Trailokya Mangala Krishna Kavacham In English

॥ Trailokya Mangala Krishna Kavacham English Lyrics ॥

॥ trailōkyamaṅgalakavacam ॥

śrī narada uvaca –
bhagavansarvadharmajña kavacaṁ yatprakaśitaṁ ।
trailōkyamaṅgalaṁ nama kr̥paya kathaya prabhō ॥ 1 ॥

sanatkumara uvaca –
śr̥nu vaksyami viprēndra kavacaṁ paramadbhutaṁ ।
narayanēna kathitaṁ kr̥paya brahmanē pura ॥ 2 ॥

brahmana kathitaṁ mahyaṁ paraṁ snēhadvadami tē ।
ati guhyataraṁ tattvaṁ brahmamantraughavigraham ॥ 3 ॥

yaddhr̥tva pathanadbrahma sr̥stiṁ vitanutē dhruvaṁ ।
yaddhr̥tva pathanatpati mahalaksmīrjagattrayam ॥ 4 ॥

pathanaddharanacchambhuḥ saṁharta sarvamantravit ।
trailōkyajananī durga mahisadimahasuran ॥ 5 ॥

varatr̥ptan jaghanaiva pathanaddharanadyataḥ ।
ēvamindradayaḥ sarvē sarvaiśvaryamavapnuyuḥ ॥ 6 ॥

idaṁ kavacamatyantaguptaṁ kutrapi nō vadēt ।
śisyaya bhaktiyuktaya sadhakaya prakaśayēt ॥ 7 ॥

śathaya paraśisyaya datva mr̥tyumavapnuyat ।
trailōkyamaṅgalasya:’sya kavacasya prajapatiḥ ॥ 8 ॥

r̥siśchandaśca gayatrī dēvō narayanassvayaṁ ।
dharmarthakamamōksēsu viniyōgaḥ prakīrtitaḥ ॥ 9 ॥

pranavō mē śiraḥ patu namō narayanaya ca ।
phalaṁ mē nētrayugalamastarnō bhuktimuktidaḥ ॥ 10 ॥

klīṁ payacchrōtrayugmaṁ caikaksaraḥ sarvamōhanaḥ ।
klīṁ kr̥snaya sada ghranaṁ gōvindayēti jihvikam ॥ 11 ॥

gōpījanapadavallabhaya svaha:’nanaṁ mama ।
astadaśaksarō mantraḥ kanthaṁ patu daśaksaraḥ ॥ 12 ॥

See Also  108 Names Of Nakaradi Narasimha Swamy – Ashtottara Shatanamavali In English

gōpījanapadavallabhaya svaha bhujadvayaṁ ।
klīṁ glauṁ klīṁ śyamalaṅgaya namaḥ skandhau raksaksaraḥ ॥ 13 ॥

klīṁ kr̥snaḥ klīṁ karau payat klīṁ kr̥snayaṁ gatō:’vatu ।
hr̥dayaṁ bhuvanēśanaḥ klīṁ kr̥snaḥ klīṁ stanau mama ॥ 14 ॥

gōpalayagnijayataṁ kuksiyugmaṁ sada:’vatu ।
klīṁ kr̥snaya sada patu parśvayugmamanuttamaḥ ॥ 15 ॥

kr̥sna gōvindakau patu smaradyaujēyutau manuḥ ।
astaksaraḥ patu nabhiṁ kr̥snēti dvyaksarō:’vatu ॥ 16 ॥

pr̥sthaṁ klīṁ kr̥snakaṁ galla klīṁ kr̥snaya dvirantakaḥ ।
sakthinī satataṁ patu śrīṁ hrīṁ klīṁ kr̥snathadvayam ॥ 17 ॥

ūrū saptaksaraṁ payat trayōdaśaksarō:’vatu ।
śrīṁ hrīṁ klīṁ padatō gōpījanavallabhapadaṁ tataḥ ॥ 18 ॥

śriya svahēti payū vai klīṁ hrīṁ śrīṁ sadaśarnakaḥ ।
janunī ca sada patu klīṁ hrīṁ śrīṁ ca daśaksaraḥ ॥ 19 ॥

trayōdaśaksaraḥ patu jaṅghē cakradyudayudhaḥ ।
astadaśaksarō hrīṁ śrīṁ pūrvakō viṁśadarnakaḥ ॥ 20 ॥

sarvaṅgaṁ mē sada patu dvarakanayakō balī ।
namō bhagavatē paścadvasudēvaya tatparam ॥ 21 ॥

taradyō dvadaśarnō:’yaṁ pracyaṁ maṁ sarvada:’vatu ।
śrīṁ hrīṁ klīṁ ca daśarnastu klīṁ hrīṁ śrīṁ sōdaśarnakaḥ ॥ 22 ॥

See Also  Sri Saci Sutashtakam In English

gadadyudayudhō visnurmamagnērdiśi raksatu ।
hrīṁ śrīṁ daśaksarō mantrō daksinē maṁ sada:’vatu ॥ 23 ॥

tarō namō bhagavatē rukminīvallabhaya ca ।
svahēti sōdaśarnō:’yaṁ nairr̥tyaṁ diśi raksatu ॥ 24 ॥

klīṁ hr̥sīkēśa vaṁśaya namō maṁ varunō:’vatu ।
astadaśarnaḥ kamantō vayavyē maṁ sada:’vatu ॥ 25 ॥

śrīṁ mayakamatr̥snaya gōvindaya dvikō manuḥ ।
dvadaśarnatmakō visnuruttarē maṁ sada:’vatu ॥ 26 ॥

vagbhavaṁ kamakr̥snaya hrīṁ gōvindaya tatparaṁ ।
śrīṁ gōpījanavallabhaya svaha hastau tataḥ param ॥ 27 ॥

dvaviṁśatyaksarō mantrō mamaiśanyē sada:’vatu ।
kalīyasya phanamadhyē divyaṁ nr̥tyaṁ karōti tam ॥ 28 ॥

namami dēvakīputraṁ nr̥tyarajanamacyutaṁ ।
dvatriṁśadaksarō mantrō:’pyadhō maṁ sarvada:’vatu ॥ 29 ॥

kamadēvaya vidmahē puspabanaya dhīmahi ।
tannō:’naṅgaḥ pracōdayadēsa maṁ patucōrdhvataḥ ॥ 30 ॥

iti tē kathitaṁ vipra brahmamantraughavigrahaṁ ।
trailōkyamaṅgalaṁ nama kavacaṁ brahmarūpakam ॥ 31 ॥

brahmana kathitaṁ pūrvaṁ narayanamukhacchrutaṁ ।
tava snēhanmaya:’khyataṁ pravaktavyaṁ na kasyacit ॥ 32 ॥

guruṁ pranamya vidhivatkavacaṁ prapathēttataḥ ।
sakr̥ddvistriryathajñanaṁ sa hi sarvatapōmayaḥ ॥ 33 ॥

mantrēsu sakalēsvēva dēśikō natra saṁśayaḥ ।
śatamastōttaraṁ casya puraścarya vidhissmr̥taḥ ॥ 34 ॥

See Also  Patanjali Yogasutra In English

havanadīndaśaṁśēna kr̥tva tatsadhayēddhruvaṁ ।
yadi syatsiddhakavacō visnurēva bhavētsvayam ॥ 35 ॥

mantrasiddhirbhavēttasya puraścarya vidhanataḥ ।
spardhamuddhūya satataṁ laksmīrvanī vasēttataḥ ॥ 36 ॥

puspañjalyastakaṁ datva mūlēnaiva pathētsakr̥t ।
daśavarsasahasrani pūjayaḥ phalamapnuyat ॥ 37 ॥

bhūrjē vilikhya gulikaṁ svarnasthaṁ dharayēdyadi ।
kanthē va daksinē bahau sō:’pi visnurna saṁśayaḥ ॥ 38 ॥

aśvamēdhasahasrani vajapēyaśatani ca ।
mahadanani yanyēva pradaksinyaṁ bhuvastatha ॥ 39 ॥

kalaṁ narhanti tanyēva sakr̥duccaranattataḥ ।
kavacasya prasadēna jīvanmuktō bhavēnnaraḥ ॥ 40 ॥

trailōkyaṁ ksōbhayatyēva trailōkyavijayī sa hi ।
idaṁ kavacamajñatva yajēdyaḥ purusōttamam ।
śatalaksaprajaptō:’pi na mantrastasya siddhyati ॥ 41 ॥

iti śrī naradapañcaratrē jñanamr̥tasarē trailōkyamaṅgalakavacam ।

॥ – Chant Stotras in other Languages –


Trailokya Mangala Krishna Kavacham in SanskritEnglish –  KannadaTeluguTamil