Vallabhapanchaksharastotram In Sanskrit – वल्लभपञ्चाक्षरस्तोत्रम्

॥ वल्लभपञ्चाक्षरस्तोत्रम् Sanskrit Lyrics ॥

श्रीवल्लवीवल्लभस्य वियोगाग्ने कृपाकर ।
अलौकिकनिजानन्द श्रीवल्लभ तवास्म्यहम् ॥ १॥

कृष्णाधरसुधाधारभरितावयवावृत ।
श्रीभागवतभावाब्धे श्रीवल्लभ तवास्म्यहम् ॥ २॥

भावात्मकस्वरूपार्तिभावसेवाप्रदर्शक ।
भाववल्लभ्यपादाब्ज श्रीवल्लभ तवास्म्यहम् ॥ ३॥

करुणायुतदृक्प्रान्तपातपातकनाशक ।
निःसाधनजनाधीश श्रीवल्लभ तवास्म्यहम् ॥ ४॥

मधुरास्यातिमधुरदृगन्त मधुराधर ।
स्वरूपमधुराकार श्रीवल्लभ तवास्म्यहम् ॥ ५॥

दीनतामात्रसन्तुष्ट दीनतामार्गबोधक ।
दीनतापूर्णहृदय श्रीवल्लभ तवास्म्यहम् ॥ ६॥

अङ्गीकृतकृतानेकापराधविहतिक्षम ।
गृहीतहस्तनिर्वाह श्रीवल्लभ तवास्म्यहम् ॥ ७॥

अशेषहरिदासैकसेवितस्वपदाम्बुज ।
अदेयफलदानर्थं श्रीवल्लभ तवास्म्यहम् ॥ ८॥

इति श्रीहरिदासोक्तं श्रीवलभपञ्चाक्षरस्तोत्रं सम्पूर्णम् ।

See Also  Pranatipanchakam In Telugu – ప్రణతిపఞ్చకమ్