1000 Names Of Balarama – Sahasranama Stotram In English

॥ Bala Rama Sahasranamastotram English Lyrics ॥

॥ balaramasahasranamastotram ॥

duryodhana uvaca –

balabhadrasya devasya pradvipaka mahamune ।
namnam sahasram me bruhi guhyam devaganairapi ॥ 1 ॥

pradvipaka uvaca –

sadhu sadhu maharaja sadhu te vimalam yasah ।
yatprcchase paramidam gargoktam devadurlabham ॥ 2 ॥

namnam sahasram divyanam vaksyami tava cagratah ।
gargacaryena gopibhyo dattam krsnatate subhe ॥ 3 ॥

Om asya sribalabhadrasahasranamastrotramantrasya
gargacarya rsih anustup chandah
sankarsanah paramatma devata balabhadra iti bijam
revatiti saktih ananta iti kilakam
balabhadraprityarthe jape viniyogah ॥

atha dhyanam ।

sphuradamalakiritam kinkinikankanarham
caladalakakapolam kundalasrimukhabjam ।
tuhinagirimanojnam nilameghambaradhyam
halamusalavisalam kamapalam samide ॥ 4 ॥

Om balabhadro ramabhadro ramah sankarsano’cyutah ।
revatiramano devah kamapalo halayudhah ॥ 5 ॥

nilambarah svetavarno baladevo’cyutagrajah ।
pralambaghno mahaviro rauhineyah pratapavan ॥ 6 ॥

talanko musali hali hariryaduvaro bali ।
sirapanih padmapanirlagudi venuvadanah ॥ 7 ॥

kalindibhedano viro balah prabala urdhvagah ।
vasudevakalanantah sahasravadanah svarat ॥ 8 ॥

vasurvasumatibharta vasudevo vasuttamah ।
yaduttamo yadavendro madhavo vrsnivallabhah ॥ 9 ॥

dvarakeso mathureso dani mani mahamanah ।
purnah puranah purusah paresah paramesvarah ॥ 10 ॥

paripurnatamah saksatparamah purusottamah ।
anantah sasvatah seso bhagavanprakrteh parah ॥ 11 ॥

jivatma paramatma ca hyantaratma dhruvo’vyayah ।
caturvyuhascaturvedascaturmurtiscatuspadah ॥ 12 ॥

pradhanam prakrtih saksi sanghatah sanghavan sakhi ।
mahamana buddhisakhasceto’hamkara avrtah ॥ 13 ॥

indriyeso devatatma jnanam karma ca sarma ca ।
advitiyo dvitiyasca nirakaro niranjanah ॥ 14 ॥

virat samrat mahaughasca dharah sthasnuscarisnuman ।
phanindrah phanirajasca sahasraphanamanditah ॥ 15 ॥

phanisvarah phani sphurtih phutkari citkarah prabhuh ।
maniharo manidharo vitali sutali tali ॥ 16 ॥

atali sutalesasca patalasca talatalah ।
rasatalo bhogitalah sphuraddanto mahatalah ॥ 17 ॥

vasukih sankhacudabho devadatto dhananjayah ।
kambalasvo vegataro dhrtarastro mahabhujah ॥ 18 ॥

varunimadamattango madaghurnitalocanah ।
padmaksah padmamali ca vanamali madhusravah ॥ 19 ॥

kotikandarpalavanyo nagakanyasamarcitah ।
nupuri katisutri ca kataki kanakangadi ॥ 20 ॥

mukuti kundali dandi sikhandi khandamandali ।
kalih kalipriyah kalo nivatakavacesvarah ॥ 21 ॥

samharakadrurdravayuh kalagnih pralayo layah ।
mahahih paninih sastrabhasyakarah patanjalih ॥ 22 ॥

katyayanah pakvimabhah sphotayana urangamah ।
vaikuntho yajniko yajno vamano harino harih ॥ 23 ॥

krsno visnurmahavisnuh prabhavisnurvisesavit ।
hamso yogesvarah kurmo varaho narado munih ॥ 24 ॥

sanakah kapilo matsyah kamatho devamangalah ।
dattatreyah prthurvrddha rsabho bhargavottamah ॥ 25 ॥

dhanvantarirnrsimhasca kalirnarayano narah ।
ramacandro raghavendrah kosalendro raghudvahah ॥ 26 ॥

kakutsthah karunasimdhu rajendrah sarvalaksanah ।
suro dasarathistrata kausalyanandavarddhanah ॥ 27 ॥

saumitrirbharato dhanvi satrughnah satrutapanah ।
nisangi kavaci khadgi sari jyahatakosthakah ॥ 28 ॥

baddhagodhangulitranah sambhukodandabhanjanah ।
yajnatrata yajnabharta maricavadhakarakah ॥ 29 ॥

asuraristatakarirvibhisanasahayakrt ।
pitrvakyakaro harsi viradharirvanecarah ॥ 30 ॥

munirmunipriyascitrakutaranyanivasakrt ।
kabandhaha dandakeso ramo rajivalocanah ॥ 31 ॥

matangavanasancari neta pancavatipatih ।
sugrivah sugrivasakho hanumatpritamanasah ॥ 32 ॥

setubandho ravanarirlamkadahanatatparah ।
ravanyarih puspakastho janakivirahaturah ॥ 33 ॥

See Also  1000 Names Of Sri Gayatri – Sahasranamavali 3 Stotram In English

ayodhyadhipatih srima~llavanarih surarcitah ।
suryavamsi candravamsi vamsivadyavisaradah ॥ 34 ॥

gopatirgopavrndeso gopo gopisatavrtah ।
gokuleso gopaputro gopalo goganasrayah ॥ 35 ॥

putanarirbakarisca trnavartanipatakah ।
agharirdhenukarisca pralambarirvrajesvarah ॥ 36 ॥

aristaha kesisatrurvyomasuravinasakrt ।
agnipano dugdhapano vrndavanalatasritah ॥ 37 ॥

yasomatisuto bhavyo rohinilalitah sisuh ।
rasamandalamadhyastho rasamandalamandanah ॥ 38 ॥

gopikasatayutharthi sankhacudavadhodyatah ।
govardhanasamuddharta sakrajidvrajaraksakah ॥ 39 ॥

vrsabhanuvaro nanda anando nandavardhanah ।
nandarajasutah srisah kamsarih kaliyantakah ॥ 40 ॥

rajakarirmustikarih kamsakodandabhanjanah ।
canurarih kutahanta salaristosalantakah ॥ 41 ॥

kamsabhratrnihanta ca mallayuddhapravartakah ।
gajahanta kamsahanta kalahanta kalankaha ॥ 42 ॥

magadhariryavanaha panduputrasahayakrt ।
caturbhujah syamalangah saumyascaupagavipriyah ॥ 43 ॥

yuddhabhrduddhavasakha mantri mantravisaradah ।
viraha viramathanah sankhacakragadadharah ॥ 44 ॥

revaticittaharta ca revatiharsavarddhanah ।
revatiprananathasca revatipriyakarakah ॥ 45 ॥

jyotirjyotismatibharta raivatadriviharakrt ।
dhrtinatho dhanadhyakso danadhyakso dhanesvarah ॥ 46 ॥

maithilarcitapadabjo manado bhaktavatsalah ।
duryodhanagururgurvigadasiksakarah ksami ॥ 47 ॥

murarirmadano mando’niruddho dhanvinam varah ।
kalpavrksah kalpavrksi kalpavrksavanaprabhuh ॥ 48 ॥

syamantakamanirmanyo gandivi kauravesvarah ।
kumbhandakhandanakarah kupakarnapraharakrt ॥ 49 ॥

sevyo raivatajamata madhumadhavasevitah ।
balisthapustasarvango hrstah pustah praharsitah ॥ 50 ॥

varanasigatah kruddhah sarvah paundrakaghatakah ।
sunandi sikhari silpi dvividanganisudanah ॥ 51 ॥

hastinapurasankarsi rathi kauravapujitah ।
visvakarma visvadharma devasarma dayanidhih ॥ 52 ॥

maharajacchatradharo maharajopalaksanah ।
siddhagitah siddhakathah suklacamaravijitah ॥ 53 ॥

taraksah kiranasasca bimbosthah susmitacchavih ।
karindrakaradordandah pracando meghamandalah ॥ 54 ॥

kapatavaksah pinamsah padmapadasphuraddyutih ।
mahavibhutirbhuteso bandhamoksi samiksanah ॥ 55 ॥

caidyasatruh satrusandho dantavaktranisudakah ।
ajatasatruh papaghno haridasasahayakrt ॥ 56 ॥

salabahuh salvahanta tirthayayi janesvarah ।
naimisaranyayatrarthi gomatitiravasakrt ॥ 57 ॥

gandakisnanavansragvi vaijayantivirajitah ।
amlanapankajadharo vipasi sonasamplutah ॥ 58 ॥

prayagatirtharajasca sarayuh setubandhanah ।
gayasirasca dhanadah paulastyah pulahasramah ॥ 59 ॥

gangasagarasangarthi saptagodavaripatih ।
veni bhimarathi goda tamraparni vatodaka ॥ 60 ॥

krtamala mahapunya kaveri ca payasvini ।
pratici suprabha veni triveni sarayupama ॥ 61 ॥

krsna pampa narmada ca ganga bhagirathi nadi ।
siddhasramah prabhasasca bindurbindusarovarah ॥ 62 ॥

puskarah saindhavo jambu naranarayanasramah ।
kuruksetrapati ramo jamadagnyo mahamunih ॥ 63 ॥

ilvalatmajahanta ca sudamasaukhyadayakah ।
visvajidvisvanathasca trilokavijayi jayi ॥ 64 ॥

vasantamalatikarsi gado gadyo gadagrajah ।
gunarnavo gunanidhirgunapatro gunakarah ॥ 65 ॥

rangavallijalakaro nirgunah saguno brhat ।
drstah sruto bhavadbhuto bhavisyaccalpavigrahah ॥ 66 ॥

anadiradiranandah pratyagdhama nirantarah ।
gunatitah samah samyah samadrnnirvikalpakah ॥ 67 ॥

gudhavyudho guno gauno gunabhaso gunavrtah ।
nityo’ksaro nirvikaro’ksaro’jasrasukho’mrtah ॥ 68 ॥

sarvagah sarvavitsarthah samabuddhih samaprabhah ।
akledyo’cchedya apurno sosyo dahyo nivartakah ॥ 69 ॥

brahma brahmadharo brahma jnapako vyapakah kavih ।
adhyatmako’dhibhutascadhidaivah svasrayasrayah ॥ 70 ॥

mahavayurmahavirascestarupatanusthitah ।
prerako bodhako bodhi trayovimsatiko ganah ॥ 71 ॥

amsamsasca naraveso’vataro bhuparisthitah ।
maharjanastapahsatyam bhurbhuvahsvariti tridha ॥ 72 ॥

naimittikah prakrtika atyantikamayo layah ।
sargo visargah sargadirnirodho rodha utiman ॥ 73 ॥

manvantaravatarasca manurmanusuto’naghah ।
svayambhuh sambhavah sankuh svayambhuvasahayakrt ॥ 74 ॥

See Also  1000 Names Of Sri Shodashi – Sahasranama Stotram In Malayalam

suralayo devagirirmerurhemarcito girih ।
giriso gananathasca gauriso girigahvarah ॥ 75 ॥

vindhyastrikuto mainakah suvelah paribhadrakah ।
patangah sisirah kanko jarudhih sailasattamah ॥ 76 ॥

kalanjaro brhatsanurdaribhrnnandikesvarah ।
santanastarurajasca mandarah parijatakah ॥ 77 ॥

jayantakrjjayantango jayantidigjayakulah ।
vrtraha devalokasca sasi kumudabandhavah ॥ 78 ॥

naksatresah sudhasindhurmrgah pusyah punarvasuh ।
hasto’bhijicca sravano vaidhrtirbhaskarodayah ॥ 79 ॥

aindrah sadhyah subhah suklo vyatipato dhruvah sitah ।
sisumaro devamayo brahmaloko vilaksanah ॥ 80 ॥

ramo vaikunthanathasca vyapi vaikunthanayakah ।
svetadvipo jitapado lokalokacalasritah ॥ 81 ॥

bhumirvaikunthadevasca kotibrahmandakarakah ।
asankhyabrahmandapatirgolokeso gavam patih ॥ 82 ॥

golokadhamadhisano gopikakanthabhusanah ।
sridharah sridharo liladharo giridharo dhuri ॥ 83 ॥

kuntadhari trisuli ca bibhatsi ghargharasvanah ।
sulasucyarpitagajo gajacarmadharo gaji ॥ 84 ॥

antramali mundamali vyali dandakamandaluh ।
vetalabhrdbhutasanghah kusmandaganasamvrtah ॥ 85 ॥

pramathesah pasupatirmrdaniso mrdo vrsah ।
krtantakalasangharih kutah kalpantabhairavah ॥ 86 ॥

sadanano virabhadro daksayajnavighatakah ।
kharparasi visasi ca saktihastah sivarthadah ॥ 87 ॥

pinakatankarakarascalajjhankaranupurah ।
panditastarkavidvanvai vedapathi srutisvarah ॥ 88 ॥

vedantakrtsankhyasastri mimamsi kananamabhak ।
kanadirgautamo vadi vado naiyayiko nayah ॥ 89 ॥

vaisesiko dharmasastri sarvasastrarthatattvagah ।
vaiyakaranakrcchando vaiyasah prakrtirvacah ॥ 90 ॥

parasarisamhitavitkavyakrnnatakapradah ।
pauranikah smrtikaro vaidyo vidyavisaradah ॥ 91 ॥

alankaro laksanartho vyangyaviddhanavaddhvanih ।
vakyasphotah padasphotah sphotavrttisca sarthavit ॥ 92 ॥

srngara ujjvalah svaccho’dbhuto hasyo bhayanakah ।
asvattho yavabhoji ca yavakrito yavasanah ॥ 93 ॥

prahladaraksakah snigdha ailavamsavivarddhanah ।
gatadhirambarisango vigadhirgadhinam varah ॥ 94 ॥

nanamanisamakirno nanaratnavibhusanah ।
nanapuspadharah puspi puspadhanva prapuspitah ॥ 95 ॥

nanacandanagandhadhyo nanapusparasarcitah ।
nanavarnamayo varno nanavastradharah sada ॥ 96 ॥

nanapadmakarah kausi nanakauseyavesadhrk ।
ratnakambaladhari ca dhautavastrasamavrtah ॥ 97 ॥

uttariyadharah parno ghanakancukasanghavan ।
pitosnisah sitosniso raktosniso digambarah ॥ 98 ॥

divyango divyaracano divyalokavilokitah ।
sarvopamo nirupamo golokankikrtanganah ॥ 99 ॥

krtasvotsangago lokah kundalibhuta asthitah ।
mathuro mathuradarsi calatkhanjanalocanah ॥ 100 ॥

dadhiharta dugdhaharo navanitasitasanah ।
takrabhuk takrahari ca dadhicauryakrtasramah ॥ 101 ॥

prabhavatibaddhakaro dami damodaro dami ।
sikatabhumicari ca balakelirvrajarbhakah ॥ 102 ॥

dhulidhusarasarvangah kakapaksadharah sudhih ।
muktakeso vatsavrndah kalindikulaviksanah ॥ 103 ॥

jalakolahali kuli pankapranganalepakah ।
srivrndavanasancari vamsivatatatasthitah ॥ 104 ॥

mahavananivasi ca lohargalavanadhipah ।
sadhuh priyatamah sadhyah sadhviso gatasadhvasah ॥ 105 ॥

ranganatho viththaleso muktinatho’ghanasakah ।
sukirtih suyasah sphito yasasvi rangaranjanah ॥ 106 ॥

ragasatko ragaputro raginiramanotsukah ।
dipako meghamalharah srirago malakosakah ॥ 107 ॥

hindolo bhairavakhyasca svarajatismaro mrduh ।
talo manapramanasca svaragamyah kalaksarah ॥ 108 ॥

sami syami satanandah satayamah satakratuh ।
jagarah supta asuptah susuptah svapna urvarah ॥ 109 ॥

urjah sphurjo nirjarasca vijvaro jvaravarjitah ।
jvarajijjvarakarta ca jvarayuk trijvaro jvarah ॥ 110 ॥

jambavan jambukasanki jambudvipo dvipariha ।
salmalih salmalidvipah plaksah plaksavanesvarah ॥ 111 ॥

kusadhari kusah kausi kausikah kusavigrahah ।
kusasthalipatih kasinatho bhairavasasanah ॥ 112 ॥

dasarhah satvato vrsnirbhojo’ndhakanivasakrt ।
andhako dundubhirdyotah pradyotah satvatam patih ॥ 113 ॥

See Also  1000 Names Of Sri Krishna Chaitanya Chandrasya – Sahasranama Stotram In English

suraseno’nuvisayo bhojavrsnyandhakesvarah ।
ahukah sarvanitijna ugraseno mahogravak ॥ 114 ॥

ugrasenapriyah prarthyah partho yadusabhapatih ।
sudharmadhipatih sattvam vrsnicakravrto bhisak ॥ 115 ॥

sabhasilah sabhadipah sabhagnisca sabharavih ।
sabhacandrah sabhabhasah sabhadevah sabhapatih ॥ 116 ॥

prajarthadah prajabharta prajapalanatatparah ।
dvarakadurgasancari dvarakagrahavigrahah ॥ 117 ॥

dvarakaduhkhasamharta dvarakajanamangalah ।
jaganmata jagattrata jagadbharta jagatpita ॥ 118 ॥

jagadbandhurjagadbhrata jaganmitro jagatsakhah ।
brahmanyadevo brahmanyo brahmapadarajo dadhat ॥ 119 ॥

brahmapadarajahsparsi brahmapadanisevakah ।
vipranghrijalaputango viprasevaparayanah ॥ 120 ॥

vipramukhyo viprahito vipragitamahakathah ।
viprapadajalardrango viprapadodakapriyah ॥ 121 ॥

viprabhakto vipragururvipro viprapadanugah ।
aksauhinivrto yoddha pratimapancasamyutah ॥ 122 ॥

caturom’girah padmavarti samantoddhrtapadukah ।
gajakotiprayayi ca rathakotijayadhvajah ॥ 123 ॥

maharathascatiratho jaitram syandanamasthitah ।
narayanastri brahmastri ranaslaghi ranodbhatah ॥ 124 ॥

madotkato yuddhaviro devasurabhankarah ।
karikarnamarutprejatkuntalavyaptakundalah ॥ 125 ॥

agrago virasammardo mardalo ranadurmadah ।
bhatah pratibhatah procyo banavarsi sutoyadah ॥ 126 ॥

khadgakhanditasarvangah sodasabdah sadaksarah ।
viraghosah klistavapurvajrango vajrabhedanah ॥ 127 ॥

rugnavajro bhagnadandah satrunirbhatsanodyatah ।
attahasah pattadharah pattarajnipatih patuh ॥ 128 ॥

kalah patahavaditro hunkaro garjitasvanah ।
sadhurbhaktaparadhinah svatantrah sadhubhusanah ॥ 129 ॥

asvatantrah sadhumayah sadhugrastamana manak ।
sadhupriyah sadhudhanah sadhujnatih sudhaghanah ॥ 130 ॥

sadhucari sadhucittah sadhuvasi subhaspadah ।
iti namnam sahasram tu balabhadrasya kirtitam ॥ 131 ॥

sarvasiddhipradam nṝnam caturvargaphalapradam ।
satavaram pathedyastu sa vidyavan bhavediha ॥ 132 ॥

indiram ca vibhutim cabhijanam rupameva ca ।
balamojasca pathanatsarvam prapnoti manavah ॥ 133 ॥

gangakule’tha kalindikule devalaye tatha ।
sahasravartapathena balatsiddhih prajayate ॥ 134 ॥

putrarthi labhate putram dhanarthi labhate dhanam ।
bandhatpramucyate baddho rogi rogannivartate ॥ 135 ॥

ayutavartapathe ca purascaryavidhanatah ।
homatarpanagodanaviprarcanakrtodyamat ॥ 136 ॥

patalam paddhatim stotram kavacam tu vidhaya ca ।
mahamandalabharta syanmandito mandalesvaraih ॥ 137 ॥

mattebhakarnaprahita madagandhena vihvala ।
alankaroti taddvaram bhramadbhrngavali bhrsam ॥ 138 ॥

niskaranah pathedyastu prityartham revatipateh ।
namnam sahasram rajendra sa jivanmukta ucyate ॥ 139 ॥

sada vasettasya grhe balabhadro’cyutagrajah ।
mahapatakyapi janah pathennamasahasrakam ॥ 140 ॥

chittva merusamam papam bhuktva sarvasukham tviha ।
paratparam maharaja golokam dhama yati hi ॥ 141 ॥

srinarada uvaca –

iti srutvacyutagrajasya baladevasya pancangam
dhrtiman dhartarastrah saparyaya sahitaya paraya
bhaktya pradvipakam pujayamasa ॥

tamanujnapyasisam datva pradvipako munindro
gajahvayatsvasramam jagama ॥ 142 ॥

bhagavato’nantasya balabhadrasya parabrahmanah katham
yah srnute sravayate taya”nandamayo bhavati ॥ 143 ॥

idam maya te kathitam nrpendra sarvarthadam sribalabhadrakhandam ।
srnoti yo dhama hareh sa yati visokamanandamakhandarupam ॥ 144 ॥

iti srigargasamhitayam balabhadrakhande pradvipakaduryodhanasamvade
balabhadrasahasranamavarnanam nama trayodaso’dhyayah ॥ ga. sam. adhaya 13 ॥

– Chant Stotra in Other Languages -1000 Names of Bala Rama:
1000 Names of Balarama – Sahasranama Stotram in Sanskrit – English – BengaliGujaratiKannadaMalayalamOdiaTeluguTamil