Sri Vrindavana Ashtakam In Sanskrit

॥ Sri Vrindavana Ashtakam Sanskrit Lyrics ॥

॥ श्रीवृन्दावनाष्टकम्॥

मुकुन्दमुरलीरवश्रवणफुल्लहृद्वल्लरी
कदम्बककरम्बितप्रतिकदम्बकुञ्जान्तरा ।
कलिन्दगिरिनन्दिनीकमलकन्दलान्दोलिना
सुगन्धिरनिलेन मे शरणमस्तु वृन्दाटवी ॥ १ ॥

विकुण्ठपुरसंश्रयाद् विपिनतोऽपि निःश्रेयसात्
सहस्रगुणितां श्रियं प्रदुहती रसश्रेयसीम् ।
चतुर्मुखमुखैरपि स्पृहिततार्णदेहोद्भवा
जगद्गुरुभिरग्रिमैः शरणमस्तु वृन्दाटवी ॥ २ ॥

अनारतविकस्वरव्रततिपुञ्जपुष्पावली
विसारिवरसौरभोद्गमरमाचमत्कारिणी ।
अमन्दमकरन्दभृद्विटपिवृन्दवृन्दीकृत
द्विरेफकुलवन्दिता शरणमस्तु वृन्दाटवी ॥ ३ ॥

क्षणद्युतिघनश्रियोव्रजनवीनयूनोः पदैः
सुवग्लुभिरलङ्कृता ललितलक्ष्मलक्ष्मीभरैः ।
तयोर्नखरमण्डलीशिखरकेलिचर्योचितै-
र्वृता किशलयाङ्कुरैः शरणमस्तु वृन्दाटवी ॥ ४ ॥

व्रजेन्द्रसखनन्दिनीशुभतराधिकारक्रिया
प्रभावजसुखोत्सवस्फुरितजङ्गमस्थावरा ।
प्रलम्बदमनानुजध्वनितवंशिकाकाकली
रसज्ञमृगमण्डला शरणमस्तु वृन्दाटवी ॥ ५ ॥

अमन्दमुदिरार्बुदाभ्यधिकमाधुरीमेदुर
व्रजेन्द्रसुतवीक्षणोन्नट्ण्तनीलकण्ठोत्करा ।
दिनेशसुहृदात्मजाकृतनिजाभिमानोल्लसल्-
लताखगमृगाङ्गना शरणमस्तु वृन्दाटवी ॥ ६ ॥

अगण्यगुणनागरीगणगरिष्ठगान्धर्विका
मनोजरणचातुरीपिशुनकुञ्जपुञ्जोज्ज्वला ।
जगत्त्रयकलागुरोर्ललितलास्यवल्गत्पद
प्रयोगविधिसाक्षिणी शरणमस्तु वृन्दाटवी ॥ ७ ॥

वरिष्ठहरिदासतापदसमृद्धगोवर्धना
मधूद्वहवधूचमत्कृतिनिवासरासस्थला ।
अगूढगहनश्रियो मधुरिमव्रजेनोज्ज्वला
व्रजस्य सहजेन मे शरणमस्तु वृन्दाटवी ॥ ८ ॥

इदं निखिलनिष्कुटावलिवरिष्ठवृन्दाटवी
गुणस्मरणकारि यः पठति सुष्ठु पद्याष्टकम् ।
वसन् व्यसनमुक्तधीरनिशमत्र सद्वासनः
स पीतवसने वशी रतिमवाप्य विक्रीडति ॥ ९ ॥

इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीवृन्दावनाष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Sri Vrindavana Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Tripura Sundari Ashtakam In Telugu