Suvarnamala Stuti In English

॥ Suvarnamaalaa Stutih English Lyrics ॥

॥ suvarnamalastuti ॥
atha kathamapi madrasanaṁ tvadgunalēśairviśōdhayami vibhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 1 ॥

akhandalamadakhandanapandita tandupriya candīśa vibhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 2 ॥

ibhacarmambara śambararipuvapurapaharanōjjvalanayana vibhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 3 ॥

īśa girīśa narēśa parēśa mahēśa bilēśayabhūsana bhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 4 ॥

umaya divyasumangalavigrahayalingitavamanga vibhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 5 ॥

ūrīkuru mamajñamanathaṁ dūrīkuru mē duritaṁ bhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 6 ॥

r̥sivaramanasahaṁsa caracarajananasthitilayakarana bhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 7 ॥

r̥̄ksadhīśakirīta mahōksarūdha vidhr̥tarudraksa vibhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 8 ॥

lr̥varnadvandvamavr̥ntasukusumamivanghrau tavarpayami vibhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 9 ॥

ēkaṁ saditi śrutya tvamēva sadasītyupasmahē mr̥da bhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 10 ॥

aikyaṁ nijabhaktēbhyō vitarasi viśvambharō:’tra saksī bhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 11 ॥

ōmiti tava nirdēstrī mayasmakaṁ mr̥dōpakartrī bhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 12 ॥

audasyaṁ sphutayati visayēsu digambarata ca tavaiva vibhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 13 ॥

antaḥkarana viśuddiṁ bhaktiṁ ca tvayi satīṁ pradēhi vibhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 14 ॥

See Also  Suvarnamala Stuti In Sanskrit

astōpadhisamastavyastai rūpairjaganmayō:’si vibhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 15 ॥

karunavarunalaya mayi dasa udasastavōcitō na hi bhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 16 ॥

khalasahavasaṁ vighataya ghataya satamēva sangamaniśaṁ bhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 17 ॥

garalaṁ jagadupakr̥tayē gilitaṁ bhavata samō:’sti kō:’tra vibhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 18 ॥

ghanasaragauragatra pracurajatajūtabaddhaganga vibhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 19 ॥

jñaptiḥ sarvaśarīrēsvakhandita ya vibhati sa tvaṁ bhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 20 ॥

capalaṁ mama hr̥dayakapiṁ visayadrucaraṁ dr̥dhaṁ badhana vibhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 21 ॥

chaya sthanōrapi tava tapaṁ namataṁ haratyahō śiva bhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 22 ॥

jaya kailaśanivasa pramathaganadhīśa bhūsurarcita bhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 23 ॥

jhanutakajhankinujhanutatkintataka-śabdairnatasi mahanata bhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 24 ॥

jñanaṁ viksēpavr̥tirahitaṁ kuru mē gurustvamēva vibhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 25 ॥

tankarastava dhanusō dalayati hr̥dayaṁ dvisamaśaniriva bhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 26 ॥

See Also  Lambodara Lakumikara In English

thakr̥tiriva tava maya bahirantaḥ śūnyarūpinī khalu bhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 27 ॥

dambaramamburuhamapi dalayatyanaghaṁ tvadanghriyugalaṁ bhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 28 ॥

dhakkaksasūtraśūladruhinakarōtīsamullasatkara bhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 29 ॥

nakaragarbhinī cēcchubhada tē śaragatirnr̥namiha bhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 30 ॥

tava manvatisañjapataḥ sadyastarati narō hi bhavabdhiṁ bhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 31 ॥

thūtkarastasya mukhē bhūyattē nama nasti yasya vibhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 32 ॥

dayanīyaśca dayaluḥ kō:’sti madanyastvadanya iha vada bhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 33 ॥

dharmasthapanadaksa tryaksa gurō daksayajñaśiksaka bhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 34 ॥

nanu taditō:’si dhanusa lubdhadhiya tvaṁ pura narēna vibhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 35 ॥

parimatuṁ tava mūrtiṁ nalamajastatparatparō:’si vibhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 36 ॥

phalamiha nr̥taya janusastvatpadasēva sanatanēśa vibhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 37 ॥

balamarōgyaṁ cayustvadgunarucitaṁ ciraṁ pradēhi vibhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 38 ॥

bhagavanbharga bhayapaha bhūtapatē bhūtibhūsitanga vibhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 39 ॥

See Also  Sri Rama Raksha Stotram In Sanskrit And English

mahima tava na hi mati śrutisu himanīdharatmajadhava bhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 40 ॥

yamaniyamadibhirangairyaminō hr̥dayē bhajanti sa tvaṁ bhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 41 ॥

rajjavahiriva śuktau rajatamiva tvayi jaganti bhanti vibhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 42 ॥

labdhva bhavatprasadancakraṁ vidhuravati lōkamakhilaṁ bhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 43 ॥

vasudhataddharatacchayarathamaurvīśara parakr̥tasura bhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 44 ॥

śarva dēva sarvōttama sarvada durvr̥ttagarvaharana vibhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 45 ॥

sadripusadūrmisadvikarahara sanmukha sanmukhajanaka vibhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 46 ॥

satyaṁ jñanamanantaṁ brahmētyētallaksanalaksita bhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 47 ॥

hahahūhūmukhasuragayakagītapadanapadya vibhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 48 ॥

ladirna hi prayōgastadantamiha mangalaṁ sadastu vibhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 49 ॥

ksanamiva divasannēsyati tvatpadasēvaksanōtsukaḥ śiva bhō ।
samba sadaśiva śambhō śankara śaranaṁ mē tava caranayugam ॥ 50 ॥

– Chant Stotra in Other Languages –

Suvarnamala Stutih in English – SanskritMarathiGujarati । BengaliKannadaMalayalamTeluguTamil