Sri Durga Chandrakala Stuti In English

॥ Sri Durga Chandrakala Stuti English Lyrics ॥

॥ śrī durga candrakala stutiḥ ॥
vēdhōharīśvarastutyaṁ vihartrīṁ vindhyabhūdharē ।
harapranēśvarīṁ vandē hantrīṁ vibudhavidvisam ॥ 1 ॥

abhyarthanēna sarasīruhasambhavasya
tyaktvōdita bhagavadaksipidhanalīlam ।
viśvēśvarī vipadapakaranē purastat
mata mamastu madhukaitabhayōrnihantrī ॥ 2 ॥

praṅnirjarēsu nihatairnijaśaktilēśaiḥ
ēkībhavadbhirudita:’khilalōkaguptyai ।
sampannaśastranikara ca tadayudhasthaiḥ
mata mamastu mahisantakarī purastat ॥ 3 ॥

pralēyaśailatanaya tanukantisampat-
kōśōdita kuvalayacchavicarudēha ।
narayanī namadabhīpsitakalpavallī
suprītimavahatu śumbhaniśumbhahantrī ॥ 4 ॥

viśvēśvarīti mahisantakarīti yasyaḥ
narayanītyapi ca namabhiraṅkitani ।
sūktani paṅkajabhuva ca surarsibhiśca
dr̥stani pavakamukhaiśca śivaṁ bhajē tam ॥ 5 ॥

utpattidaityahananastavanatmakani
saṁraksakanyakhilabhūtahitaya yasyaḥ ।
sūktanyaśēsanigamantavidaḥ pathanti
taṁ viśvamataramajasramabhistavīmi ॥ 6 ॥

yē vaipracittapunarutthitaśumbhamukhyaiḥ
durbhiksaghōrasamayēna ca karitasu ।
aviskr̥tastrijagadartisu rūpabhēdaḥ
tairambika samabhiraksatu maṁ vipadbhyaḥ ॥ 7 ॥

sūktaṁ yadīyamaravindabhavadi dr̥staṁ
avartya dēvyanupadaṁ surathaḥ samadhiḥ ।
dvavapyavapaturabhīstamananyalabhyaṁ
tamadidēvatarunīṁ pranamami mūrdhna ॥ 8 ॥

mahismatītanubhavaṁ ca ruruṁ ca hantuṁ
aviskr̥tairnijarasadavatarabhēdaiḥ ।
astadaśahatanavahatakōtisaṅkhyaiḥ
amba sada samabhiraksatu maṁ vipadbhyaḥ ॥ 9 ॥

ētaccaritramakhilaṁ likhitaṁ hi yasyaḥ
sampūjitaṁ sadana ēva nivēśitaṁ va ।
durgaṁ ca tarayati dustaramapyaśēsaṁ
śrēyaḥ prayacchati ca sarvamumaṁ bhajē tam ॥ 10 ॥

See Also  Sri Shashti Devi Stotram In English

yatpūjanastutinamaskr̥tibhirbhavanti
prītaḥ pitamaharamēśaharastrayō:’pi ।
tēsamapi svakagunairdadatī vapūṁsi
tamīśvarasya tarunīṁ śaranaṁ prapadyē ॥ 11 ॥

kantaramadhyadr̥dhalagnataya:’vasannaḥ
magnaśca varidhijalē ripubhiśca ruddhaḥ ।
yasyaḥ prapadya caranau vipadastaranti
sa mē sada:’stu hr̥di sarvajagatsavitrī ॥ 12 ॥

bandhē vadhē mahati mr̥tyubhayē prasaktē
vittaksayē ca vividhē ya mahōpatapē ।
yatpadapūjanamiha pratikaramahuḥ
sa mē samastajananī śaranaṁ bhavanī ॥ 13 ॥

banasuraprahitapannagabandhamōksaḥ
tadbahudarpadalanadusaya ca yōgaḥ ।
pradyumnina drutamalabhyata yatprasadat
sa mē śiva sakalamapyaśubhaṁ ksinōtu ॥ 14 ॥

papaḥ pulastyatanayaḥ punarutthitō maṁ
adyapi hartumayamagata ityudītam ।
yatsēvanēna bhayamindiraya:’vadhūtaṁ
tamadidēvatarunīṁ śaranaṁ gatō:’smi ॥ 15 ॥

yaddhyanajaṁ sukhamavapyamanantapunyaiḥ
saksattamacyuta parigrahamaśva vapuḥ
gōpaṅganaḥ kila yadarcana punyamatraḥ
sa mē sada bhagavatī bhavatu prasanna ॥ 16 ॥

ratriṁ prapadya iti mantravidaḥ prapannan
udbōdhya mr̥tyuvadhimanyaphalaiḥ pralōbhya ।
buddhva ca tadvimukhataṁ pratanaṁ nayantīṁ
akaśamadijananīṁ jagataṁ bhajē tam ॥ 17 ॥

dēśakalēsu dustēsu durgacandrakalastutiḥ ।
sandhyayōranusandhēya sarvapadvinivr̥ttayē ॥ 18 ॥

iti śrīmadapayyadīksitaviracita durgacandrakalastutiḥ ।

– Chant Stotra in Other Languages –

Sri Durga Chandrakala Stuti in English – SanskritKannadaTeluguTamil

See Also  Emitiki Dayaradu Sriramulu In English – Sri Ramadasu Keerthanalu