Vatapi Ganapathim Bhaje In Sanskrit

॥ Vatapi Ganapathim Bhaje Sanskrit Lyrics ॥

॥ वातापि गणपतिं भजेहं ॥
(श्री मुत्तुस्वामि दीक्षितर्)

वातापि गणपतिं भजेऽहं
वारणाश्यं वरप्रदं श्री ।

भूतादि संसेवित चरणं
भूत भौतिक प्रपञ्च भरणं ।
वीतरागिणं विनुत योगिनं
विश्वकारणं विघ्नवारणं ।

पुरा कुम्भ सम्भव मुनिवर प्रपूजितं त्रिकोण मध्यगतं
मुरारि प्रमुखाद्युपासितं मूलाधार क्षेत्रस्थितं
परादि चत्वारि वागात्मकं प्रणव स्वरूप वक्रतुण्डं
निरन्तरं निखिल चन्द्रखण्डं निजवामकर विद्रुतेक्षुखण्डं ।

कराम्बुज पाश बीजापूरं
कलुषविदूरं भूताकारं
हरादि गुरुगुह तोषित बिम्बं
हंसध्वनि भूषित हेरम्बं ।

– Chant Stotra in Other Languages –

Sri Thyagaraja Keerthana » Vatapi Ganapathim Bhaje Lyrics in English » Telugu

See Also  Sriman Narayana In English