraiḥ ।
dyūtōtsavē kimapi nō calitō vibhō tvaṁ
parśvasthamaśu visasarjitha kalacakram ॥ 83-7 ॥

abhyapatatyamitadhamni bhavanmahastrē
ha hēti vidrutavatī khalu ghōrakr̥tya ।
rōsatsudaksinamadaksinacēstitaṁ taṁ
puplōsa cakramapi kaśipurīmadhaksīt ॥ 83-8 ॥

See Also  Aditya Hridayam In English

sa khalu vividō raksōghatē kr̥tōpakr̥tiḥ pura
tava tu kalaya mr̥tyuṁ praptuṁ tada khalataṁ gataḥ ।
narakasacivō dēśaklēśaṁ sr̥jan nagarantikē
jhatiti halina yudhyannaddha papata talahataḥ ॥ 83-9 ॥

saṁbaṁ kauravyaputrīharananiyamitaṁ santvanarthī kurūnaṁ
yatastadvakyarōsōddhr̥takarinagarō mōcayamasa ramaḥ ।
tē ghatyaḥ pandavēyairiti yadupr̥tanaṁ namucastvaṁ tadanīṁ
taṁ tvaṁ durbōdhalīlaṁ pavanapurapatē tapaśantyai nisēvē ॥ 83-10 ॥

iti tryaśītitamadaśakaṁ samaptam ।

– Chant Stotras in other Languages –

Narayaneeyam Tryasititamadasakam in English – KannadaTeluguTamil