Vijnanashataka By Bhartrihari Sequence 2 Pathak In English

॥ Bhartrihari’s Vijnana Shataka English Lyrics ॥

vijnanasatakam pathakasya krama bhartrharikrta

vigaladamaladanasrenisaurabhyalobho-
pagatamadhupamalavyakulakasadesah ।
avatu jagadasesam sasvadugratmadaryyo ?
vipulaparighadantoddandasundo ganesah ॥ 1-1 ॥
yatsattaya suci vibhati yadatmabhasa
pradyotitam jagadasesamapastadosam ।
tadbrahma niskalamasangamaparasaukhyam
pratyagbhaje paramamangalamadvitiyam ॥ 2-2 ॥

he putrah vrajatabhayam yata ito geham jananya samam
ragadvesamadadayo bhavatu vah panthah sivo’mayaya ।
kasim sampratamagato’hamahaha klesena hatum vapuh
sarvanarthagrham suparvatatinivicisriyamanditam ॥ 3-101 ॥

tirthavasthanajanyam na bhavati sukrtam duskrtonmulanam va
yasmadabhyam vihinah srutisamadhigatah pratyagatma jananam ।
sarvesamadvitiyo niratisayasukham yadyapi svaprakasa-
stirthe vidyastathapi sprhayati tapase yattadascaryahetuh ॥ 4-64 ॥

prajnavanto’pi kecicciramupanisadadyarthakara yatanto
vyakurvanto’pi keciddalitaparamata yadyapi jnatatattvah ।
tirthe tirtham tathapi bhramanarasikatam no jahatyadhvakheda
yattatkastam vidhatte mama manasi sada pasyatastatra krtyam ॥ 5-63 ॥

yavatte yamakinkarah karatalakrurasipasadayo
vurdantah srnirajadirghasunakha damstrakaralananah ।
nakarsanti narandhanadirahitanyattavadistecchaya
yusmabhih kriyatam dhanasya krpanastyagah suparvadisu ॥ 6-32 ॥

adhyah kascidapandito’pi vidusam sevyah sada dharmiko
visvesamupajarako mrgadrsamanandakandakarah ।
karpuradyutikirtibhusitaharidbhumandale giyate
sasvaddvandijanairmahitanubhrtah punyairna kasyodayah ॥ 7-82 ॥

yamaradhyaradhyam tribhuvanaguroraptavasatih
dhruvo jyotiscakre suciramanavadyam sisurapi ।
avapa pralhadah paramapadamaradhya yamitah
sa kasyalam kleso harati na harih kirtitaguanah ॥ 8-19 ॥

ko devo bhuvanodayavanakaro visvesvaro vidyate
yasyajnavasavartino jaladhiyo naplavayanti ksitim ।
ityamnatamapisvaram surasiroratnam jagatsaksinam
sarvajnam dhanayauvanodghatamana no manyate balisah ॥ 9-78 ॥

kasyemau pitarau manobhavavata tapena samyojita-
vanyonyam tanayadikam janayato bhumyadibhutatmabhih ।
ittham duhsthamatirmanobhavaratiryo manyate nastikah
santistasya katham bhavedghanavato duskarmadharmasramat ॥ 10-79 ॥

dehadyatmamatanusari bhavatam yadyasti mugdham matam
vedavyasavininditam kathamaho pitradyapatye tada ।
dahadih kriyate visuddhaphalako yusmabhirudvejitaih
sokenarthaparayanairapasadairdrstarthamatrarthibhih ॥ 11-33 ॥

vipasciddehadau kvacidapi mamatvam na kurute
parabrahmadhyata gagananagarakarasadrse ।
nirastahankarah srutijanitavisvasamusito
niratanko’vyagrah prakrtimadhuralapacaturah ॥ 12-12 ॥

nityanityapadarthatattvavisaye nityam vicarah satam
samsarge mitabhasita hitamitaharo’nahankarita ।
karunyam krpane jane sukhijane pritih sada yasya sa
prayenaiva tapah karoti sukrti cetomukundapriyah ॥ 13-27 ॥

samsare’pi paropakarakaranakhyatavrata manava
ye sampattigrha vicaracatura visvesvararadhakah ।
te’pyenam bhavasagaram janimrtigrahakulam dustaram
gambhiram sutaram taranti vividhavyadhyadhivicimayam ॥ 14-30 ॥

dhanya ete pumamso yadayamahamiti tyaktacetovikalpa
nissankam samcaranto vidadhati malinam karma kamaprayuktah ।
jananto’pyarthahinam jagadidamakhilam bhrantavaddvaitajalam
ragadvesadimanto vayamayamiti ha na tyajante’bhimanam ॥ 15-62 ॥
na cette samarthyam bhavanamaranatankaharane
mano’nirdiste’sminnavagatagune jnatumakale ।
tada meghasyamam kamaladaladirghaksamamalam
bhajasva srirangam saradamrtadhamadhikamukham ॥ 16-16 ॥

bhratah santam prasantam kvacidapi nipatanmitra re bhudharagre
grisme dhyanaya visnoh sprhayasi sutaram nirvisanke guhayam ।
anvesyantadrgatra ksitivalayatale sthanamunmula yava-
tsamsaranarthavrksam prathitatamamahamohamulam visalam ॥ 17-49 ॥

visvesvare bhavati visvajaninajanma-
visvambhare bhagavati prathitaprabhave ।
yo dattacittavisayah sukrti krtartho
yatra kvacitpratidinam nivasan grhadau ॥ 18-54 ॥

dhyanavyagram bhavatu tava hrttisthato yatra tatra
srimadvisnostribhuvanapaternityamanandamurteh ।
laksmicetahkumudavipulanandapiyusadhamno
meghacchayapratibhatatanoh klesasindhum titirsoh ॥ 19-36 ॥

kamaditrikameva mulamakhilaklesasya mayodbhavam
martyanamiti devamaulivilasadbhajisnucudamanih ।
srikrsno bhagavanavocadakhilapranipriyo matprabhu-
ryasmattattrikamudyatena manasa heyam pumartharthina ॥ 20-97 ॥

kamasyapi nidanamahurapare mayam mahasasana
niscitkam sakalaprapancaracanacaturyalilavatim ।
yatsangadbhagavanapi prabhavati pratyanmahamohaha
srirango bhuvanodayavanalayavyaparacakrekriyah ॥ 21-85 ॥

yadadhyastam sarvam sraji bhujagavadbhati purato
mahamayodgirnam gaganapavanadyam tanubhrtam ।
bhavettasya bhrantermuraripuradhisthanamudaye
yato nasyadbhrantirniradhikarana kvapi jagati ॥ 22-24 ॥

viyadbhutam bhutam yadavanalabham ? cakhilamidam
mahamayasangadbhujaga iva rajvam bhramakaram ।
tadatyantalhadam vijaramamaram cintaya manah
parabrahmavyagram hariharasuradyairavagatam ॥ 23-15 ॥

cidratnamatra patitam vapurandhakupe
pumso bhramadanupamam sahaniyatejah ।
uddhrtya yo jagati tadbhavita krtartho
manye sa eva samupasitavisvanathah ॥ 24-55 ॥

svantavyomni nirastakalmasaghane sadbuddhitaravali-
sandipte samudeti cennirupamanandaprabhamandalah ।
brahmajnanasudhakarah kavalitavidyandhakarastada
kva vyoma kva sadagatih kva hutabhuk kvambhah kva sarvamsaha ॥ 25-53 ॥

kvaham brahmeti vidya niratisayasukham darsayanti visuddham
kutastham svaprakasam prakrti sucarita khandayanti ca mayam ।
kvavidyaham mameti sthagitaparasukha cittabhittau likhanti
sarvanarthananarthan visayagiribhuva vasanagairikena ॥ 26-91 ॥

cideva dhyatavya satatamanavadya sukhatanu-
rniradhara nitya niravadhiravidyadirahita ।
anasthamasthaya bhramavapusi sarvatra visaye
sada sesavyakhyanipunamatibhih khyatayatibhih ॥ 27-75 ॥

niskama munayah paravaradrso nirdhutapapmodaya
nihsanga nirahankrta nirupamanandam param lebhire ।
yadgatva na luthanti matrjathare duhkhakare manava
durgandhe punaretyakamamakare samsarapathonidhau ॥ 28-84 ॥

svantavyomni nirastakalmasaghane sadbuddhitaravali-
sandipte samudeti cennirupamanandaprabhamandalah ।
brahmajnanasudhakarah kavalitavidyandhakarastada
kva vyoma kva sadagatih kva hutabhuk kvambhah kva sarvamsaha ॥ 53 ॥

brahmamrtam bhaja sada sahajaprakasam
sarvantaram niravadhi prathitaprabhavam ।
yadyasti te jigamisa sahasa bhavabdheh
pare pare paramasarmani niskalanke ॥ 29-4 ॥

cideva dhyatavya satatamanavadya sukhatanu-
rniradhara nitya niravadhiravidyadirahita ।
anasthamasthaya bhramavapusi sarvatra visaye
sada sesavyakhyanipunamatibhih khyatayatibhih ॥ 30-25 ॥

yatsaksadabhidhatumaksamataya sabdadyanalingitam
kutastham pratipadayanti vilayadvara prapancasrajah ।
moksaya srutayo nirastavidhayo dhyanasya cocchittaye
tatradvaitavane sada vicarataccetah kurangah satam ॥ 31-102 ॥

tulyarthena tvamaikyam tribhuvanajanakastatpadarthahprapadya
pratyaksam mohajanma tyajati bhagavati tvampadartho’pi jivah ।
srutyacaryaprasadannirupamavilasadbrahmavidyaistadaikyam
prapyanandapratistho bhavati vigalitanadyavidyoparihah ॥ 32-86 ॥

aham brahmasmiti sphuradamalabodho yadi bhave-
tpumanpunyodrekadupacitaparanarthaviratih ।
tadanim kvavidya bhrsamasahamanaupanisadam
vicaram samsarah kva ca vividhaduhkhaikavasatih ॥ 33-92 ॥
hitva visvadyavasthah prakrtivilasita jagradadyairvisesaih
sardham caitanyadhatau prakrtimapi samam karyajatairasesaih ।
jnananandam turiyam vigalitagunakam desakaladyatitam
svatmanam vitanidrah satatamadhikrtascintayedadvitiyam ॥ 34-88 ॥

samnyaso vihitasya kesavapadadvandve vyadhayi sruta
vedanta niravadyaniskalaparanandah sunisthasciram ।
samsare vadhabandhaduhkhabahule mayavilase’vyayam
brahmasmiti vihaya nanyadadhuna kartavyamaste kvacit ॥ 35-87 ॥

agrepascadadhastadupari ca parito diksu dhanyasvanadih
kutastha samvideka sakalatanubhrtamantaratmaniyantri ।
yasyanandasvabhava sphurati subhadhiyah pratyaham nisprapanca
jivanmuktah sa loke jayati gatamahamohavisvaprapancah ॥ 36-90 ॥

See Also  Mannanalum Thiruchchendhuril Mannaven In English

te dhanya bhuvane susiksitaparabrahmatmavidyajana
lokanamanuranjaka harikathapiyusapanapriyah ।
yesam nakataranginitatasilabaddhasananam satam
prana yanti layam sukhena manasa srirangacintabhrtam ॥ 37-100 ॥

siva siva mahabhrantisthanam satam vidusamapi
prakrticapala dhatra srstah striyo harinidrsah ।
vijahati dhanam pranaih sakam yatastadavaptaye
jagati manuja ragakrstastadekaparayanah ॥ 38-58 ॥

harati vapusah kantim pumsah karoti balaksitim
janayati bhrsam bhrantim nari sukhaya nisevita ।
virativirasa bhukta yasmattato na vivekibhi-
rvisayavirasaih sevya mayasamasritavigraha ॥ 39-59 ॥

kamalavadana pinottungam ghatakrti bibhrati
stanayugamiyam tanvi syama visaladrgancala ।
visadadasana madhyaksama vrtheti janah sramam
vidadhati mudharagaduccairanidrsavarnane ॥ 40-60 ॥
yadyeta madanesavo mrgadrsascetahkurangarayo
dhiranamapi no bhaveyurabalah samsaramayapure ।
ko namamrtasagare na ramate dhirastada nirmale
purnanandamahormiramyanikare ragadinakrojjhite ॥ 41-56 ॥

baleyam balabhavam tyajati na sudati yatkataksairvisalai-
rasmanvibhramayanti lasadadharadalaksiptacutapravala ।
netum vanchatyakaman svasadanamadhuna kriditum dattacittan
pusyannilotpalotpalabhe murajiti kamalavallabhe gopalile ॥ 42-57 ॥

janayati sutam kancinnari sati kulabhusanam
nirupamagunaih punyatmanam jagatparipalakam ।
kathamapi na sa’nindya vandya bhavenmahatam yatah ।
surasaridiva khyata loke pavitritabhutala ॥ 43-61 ॥

kim sthanasya niriksanena murajiddhyanaya bhumandale
bhratascedviratirbhaveddrdhatara yasya sragadau sada ।
tasyaisa yadi nasti hanta sutaram vyartham tadanvesanam
sthanasyanadhikarinah suradhunitiradrikunjadisu ॥ 44-52 ॥

jananneva karoti karma bahulam duhkhatmakam preritah
kenapyaprativacyasaktimahina devena muktatmana ।
sarvajnena hrdisthitena tanumatsamsararangangane
madyadbuddhinativinodanipuno nrtyannangapriyah ॥ 45-77 ॥

kartavyam na karoti bandhubhirapi snehatmabhirvoditah
kamitvadabhimanyate hitamatam dhiropyabhistam narah ।
niskamasya na vikriya tanubhrto loke kvaciddrsyate
yattasmadayameva mulamakhilanarthasya nirdharitam ॥ 46-83 ॥

yada devadinapi bhavati janmadi niyatam
mahaharmyasthane lalitalalanalolamanasam ।
tada kamartanam sugatiriha samsarajaladhau
nimagnanamuccai rativisayasokadimakare ॥47-10 ॥

na janise murkha kvacidapi hitam lokamahitam
bhramadbhogakanksakalusitataya mohabahule ।
jagatyatraranye pratipadamanekapadi sada
haridhyane vyagram bhava sakalatapaikakadane ॥ 48-14 ॥

saddvamso gunavanaham sucaritah slaghyam karotyatmano
nicanam vidadhati ca pratidinam sevam jananam dvijah ।
yosittasya jighrksaya sa ca kuto no lajjate sajjana-
llobhandhasya narasya no khalu satam drstam hi lajjabhayam ॥ 49-96 ॥

nannam jiryati kincidausadhabalam nalam svakaryodaye
saktiscamkramane na hanta jaraya jirnikrtayam tanau ।
asmakam tvadhuna na locanabalam putreti cintakulo
glayatyarthaparayano’tikrpano mithyabhimano grhi ॥ 50-94 ॥

adyasvo va maranamasivapraninam kalapasai-
rakrstanam jagati bhavato nanyathatvam kadacit ।
yadyapyevam na khalu kurute ha tathapyarthalobham
hitva prani hitamavahito devalokanukulam ॥ 51-34 ॥

re re citta madandha mohabadhira mithyabhimanoddhata
vyartheyam bhavatam dhanavanaratih samsarakaragrhe ।
baddhanam nigadena gatramamatasamjnena yatkarhici-
ddevabrahmanabhiksukadisu dhanam svapne’pi na vyeti vah ॥ 52-31 ॥

nabhyasto dhatuvado na ca yuvativasikarakah kopyupayo
no va pauranikatvam na ca sarasakavita napi nitirna gitih ।
tasmadartharthinam ya na bhavati bhavatascaturi kvapi vidvan
jnatvettham cakrapaneranusara caranambhojayugmam vibhutyai ॥ 53-47 ॥

arthebhyo’narthajatam bhavati tanubhrtam yauvanadisvavasyam
pitradyairarjitebhyo’nupakrtimatibhih svatmanaivarjitebhyah ।
yasmadduhkhakarebhyastamanusara sada bhadra laksmivilasam
gopalam gopakantakucakalasatatikunkumasangarangam ॥ 54-48 ॥

madyattarkikatantrikadvipaghatasanghattapancanana-
stadvadrptakadantavaidyakakalakalpo’pi niskincanah ।
yatra kvapi vinasaya krsatanurbhupalasevaparo
jivanneva mrtayate kimaparam samsaraduhsagare ॥ 55-81 ॥

jagama vyartham me bahudinamathartharthitataya
kubhumipalanam nikatagatidosakulamateh ।
haridhyanavyagram bhavitumadhuna vanchati manah
kvacidgangatire tarunatulasisaurabhabhare ॥ 56-21 ॥

annasaya sada ratanti prthukahksutksamakanthastriyo
vasobhi rahita bahirvyavahrtau niryanti no lajjaya ।
gehadanganamarjane’pi grhino yasyeti durjivitam
yadyapyasti tathapi tasya viratirnodeti citram grhe ॥ 59-95 ॥

santyartha mama sancita bahudhah pitradibhih sampratam
vanijyaih krsibhih kalabhirapi tanvistarayisyami vah ।
he putra iti bhavannanudinam samsarapasavalim
chettayam tu katham manorathamayim jivo niralambanah ॥ 60-76 ॥

mata mrta janayitapi jagama sighram
lokantaram tava kalatrasutadayo’pi ।
bhratastathapi na jahasi mrsabhimanam
duhkhatmake vapusi mutrakudarpakupe ॥ 61-3 ॥

kamavyaghre kumatiphanini svantadurvaranide
mayasimhiviharanamahilobhabhallukabhime ।
janmaranye na bhavati ratih sajjananam kadaci-
ttattvajnanam visayatusitakantakakirnaparsve ॥ 62-37 ॥

svadhine nikatasthite’pi vimalajnanamrte manase
vikhyate munisevite’pi kudhiyo na snanti tirthe dvijah ।
yattatkastamaho vivekarahitastirtharthino duhkhita
yatra kvapyatavimatanti jaladhau majjanti duhkhakare ॥ 63-46 ॥

tvatsaksikam sakalametadavocamittham
bhratarvicarya bhavata karaniyamistam ।
yenedrsam na bhavita bhavato’pi kastam
sokakulasya bhavasagaramagnamurteh ॥ 64-7 ॥

yatprityarthamanekadhamani maya kastena vastu priyam
svasyasakavalikrtena vikalibhavam dadhanena me ।
tatsarvam vilayam ninaya bhagavan yo lilaya nirjaro
mam hitva jarayakulikrtatanum kalaya tasmai namah ॥ 65-98 ॥

ayurvedavidam rasasanavatam pathyasinam yatnato
vaidyanamapi rogajanma vapuso hyantaryato drsyate ।
duscaksotkavalikrtatribhuvano lilaviharasthitah
sarvopayavinasanaikacaturah kalaya tasmai namah ॥ 66-99 ॥

drstaprayam vikalamakhilam kalasarpena visvam
krurenedam siva siva mune bruhi raksaprakaram ।
asyastekah srnu muraripordhyanapiyusapanam
tyaktva nanyatkimapi bhuvane drsyate sastradrstya ॥ 67-35 ॥

kascitkrandati kalakarkasakarakrstam vinastam hatha-
dutkrstam tanayam vilokya puratah putreti ha ha kvacit ।
kascinnartakanartakiparivrto nrtyatyaho kutraci-
ccitram samsrtipaddhatih prathayati pritinca kastanca nah ॥ 68-93 ॥

sa rogini yadi bhavedathava vivarna
balapriyasasimukhi rasikasya pumsah ।
salyayate hrdi tatha maranam krsangya-
yattasya sa vigatanidrasaroruhaksi ॥ 69-6 ॥

niskantake’pi na sukham vasudhadhipatye
kasyapi rajatilakasya yadesa devah ।
visvesvaro bhujagarajavibhutibhuso
hitva tapasyati ciram sakala vibhutih ॥ 70-8 ॥

kadacitkastena dravinamadhamaradhanavasa-
nmaya labdham stokam nihitamavanau taskarabhayat ।
tato nitye kascitkvacidapi tadakhurbilagrhe’-
nayallabdho’pyartho na bhavati yada karma visamam ॥ 71-20 ॥

svayam bhokta data vasu subahu sampadya bhavita
kutumbanam posta gunanidhirasesepsitanarah ।
iti pratyasasya prabaladuritanitavidhuram
sirasyasyakasmatpatati nidhanam yena bhavati ॥ 72-11 ॥

bhanurbhuvalayapradaksinagatih kridaratih sarvada
candropyesakalanidhih kavalitah svarbhanuna duhkhitah ।
ṟhasam gacchati vardhate ca satatam girvanavisramabhu-
statsthanam khalu yatra nastyapahatih klesasya samsarinam ॥ 73-29 ॥
bhumandalam layamupaiti bhavatyabadham
labdhatmakam punarapi pralayam prayati ।
avartate sakalametadanantavaram
brahmadibhih samamaho na sukham jananam ॥ 74-9 ॥

See Also  Nallani Meni In English

aho’tyarthe’pyarthe srutisatagurubhyamavagate
nisiddhatvenapi pratidivasamadhavati manah ।
pisacastatraiva sthiraratirasare’pi capalam
na jane kenasya pratikrtiranaryasya bhavita ॥ 75-26 ॥

are cetascitram bhramasi yadapasya priyatamam
mukundam parsvastham pitaramapi manyam sumanasam ।
bahih sabdadyarthe prakrticapale klesabahule
na te samsare’sminbhavati sukhadadyapi viratih ॥ 76-13 ॥

aham sranto’dhvanam bahuvisamatikramya visamam
dhanakanksaksiptah kunrpatimukhalokanaparah ।
idanim kenapi sthitimudarakupasya bharane
kadannenaranye kvacidapi samihe sthiramatih ॥ 77-18 ॥

sa gosthi suhrdam nivaritasudhasvadadhuna kvagama-
ttedhira dharanidharopakaranibhuta yayuh kvapare ।
te bhupa bhavabhiravo bhavaratah kvagurnirastarayo
ha kastam kva ca gamyate nahi sukham kvapyasti lokatraye ॥ 78-28 ॥

udasino devo madanamathanah sajjanakule
kalikridasaktahkrtaparijanah prakrtajanah ।
iyam mlecchakranta tridasatatini cobhayatate
katham bhrantasthata kathaya sukrti kutra vibhayah ॥ 79-65 ॥

nissaravasudhadhuna samajani praudhapratapanala-
jvalajvalasamakula dvipaghatasanghattaviksobhita ।
mlecchanam rathavajipattinivahairunmilita kidrsi-
yam vidya bhaviteti hanta na sakhe janimahe mohitah ॥ 80-66 ॥

vedo nirvedamagadiha namanabhiya brahmananam viyoga-
dvaiyasikyo giro’pi kvacidapi viralah sammatam santi dese ।
ittham dharme viline yavanakulapatau sasati ksonibimbam
nityam gangavagahadbhavati gatiritah samsrterarthasiddhau ॥ 81-67 ॥

ganga gangeti yasyah srutamapi pathitam kenacinnamamatram
durasthasyapi pumso dalayati duritam praudhamityahureke ।
sa ganga kasya sevya na bhavati bhuvane sajjanasyatibhavya
brahmandam plavayanti tripuraharajatamandalam mandayantim ॥ 82-68 ॥
kalau ganga kasyam tripuraharapuryam bhagavati
prasastadevanamapi bhavati sevyanudivasam ।
iti vyaso brute munijanadhurino harikatha-
sudhapanasvastho galitabhavabandho’tulamatih ॥ 83-74 ॥

yasyah sangatirunnatim vitanute varamamisam janai-
rudgita kavibhirmahesvaramanobhista mahimandale ।
sa santah saradindusodarapayah purabhirama nada-
tkokasrenimanojapunyapulina bhagirathi sevyatam ॥ 84-72 ॥

kada bhagirathya bhavajaladhisantarataraneh
skhaladvicimalacapalatalavistaritamudah ।
tamassthane kunje kvacidapi nivisyahrtamana
bhavisyamyekaki narakamathane dhyanarasikah ॥ 85-22 ॥

kada govindeti pratidivasamullasamilitah
sudhadharaprayastridasatatinivicimukhare ।
bhavisyantyekante kvacidapi nikunje mama giro
maralicakranam sthitisukharavakrantapuline ॥ 86-23 ॥

bhajata vibudhasindhum sadhavo lokabandhum
harahasitatarangam sankarasirsasangam ।
dalitabhavabhujangam khyatamayavibhangam
nikhilabhuvanavandyam sarvatirthanavadyam ॥ 87-44 ॥

yadamrtamamrtanam bhangarangaprasanga-
prakatitarasavattavaibhavam pitamuccaih ।
dalayati kalidantamstam suparvasravantim
kimiti na bhajatarta brahmalokavatirnam ॥ 88-45 ॥

yattire vasatam satamapi jalairmulaih phalairjivatam
muktahammamabhavasuddhamanasamacaravidyavatam ।
kaivalyam karabilvatulyamamalam sampadyate helaya ।
sa ganga hyatulamalormimapatala sadbhih kuto neksyate ॥ 89-69 ॥

tirthanamavalokane sumanasamutkanthate manasam
tavadbhuvalaye satam puraripudhyanamrtasvadinam।
pavatte na vilokayanti saritam rocisnumuktavalim ।
srimannakataranginim harajatajutatavivibhramam ॥ 90-70 ॥

samsaro vividhadhibadhabadhirah sarayate manase
nihsaro’pi vapusmatam kalivrkagrasikrtanam ciram ।
drstayam ghanasarapathasi mahapunyena yasyam satam
sa sevya na kuto bhavetsuradhunisvargapavargodaya ॥ 91-71 ॥

kvaciddhamsasreni sukhayati riramsuh srutisukham
nadanti ceto no vipulapuline mantharagatih ।
tadetasya yo’rthi suratarulata nakatatinii
sada sadbhih sevya sakalapurusarthaya krtibhih ॥ 92-73 ॥

yamasadya trilokijanamahitasivavallabharamabhumim
brahmadinam suranam sukhavasatibhuvo mandalam mandayantim ।
no garbhe vyaluthanti kvacidapi manuja maturutkrantibhaja-
stam kasim no bhajante kimiti sumatayo duhkhabharam vahante ॥ 93-38 ॥

vidyante dvarakadya jagati kati na ta devatarajadhanyo
yadyapyanyastathapi skhaladamalajalavartagangataranga ।
kasyevaramakujatpikasukacatakakrantadikkamininam
kridakasarasala jayati munijananandakandaikabhumih ॥ 94-41 ॥

kasiyam samalankrta nirupamasvargapagavyomaga-
sthulottaratarangabinduvilasanmuktaphalasrenibhih ।
cancaccancalacancarikanikararagambara rajate
kasarasthavinidrapadmanayana visvesvarapreyasi ॥ 95-42 ॥

vanhiprakarabuddhim janayati valabhivasinam nagaranam
gandharanyaprasutasphutakusumacayah kimsukanam sukanam ।
cancvakaro vasante paramapadapadam rajadhani purareh
sa kasyaramaramya jayati munijananandakandaikabhumih ॥ 96-43 ॥

kim kurmah kim bhajamah kimiha samudritam sadhanam kim vayasyah
samsaronmulanaya pratidivasamihanarthasankavatarah ।
bhratarjnatam nidanam bhavabhayadalane sangatam sajjnam
tam kasimasrayamo nirupamayasasah svahsravantya vayasyam ॥ 97-39 ॥

bhuktih kvapi na muktirastyabhimata kvanyasti muktirna sa
kasyamasti visesa eva sutaram slaghyam yadetadrupam ।
sarvairuttamamadhyamadhamajanairasadyate’nugraha-
ddevasya tripuradvisah suradhunisnanavadatavyayaih ॥ 98-40 ॥

santanye tridasapagadipatanadeva prayagadayah
praleyacalasambhava bahuphalah siddhasramah siddhayah ।
yatraghaughasaha bhavanti sudhiyam dhyanesvaranam ciram
muktasesabhiyam vinidramanasam kandambuparnasinam ॥ 99-51 ॥

kedarasthanamekam rucirataramumanatyalilavanikam
praleyadripradese prathitamatitaramasti ganganivese ।
khyatam narayanasya trijagati badarinama siddhasramasya
tatraivanadimurtermunijanamanasamanyadanandamurteh ॥ 100-50 ॥

budhanam vairagyam sughatayatu vairagyasatakam
grhasthanamekam haripadasarojapranayinam ।
jananamanandam vitaratu nitantam suvisada-
trayam sesavyakhyagalitatamasam suddhamanasam ॥ 101-103 ॥

iti sribhartrhariviracitam vijnanasatakam caturtham ।

This verse sequence is based on two books, one by Pathak with Gujarati
translation and -number is based on that of Ghule with Sanskrit
commentary, 101 in number. While Ghule’s book has 103 verses,
Pathak’s book has selected resequenced 101 and 38 more as
parishiShTa given below and appears to be expanded.

॥ vijnanasataka parisista ॥

akincanasya dantasya santasya samacetasah ।
sada santustamanasah sarvah sukhamaya disah ॥ 1 ॥

abhimatamahamanagranthiprabhedapatiyasi
gurutaragurugramambhojasphutojjvalacandrika ।
vipulavilasallajjavallividarakutharika
jatharapithari duhpureyam karoti vidambanam ॥ 2 ॥

uttistha ksanamekamudvaha gurum daridryabharam sakhe
srantastavadaham ciram maranajam seve tvadiyam sukham ।
ityukto dhanavarjitena sahasa gatva smasane savo
daridryanmaranam varam varamiti jnatvaiva tusnim sthitah ॥ 3 ॥

udanvacchanna bhuh sa ca nidhirapam yojanasatam
sada panthah pusa gaganaparimanam kalayati ।
iti prayo bhavah sphuradavadhimudramukulitah
satam prajnonmesah punarayamasima vijayate ॥ 4 ॥

eta hasanti ca rudanti ca karyaheto-
rvisvasayanti ca param na ca visvasanti ।
tasmannarena tu susilasamanvitena
naryah smasanaghatika iva varjaniyah ॥ 5 ॥

karkasyam stanayordrsostaralatalikam mukhe slaghyate
kautilyam kacasancaye ca vadane mandyam trike sthulata ।
bhirutvam hrdaye sadaiva kathitam mayaprayogah priye
yasam dosaganah sada mrgadrsam tah syuh pasunam priyah ॥ 6 ॥

See Also  108 Names Of Radha – Ashtottara Shatanamavali In English

kada varanasyamamaratatinirodhasi vasan
vasanah kaupinam sirasi nidadhano’njaliputam ।
aye gaurinatha tripurahara sambho trinayana
prasidetyakrosannimisamiva nesyami divasan ॥ 7 ॥

gatrairgira ca vikalascaturisvaranam
kurvannayam prahasanasya natah krto’si ।
tam tvam punah palitakarnakabhajamenam
natyena kena natayisyati dirghamayuah ॥ 8 ॥

cala laksmiscalah pranascale jivitayauvane ।
calacalo ca samsare dharma eko hi niscalah ॥ 9 ॥

cetascintaya ma ramam sakrdimamasthayinimasthaya
bhupalabhrukutiraviharavyaparapanyanganam ।
kanyakancukitah pravisya bhavanadvarani varanasi-
rathyapanktisu panipatrapatitam bhiksamapeksamahe ॥ 10 ॥

tungam vesma sutah satamabhimatah sankhyatigah sampadah
kalyani dayita vayasca navamityajnanamudho janah ।
matva visvamanasvaram nivisate samsarakaragrhe
sandrsyam ksanabhanguram tadakhilam dhanyastu samnyasyati ॥ 11 ॥

na bhiksa dusprapa pathi mama maharamaracite
phalaih sampurna bhurdvipamrgasucarmapi vasanam ।
sukhairva duhkhairva sadrsaparipakah khalu tada
trinetram kastyaktva dhanalayamadandham pranamati ॥ 12 ॥

no khadgapravidaritah karatino nodvejita vairina-
stanvangya vipule nibaddhaphalake na kriditam lilaya ।
no justam girirajanirjharajhanajjhankarakaram vayah
kalo’yam parapindalolupataya kakairiva preritah ॥ 13 ॥

paribhramasi kim vrthakvacana citta visramyatam
svayam bhavati yadyatha bhavati tattatha nanyatha ।
atitamapi na smarannapi ca bhavyasankalpaya-
nnatarkitagamagamananubhavasva bhoganiha ॥ 14 ॥

panim patrayatam nisargasucina bhaiksena santusyatam
yatra kvapi nisidatam bahutrnam visvam muhuh pasyatam ।
atyage’pi tanorakhandaparamanandavabodhasprham
matyah ko’pi sivaprasadasulabham sampatsyate yoginam ॥ 15 ॥

patalanna vimocito bata bali nito na mrtyuh ksayam
no mrstam sasilanchanam ca malinam nonmulita vyadhayah ।
sesasyapi dharam vidhrtya na krto bharavatarah ksanam
cetah satpurusabhimanagananam mithya vahan lajjase ॥ 16 ॥

phalam svecchalabhyam prativanamakhedam ksitiruham
payah sthane sthane sisiramadhuram punyasaritam ।
mrdusparsa sayya sulalitalatapallavamayi
sahante santapam tadapi dhaninam dvari krpanah ॥ 17 ॥

bhiksa kamdudha dhenuh kantha sitanivarini ।
acala tu siva bhaktirvibhavaih kim prayojanam ॥ 18 ॥

yadvaktram muhariksase na dhaninam bruse na catum mrsa
naisam garvagirah srnosi na punah pratyasaya dhavasi ।
kalo balatrnani khadasi sukham nidrasi nidragame
tanme bruhi kuranga kutra bhavata kim nama taptam tapah ॥ 19 ॥

ye santosasukhapramodamuditastesam na bhinna mudo
ye tvanye dhanalobhasankuladhiyastesam na trsna hata ।
ittham kasya krte krtah sa vidhina tadrkpadam sampadam
svatmanyeva samaptahemamahima merurna me rocate ॥ 20 ॥

varne sitam sirasi viksya siroruhanam
sthanam jaraparibhavasya tadeva pumsam ।
aropitasthisakalam parihrtya yanti
candalakupamiva durataram tarunyah ॥ 21 ॥

samarambha bhagnah kati na kativara~stava paso
pipasostucche’smindravinamrgatrsnarnavajale ।
tathapi pratyasa viramati na te’dyapi satadha
na dirnam yacceto niyatamasanigravaghatitam ॥ 22 ॥

simho bali dviradasukaramamsabhoji
samvatsarena ratimeti kilaikavaram ।
paravatah kharasilakanamatrabhoji
kami bhavatyanudinam vada ko’tra hetuh ॥ 23 ॥

cudottamsitacarucandrakalikacancacchikhabhasvaro
liladagdhavilolakamasalabha sreyodasagre sphuran ।
antahsphurjadaparamohatimirapragbharamuccatayam-
scetah sadmani yoginam vijayate jnanapradipo harah ॥ 24 ॥

bhiksaharamadainyamapratisukham bhiticchidam sarvada
durmatsaryamadabhimanamathanam duhkhaughavidhvamsanam ।
sarvatranvahamaprayatnasulabham sadhupriyam pavanam
sambhoh satramavaryamaksayanidhim samsanti yogisvarah ॥ 25 ॥

bhogastungatarangabhangacapalah pranah ksanadhvamsina-
stokanyevadinani yauvanasukham pritih priyesvasthira ।
tatsamsaramasarameva nikhilam buddhva budha bodhaka
lokanugrahapesalena manasa yatnah samadhiyatam ॥ 26 ॥

brahmendradimarudganamstrnakananyatra sthito manyate
yatsvadadvirasa bhavanti vibhavastrailokyarajyadayah ।
bhogah ko’pi sa eka eva paramo nityodito jrmbhate
bho sadho ksanabhangure taditare bhoge ratim ma krthah ॥ 27 ॥

sa ramya nagari mahansa nrpatih samantacakram ca tat
parsve tasya ca sa vidagdhaparisattascandrabimbananah ।
utsiktah sa ca rajaputranivahaste bandinastah kathah
sarvam yasya vasadagatsmrtipatham kalaya tasmai namah ॥ 28 ॥

phalamalamasanaya svadu panaya toyam
sayanamavaniprstham valkale vasasi ca ।
navadhanamadhupanabhrantasarvendriyana-
mavinayamanumantam notsahe durjananam ॥ 29 ॥

asimahi vayam bhiksamasavaso vasimahi ।
sayimahi mahiprsthe kurvimahi kimisvaraih ॥ 30 ॥

ahau va hare va balavati ripau va suhrdi va
manau va losthe va kusumasayane va drsadi va ।
trne va straine va mama samadrso yantu divasah
kvacitpunyaranye siva siva siveti pralapatah ॥ 31 ॥

anavarti kalo vrajati sa vrtha tanna ganitam
dasastasta sodha vyasanasatasampatavidhurah ।
kiyadva vaksyamah kimiva bata natmanyapakrtam
tvaya yavattavatpunarapi tadeva vyavasitam ॥ 32 ॥

dadatu dadatu galirgalimanto bhavanto
vayamapi tadabhavadgalidane’samarthah ।
jagati viditametaddiyate vidyamanam
nahi sasakavisanam ko’pi kasmai dadati ॥ 33 ॥

bhavyam bhuktam tatah kim kadasanamathava vasarante tatah kim
kaupinam va tatah kim kimatha sitamahaccambaram va tatah kim ।
eka bharya tatah kim satagunagunita kotireka tatah kim
tveko bhrantastatah kim karituragasatairvestito va tatah kim ॥ 34 ॥

bhuh paryanko nijabhujalata kandukam kham vitanam
dipascandro virativanitalabdhasangapramodah ।
dikkantabhih pavanacamarairvijyamanah samanta-
dbhiksuh sete nrpa iva bhuvi tyaktasarvasprho’pi ॥ 35 ॥

sammohayanti madayanti vidambayanti
nirbhartsayanti ramayanti visadayanti ।
etah pravisya sadayam hrdayam naranam
kim nama vamanayana na samacaranti ॥ 36 ॥

sthitih punye’ranye saha paricayo hanta harinaih
phalairmedhya vrttih pratinadi ca talpani drsadah ।
itiyam samagri bhavati harabhaktim sprhayatam
vanam va geham va sadrsamupasantyekamanasam ॥ 37 ॥

svadistham madhuno ghrtacca rasavadyatprasravatyaksare
daivi vagamrtatmano rasavatastenaiva trpta vayam ।
kuksau yavadime bhavanti dhrtaye bhiksahrtah saktava-
stavaddasyakrtarjanairna hi dhanairvrttim samihamahe ॥ 38 ॥