Srinivasa (Narasimha) Stotram In English

॥ Srinivasa (Narasimha) Stotram English Lyrics ॥

॥ śrīnivasa (nr̥siṁha) stōtram ॥
atha vibudhavilasinīsu visva-
-ṅmunimabhitaḥ parivarya tasthusīsu ।
madavihr̥tivikatthanapralapa-
-svavamatinirmitanaijacapalasu ॥ 1 ॥

tribhuvanamudamudyatasu kartuṁ
madhusahasagatisarvanirvahasu ।
madhurasabharitakhilatmabhava-
-svaganitabhītisu śapataśśukasya ॥ 2 ॥

ativimalamatirmahanubhavō
munirapi śantamana nijatmaguptyai ।
akhilabhuvanaraksakasya visnōḥ
stutimatha kartumana managbabhūva ॥ 3 ॥

śriyaḥśriyaṁ sadgunapūrapūrnaṁ
śrīvatsacihnaṁ purusaṁ puranam ।
śrīkanthapūrvamarabr̥ndavandyaṁ
śriyaḥpatiṁ taṁ śaranaṁ prapadyē ॥ 4 ॥

vibhuṁ hr̥di svaṁ bhuvanēśamīdyaṁ
nīlaśrayaṁ nirmalacittacintyam ।
paratparaṁ pamaraparamēna-
-mupēndramūrtiṁ śaranaṁ prapadyē ॥ 5 ॥

smēratasīsūnasamanakantiṁ
suraktapadmaprabhapadahastam ।
unnidrapaṅkēruhacarunētraṁ
pavitrapaniṁ śaranaṁ prapadyē ॥ 6 ॥

sahasrabhanupratimōpalaugha-
-sphuratkirītapravarōttamaṅgam ।
pravalamuktanavaratnahara-
-taraṁ hariṁ taṁ śaranaṁ prapadyē ॥ 7 ॥

pura rajōdustadhiyō vidhatu-
-rapahr̥tan yō madhukaitabhabhyam ।
vēdanupadaya dadau ca tasmai
taṁ matsyarūpaṁ śaranaṁ prapadyē ॥ 8 ॥

payōdhimadhyē:’pi ca mandaradriṁ
dhartuṁ ca yaḥ kūrmavapurbabhūva ।
sudhaṁ suranamavanarthamicchaṁ-
-stamadidēvaṁ śaranaṁ prapadyē ॥ 9 ॥

vasundharamantaradaityapīdaṁ
rasatalantarvivaśabhivistam ।
uddharanarthaṁ ca varaha asī-
-ccaturbhujaṁ taṁ śaranaṁ prapadyē ॥ 10 ॥

nakhairvaraistīksnamukhairhiranya-
-maratimamarditasarvasattvam ।
vidarayamasa ca yō nr̥siṁhō
hiranyagarbhaṁ śaranaṁ prapadyē ॥ 11 ॥

See Also  1000 Names Of Devi Bhagavata Sri Shiva In English

mahanmahatvēndriyapañcabhūta-
-tanmatramatraprakr̥tiḥ puranī ।
yataḥ prasūta purusastadatma
tamatmanathaṁ śaranaṁ prapadyē ॥ 12 ॥

pura ya ētatsakalaṁ babhūva
yēnapi tadyatra ca līnamētat ।
astaṁ yatō:’nugrahanigrahau ca
taṁ śrīnivasaṁ śaranaṁ prapadyē ॥ 13 ॥

niramayaṁ niścalanīraraśi-
-nīkaśasadrūpamayaṁ mahastat ।
niyantr̥ nirmatr̥ nihantr̥ nityaṁ
nidrantamēnaṁ śaranaṁ prapadyē ॥ 14 ॥

jaganti yaḥ sthavarajaṅgamani
saṁhr̥tya sarvanyudarēśayani ।
ēkarnavantarvatapatratalpē
svapityanantaṁ śaranaṁ prapadyē ॥ 15 ॥

nirastaduḥkhaughamatīndriyaṁ taṁ
niskaranaṁ niskalamapramēyam ।
anōranīyaṁsamanantamanta-
-ratmanubhavaṁ śaranaṁ prapadyē ॥ 16 ॥

saptambujīrañjakarajahasaṁ
saptarnavīsaṁsr̥tikarnadharam ।
saptaśvabimbaśvahiranmayaṁ taṁ
saptarciraṅgaṁ śaranaṁ prapadyē ॥ 17 ॥

niragasaṁ nirmalapūrnabimbaṁ
niśīthinīnathanibhananabham ।
nirnītanidraṁ nigamantanityaṁ
niḥśrēyasaṁ taṁ śaranaṁ prapadyē ॥ 18 ॥

niramayaṁ nirmalamapramēyaṁ
nijantararōpitaviśvabimbam ।
nissīmakalyanagunatmabhūtiṁ
nidhiṁ nidhīnaṁ śaranaṁ prapadyē ॥ 19 ॥

tvakcarmamaṁsasthyasr̥gaśrumūtra-
-ślēsmantravitcchuklasamuccayēsu ।
dēhēsvasarēsu na mē spr̥haisa
dhruvaṁ dhruvaṁ tvaṁ bhagavan prasīda ॥ 20 ॥

gōvinda kēśava janardana vasudēva
viśvēśa viśva madhusūdana viśvarūpa ।
śrīpadmanabha purusōttama puskaraksa
narayanacyuta nr̥siṁha namō namastē ॥ 21 ॥

dēvaḥ samastamarayōgimukhyaḥ
gandharvavidyadharakinnaraśca ।
yatpadamūlaṁ satataṁ namanti
taṁ narasiṁhaṁ śaranaṁ prapadyē ॥ 22 ॥

See Also  108 Names Of Lakshmi 2 – Ashtottara Shatanamavali In English

vēdan samastan khalu śastragarbhan
ayuḥ sthiraṁ kīrtimatīva laksmīm ।
yasya prasadat purusa labhantē
taṁ narasiṁhaṁ śaranaṁ prapadyē ॥ 23 ॥

brahma śivastvaṁ purusōttamaśca
narayanō:’sau marutaṁ-patiśca ।
candrarkavayvagnimarudganaśca
tvamēva nanyat satataṁ natō:’smi ॥ 24 ॥

srasta ca nityaṁ jagatamadhīśaḥ
trata ca hanta vibhurapramēyaḥ ।
ēkastvamēva trividha vibhinnaḥ
tvaṁ siṁhamūrtiṁ satataṁ natō:’smi ॥ 25 ॥

iti śrīnivasa stōtram ।

– Chant Stotra in Other Languages –

Srinivasa (Narasimha) Stotram in English – SanskritKannadaTeluguTamil