Tulasi Gita In English

॥ Tulasi Geetaa English Lyrics ॥

॥ tulaseegeetaa ॥
shreebhagavaanuvaacha —
praagdatvaargham tato’bhyarchya gandhapushpaakshataadinaa ।
stutvaa bhagavateem taam cha pranameddand’avadbhuvi ॥ 1 ॥

shriyam shriye shriyaavaase nityam shreedhavasat rate ।
bhaktyaa dattam mayaa devi argham gri’hna namo’stu te ॥ 2 ॥

nirmitaa tvam puraa devairarchitaa tvam suraasuraih’ ।
tulasi hara me paapam poojaam gri’hna namo’stu te ॥ 3 ॥

mahaaprasaadajananee aadhivyaadhivinaashinee ।
sarvasaubhaagyade devi tulasi tvaam namo’stu te ॥ 4 ॥

yaa dri’sht’aa nikhilaamsasanghashamanaa spri’sht’aa vapuh’paavanaa
rogaanaamabhivanditaa nirasanee siktaantakatraasinee ।
pratyaasaktividhaayinee bhagavatah’ kri’shnasya samropitaa
nyastaa tachcharane vimuktiphaladaa tasyai tulasyai namah’ ॥ 5 ॥

bhagavatyaastulasyaastu maahaatmyaamri’tasaagare ।
lobhaat koordditumichchhaami kshudrastat kshamyataam tvayaa ॥ 6 ॥

shravanaadvaadasheeyoge shaalagraamashilaarchane ।
yadphalam sangame proktam tulaseepoojanena tat ॥ 7 ॥

dhaatreephalena yat punyam jayantyaam samuposhane ।
tadphalam labhate martyaastulaseepoojanena tat ॥ 8 ॥

yadphalam prayaagasnaane kaashyaam praanavimokshane ।
tadphalam vihitam devaistulaseepoojanena tat ॥ 9 ॥

chaturnaamapi varnaanaamaashramaanaam visheshatah’ ।
streenaam cha purushaanaam cha poojitesht’am dadaati cha ॥ 10 ॥

tulasee ropitaa siktaa dri’sht’aa spri’sht’aa cha paavayet ।
aaraadhitaa prayatnena sarvakaamaphalapradaa ॥ 11 ॥

See Also  Sri Durga Chandrakala Stuti In English

pradakshinam bhramitvaa ye namaskurvanti nityashah’ ।
na teshaam duritam kinchidaksheenamavashishyate ॥ 12 ॥

poojyamaanaa cha tulasee yasya veshmani tisht’hati ।
tasya sarvaani shreyaamsi vardhante’harahah’ sadaa ॥ 13 ॥

pakshe pakshe cha dvaadashyaam sampraapte tu harerdine ।
brahmaadayo’pi kurvanti tulaseevanapoojanam ॥ 14 ॥

ananyamanasaa nityam tulaseem stauti yo janah’ ।
pitri’devamanushyaanaam priyo bhavati sarvadaa ॥ 15 ॥

ratim karomi naanyatra tulaseekaananam vinaa ।
satyam braveemi te satye kalikaale mama priye ॥ 16 ॥

hitvaa teerthasahasraani sarvaanapi shilochchayaan ।
tulaseekaanane nityam kalau tisht’haami bhaamini ॥ 17 ॥

na dhaatraa saphalaa yatra na vishnustulaseevanam.
tat smashaanasamam sthaanam santi yatra na vaishnavaah’ ॥ 18 ॥

tulaseegandhamaadaaya yatra gachchhati maarutah’ ।
disho dasha cha pootaah’ syurbhootagraamaashchaturdashah’ ॥ 19 ॥

tulaseevanasambhootaa chhaayaa patati yatra vai ।
tatra shraaddham pradaatavyam pitree’naam tri’ptihetave ॥ 20 ॥

tulasee poojitaa nityam sevitaa ropitaa shubhaa ।
snaapitaa tulasee yaistu te vasanti mamaalaye ॥ 21 ॥

sarvapaapaharam sarvakaamadam tulaseevanam ।
na pashyati samam satye tulaseevanaropanaat ॥ 22 ॥

See Also  Engengum Ayyappa Gosham Kaetkindra In English

tulasyalankri’taa ye vai tulaseevanapoojakaah’ ।
tulaseesthaapakaa ye cha te tyaajyaa yamakinkaraih’ ॥ 23 ॥

darshanam narmadaayaastu gangaasnaanam kalau yuge ।
tulaseedalasamsparshah’ samametattrayam smri’tam ॥ 24 ॥

daaridryaduh’kharogaartipaapaani subahoonyapi ।
harate tulaseekshetram rogaaniva hareetakee ॥ 25 ॥

tulaseekaanane yastu muhoortamapi vishramet ।
yanmakot’ikri’taat paapaat muchyate naatra samshayah’ ॥ 26 ॥

nityam tulasikaaranye tisht’haami spri’hayaa yutah’ ।
api me kshatapatraikam kashchiddhanyo’rpayediti ॥ 27 ॥

tulaseenaama yo bruyaat trikaalam vadane narah’ ।
vivarnavadano bhootvaa tallipim maarjayedyamah’ ॥ 28 ॥

shuklapakshe yadaa devi tri’teeyaa budhasamyutaa ।
shravanayaa cha samyuktaa tulasee punyadaa tadaa ॥ 29 ॥

iti tulaseegeetaa samaaptaa ॥

– Chant Stotra in Other Languages –

Tulasi Gita in Sanskrit – English – BengaliGujaratiKannadaMalayalamOdiaTeluguTamil