1000 Names Of Hanumat 1 In Sanskrit

॥ Hanumata Sahasranamavali 1 Sanskrit Lyrics ॥

॥ श्रीहनुमत्सहस्रनामावलिः १ ॥

रुद्रयामलतः

ॐ नमः । ओङ्कारनमोरूपाय । ॐ नमोरूपपालकाय ।
ओङ्कारमयाय । ओङ्कारकृते । ओङ्कारात्मने । सनातनाय ।
ब्रह्मब्रह्ममयाय । ब्रह्मज्ञानिने । ब्रह्मस्वरूपविदे ।
कपीशाय । कपिनाथाय । कपिनाथसुपालकाय । कपिनाथप्रियाय । कालाय ।
कपिनाथस्य घातकाय । कपिनाथशोकहर्त्रे । कपिभर्त्रे । कपीश्वराय ।
कपिजीवनदात्रे नमः ॥ २०॥

कपिमूर्तये । कपये भृताय । कालात्मने । कालरूपिणे । कालकालाय ।
कालभुजे । कालज्ञानिने । कालकर्त्रे । कालहानये । कलानिधये ।
कलानिधिप्रियाय । कर्त्रे । कलानिधिसमप्रभाय । कलापिने । कलापात्रे ।
कीशत्रात्रे । किशाम्पतये । कमलापतिप्रियाय । काकस्वरघ्नाय नमः ॥ ४० ॥

कुलपालकाय नमः । कुलभर्त्रे । कुलत्रात्रे । कुलाचारपरायणाय ।
काश्यपाह्लादकाय । काकध्वंसिने । कर्मकृतां पतये । कृष्णाय ।
कृष्णस्तुतये । कृष्ण कृष्ण रूपाय । महात्मवते । कृष्णवेत्रे ।
कृष्णभर्त्रे । कपीशाय । क्रोधवते । कपये । कालरात्रये । कुबेराय ।
कुबेरवनपालकाय । कुबेरधनदात्रे नमः । ६०।

कौसल्यानन्दजीवनाय नमः । कोसलेशप्रियाय । केतवे ।
कपालिने । कामपालकाय । कारुण्याय । करुणारूपाय ।
करुणानिधिविग्रहाय । कारुण्यकर्त्रे । कारुण्यदात्रे । कपये साध्याय ।
कृतान्तकाय । कूर्माय । कूर्मपतये । कूर्मभर्त्रे । कूर्मस्य प्रेमवते ।
कुक्कुटाय । कुक्कुटाह्वानाय । कुञ्जराय । कमलाननाय नमः ॥ ८० ॥

कुञ्जराय नमः । कलभाय । केकिनादजिते । कल्पजीवनाय ।
कल्पान्तवासिने । कल्पान्तदात्रे । कल्पविबोधकाय । कलभाय । कलहस्ताय ।
कम्पाय । कम्पपतये । कर्मफलप्रदाय । कर्मणे । कमनीयाय ।
कलापवते । कमलासनबन्धाय । कम्पाय । कमलासनपूजकाय ।
कमलासनप्रियाय नमः । कम्बवे । कम्बुकण्ठाय । कामदुहे ।
किञ्जल्करूपिणे । किञ्जल्काय । किञ्जल्कावनिवासकाय ।
खननार्थप्रियाय । खङ्गिने । खगनाथप्रहारकाय । खगनाथसुपूज्याय ।
खगनाथप्रबोधकाय । खगनाथवरेण्याय । खरध्वंसिने ।
खरान्तकाय । खरारिप्रियबन्धवे । खरारिजीवनाय । खङ्गहस्ताय ।
खङ्गधनाय । खङ्गहानिने नमः । १२० ।

खङ्गपाय नमः । खञ्जरीटप्रियाय । खञ्जाय ।
खञ्जत्रात्रे खेचरात्मने । खरारिजिते । खञ्जरीटपतयेति पूज्याय ।
खञ्जरीटपचञ्चलाय । खद्योतबन्धवे । खद्योताय । खद्योतनप्रियाय ।
गरुत्मते । गरुडाय । गोप्याय । गरुत्मद्दर्पहारकाय । गर्विष्ठाय ।
गर्वहर्त्रे । गाणाय नमः । गुणसेविने । गुणान्विताय । गुणत्रात्रे ।
गुणरताय । गुणवन्तप्रियाय । गुणिने । गणेशाय । गणपातिने ।
गणरूपाय । गणप्रियाय । गम्भीराय । गुणाकाराय । गरिम्णे ।
गरिमप्रदाय । गणरक्षाय । गणहराय । गणदाय । गणसेविताय ।
गवांशाय नमः । गवयत्रात्रे नमः । गर्जिताय । गणाधिपाय ।
गन्धमादनहर्त्रे । गन्धमादनपूजकाय । गन्धमादनसेविने ।
गन्धमादनरूपधृशे । गुरवे । गुरुप्रियाय । गौराय । गुरुसेव्याय ।
गुरून्नताय । गुरुगीतापराय । गीताय । गीतविद्यागुरवे । गुरवे ।
गीताप्रियाय । गीतरताय । गीतज्ञाय । गीतवते नमः । १८० ।

गायत्र्या जापकाय नमः । गोष्ठाय । गोष्ठदेवाय । गोष्ठपाय ।
गोष्पदीकृतवारीशाय । गोविन्दाय । गोपबन्धकाय । गोवर्धनधराय ।
गर्वाय । गोवर्धनप्रपूजकाय । गन्धर्वाय । गन्धर्वरताय ।
गन्धर्वानन्दनन्दिताय । गन्धाय । गदाधराय । गुप्ताय । गदाढ्याय ।
गुह्यकेश्वराय । गिरिजापूजकाय । गिरे नमः । २०० ।

गीर्वाणाय नमः । गोष्पतये । गिरये । गिरिप्रियाय । गर्भाय ।
गर्भपाय । गर्भवासकाय । गभस्तिग्रासकाय । ग्रासाय । ग्रासदात्रे ।
ग्रहेश्वराय । ग्रहाय । ग्रहेशानाय । ग्रहाय । ग्रहदोषविनाशनाय ।
ग्रहारूढाय । ग्रहपतये । ग्रहणाय । ग्रहणाधिपाय । गोलिने नमः । २२० ।

गव्याय नमः । गवेशाय । गवाक्षमोक्षदायकाय । गणाय । गम्याय ।
गणदात्रे । गरुडध्वजवल्लभाय । गेहाय । गेहप्रदाय । गम्याय ।
गीतागानपरायणाय । गह्वराय । गह्वरत्राणाय । गर्गाय ।
गर्गेश्वरप्रदाय । गर्गप्रियाय । गर्गरताय । गौतमाय । गौतमप्रदाय ।
गङ्गास्नायिने नमः । २४० ।

गयानाथाय नमः । गयापिण्डप्रदायकाय । गौतमीतीर्थचारिणे ।
गौतमीतीर्थपूजकाय । गणेन्द्राय । गणत्रात्रे । ग्रन्थदाय ।
ग्रन्थकारकाय । घनाङ्गाय । घाय । घातकाय । घोराय । घोररूपिणे ।
घनप्रदाय । घोरदंष्ट्राय । घोरनखाय । घोरघातिने । घनेतराय ।
घोरराक्षसघातिने । घोररूप्यघदर्पघ्ने नमः । २६० ।

घर्माय नमः । घर्मप्रदाय । घर्मरूपिणे । घनाघनाय ।
घनध्वनिरताय । घण्टावाद्यप्रियाय । घृणाकराय । घोघाय ।
घनस्वनाय । घूर्णाय । घूर्णिताय । घनालयाय । ङकाराय । ङप्रदाय ।
ङान्ताय । चन्द्रिकामोदमोदकाय । चन्द्ररूपाय । चन्द्रवन्द्याय ।
चन्द्रात्मने । चन्द्रपूजकाय नमः । २८० ।

See Also  Sri Parasurama Ashtakam 3 In Sanskrit

चन्द्रप्रेम्णे नमः । चन्द्रबिम्बाय । चामरप्रियाय । चञ्चलाय ।
चन्द्रवक्त्राय । चकोराक्षाय । चन्द्रनेत्राय । चतुर्भुजाय ।
चञ्चलात्मने ।
चराय । चर्मिणे । चलत्खञ्जनलोचनाय । चिद्रूपाय । चित्रपानाय ।
चलच्चित्तचितार्चिताय । चिदानन्दाय । चिताय । चैत्राय ।
चन्द्रवंशस्य पालकाय । छत्राय नमः । ३०० ।

छत्रप्रदाय नमः । छत्रिणे । छत्ररूपिणे । छिदाञ्छदाय । छलघ्ने ।
छलदाय । छिन्नाय । छिन्नघातिने । क्षपाकराय । छद्मरूपिणे ।
छद्महारिणे । छलिने । छलतरवे । छायाकरद्युतये । छन्दाय ।
छन्दविद्याविनोदकाय । छिन्नारातये । छिन्नपापाय ।
छन्दवारणवाहकाय । छन्दसे नमः । ३२० ।

छ(क्ष)त्रहनाय । छि(क्षि)प्राय ।
छ(क्ष)वनाय । छन्मदाय । छ(क्ष)मिने ।
क्षमागाराय । क्षमाबन्धाय । क्षपापतिप्रपूजकाय ।
छलघातिने । छिद्रहारिणे । छिद्रान्वेषणपालकाय । जनाय । जनार्दनाय ।
जेत्रे । जितारये । जितसङ्गराय । जितमृत्यवे । जरातीताय ।
जनार्दनप्रियाय । जयाय नमः । ३४० ।

जयदाय नमः । जयकर्त्रे । जयपाताय । जयप्रियाय । जितेन्द्रियाय ।
जितारातये । जितेन्द्रियप्रियाय । जयिने । जगदानन्ददात्रे ।
जगदानन्दकारकाय । जगद्वन्द्याय । जगज्जीवाय । जगतामुपकारकाय ।
जगद्धात्रे । जगद्धारिणे । जगद्बीजाय । जगत्पित्रे । जगत्पतिप्रियाय ।
जिष्णवे । जिष्णुजिते नमः । ३६० ।

जिष्णुरक्षकाय नमः । जिष्णुवन्द्याय । जिष्णुपूज्याय ।
जिष्णुमूर्तिविभूषिताय । जिष्णुप्रियाय । जिष्णुरताय ।
जिष्णुलोकाभिवासकाय । जयाय । जयप्रदाय । जायाय । जायकाय ।
जयजाड्यघ्ने । जयप्रियाय । जनानन्दाय । जनदाय । जनजीवनाय ।
जयानन्दाय । जपापुष्पवल्लभाय । जयपूजकाय । जाड्यहर्त्रे नमः । ३८० ।

जाड्यदात्रे नमः । जाड्यकर्त्रे । जडप्रियाय । जगन्नेत्रे ।
जगन्नाथाय । जगदीशाय । जनेश्वराय । जगन्मङ्गलदाय । जीवाय ।
जगत्यवनपावनाय । जगत्त्राणाय । जगत्प्राणाय ।
जानकीपतिवत्सलाय । जानकीपतिपूज्याय । जानकीपतिसेवकाय ।
जानकीशोकहारिणे । जानकीदुःखभञ्जनाय । यजुर्वेदाय । यजुर्वक्त्रे ।
यजुःपाठप्रियाय । व्रतिने नमः । ४०० ।

जिष्णवे नमः । जिष्णुकृताय । जिष्णुधात्रे । जिष्णुविनाशनाय ।
जिष्णुघ्ने । जिष्णुपातिने । जिष्णुराक्षसघातकाय । जातीनामग्रगण्याय ।
जातीनां वरदायकाय । झुञ्झुराय । झूझुराय । झूर्झनवराय ।
झञ्झानिषेविताय । झिल्लीरवस्वराय । ञन्ताय । ञवर्णाय । ञनताय ।
ञदाय । टकारादये । टकारान्ताय । टवर्णाष्टप्रपूजकाय नमः । ४२० ।

टिट्टिभाय नमः । टिट्टिभस्तष्टये । टिट्टिभप्रियवत्सलाय ।
ठकारवर्णनिलयाय । ठकारवर्णवासिताय । ठकारवीरभरिताय ।
ठकारप्रियदर्शकाय । डाकिनीनिरताय । डङ्काय । डङ्किनीप्राणहारकाय ।
डाकिनीवरदात्रे । डाकिनीभयनाशनाय । डिण्डिमध्वनिकर्त्रे । डिम्भाय ।
डिम्भातरेतराय । डक्काढक्कानवाय । ढक्कावाद्याय । ढक्कामहोत्सवाय ।
णान्त्याय । णान्ताय नमः । ४४० ।

णवर्णाय । णसेव्याय । णप्रपूजकाय । तन्त्रिणे । तन्त्रप्रियाय ।
तल्पाय । तन्त्रजिते । तन्त्रवाहकाय । तन्त्रपूज्याय । तन्त्ररताय ।
तन्त्रविद्याविशारदाय । तन्त्रयन्त्रजयिने । तन्त्रधारकाय ।
तन्त्रवाहकाय । तन्त्रवेत्त्रे । तन्त्रकर्त्रे । तन्त्रयन्त्रवरप्रदाय ।
तन्त्रदाय । तन्त्रदात्रे । तन्त्रपाय नमः । ४६० ।

तन्त्रदायकाय नमः । तत्त्वदात्रे । तत्त्वज्ञाय । तत्त्वाय ।
तत्त्वप्रकाशकाय । तन्द्रायै । तपनाय । तल्पतलातलनिवासकाय ।
तपसे । तपःप्रियाय । तापत्रयतापिने । तपःपतये । तपस्विने ।
तपोज्ञात्रे । तपतामुपकारकाय । तपसे । तपोत्रपाय । तापिने । तापदाय ।
तापहारकाय नमः । ४८० ।

तपःसिद्धये नमः । तपोऋद्धये । तपोनिधये । तपःप्रभवे । तीर्थाय ।
तीर्थरताय । तीव्राय । तीर्थवासिने । तीर्थदाय । तीर्थपाय ।
तीर्थकृते । तीर्थस्वामिने । तीर्थविरोधकाय । तीर्थसेविने ।
तीर्थपतये । तीर्थव्रतपरायणाय । त्रिदोषघ्ने । त्रिनेत्राय ।
त्रिनेत्रप्रियबालकाय । त्रिनेत्रप्रियदासाय नमः । ५०० ।

त्रिनेत्रप्रियपूजकाय नमः । त्रिविक्रमाय । त्रिपादूर्ध्वाय । तरणये ।
तारणये । तमसे । तमोरूपिणे । तमोध्वंसिने । तमस्तिमिरघातकाय ।
तमोघृषे । तमसस्तप्ततारणये । तमसोऽन्तकाय । तमोहृते ।
तमकृते । ताम्राय । ताम्रौषधिगुणप्रदाय । तैजसाय । तेजसाम्मूर्तये ।
तेजसः प्रतिपालकाय । तरुणाय नमः । ५२० ।

See Also  Sri Sankatmochan Hanuman Ashtak In Malayalam

तर्कविज्ञात्रे नमः । तर्कशास्त्रविशारदाय । तिमिङ्गिलाय ।
तत्त्वकर्त्रे । तत्त्वदात्रे । तत्त्वविदे । तत्त्वदशिर्ने । तत्त्वगामिने ।
तत्त्वभुजे । तत्त्ववाहनाय ।
त्रिदिवाय । त्रिदिवेशाय । त्रिकालाय । तमिस्रघ्ने ।
स्थाणवे । स्थाणुप्रियाय । स्थाणवे । सर्वतोवासकाय ।
दयासिन्धवे । दयारूपाय नमः । ५४० ।

दयानिधये नमः । दयापराय । दयामूर्तये । दयादात्रे ।
दयादानपरायणाय । देवेशाय । देवदाय । देवाय । देवराजाधिपालकाय ।
दीनबन्धवे । दीनदात्रे । दीनोद्धरणाय । दिव्यदृशे । दिव्यदेहाय ।
दिव्यरूपाय । दिव्यासननिवासकाय । दीर्घकेशाय । दीर्घपुच्छाय ।
दीर्घदशिर्ने नमः । दूरदर्शिने । दीर्घबाहवे । दीर्घपाय ।
दानवारये । दरिद्रारये । दैत्यारये । दस्युभञ्जनाय । दंष्ट्रिणे ।
दण्डिने । दण्डधराय । दण्डपाय । दण्डप्रदायकाय । दामोदरप्रियाय ।
दत्तात्रेयपूजनतत्पराय । दर्वीदलहुतप्रीताय । दद्रुरोगविनाशकाय ।
धर्माय । धर्मिणे । धर्मचारिणे नमः । ५८० ।

धर्मशास्त्रपरायणाय नमः । धर्मात्मने । धर्मनेत्रे । धर्मदृशे ।
धर्मधारकाय । धर्मध्वजाय । धर्ममूर्तये । धर्मराजस्य त्रायकाय ।
धात्रे । ध्येयाय । धनाय । धन्याय । धनदाय । धनपाय । धनिने ।
धनदत्राणकर्त्रे । धनपप्रतिपालकाय । धरणीधरप्रियाय । धन्विने ।
धनवद्धनधारकाय नमः । ६०० ।

धन्वीशवत्सलाय नमः । धीराय । धातृमोदप्रमोदकाय ।
धात्रैश्वर्यदात्रे । धात्रीशप्रतिपूजकाय । धात्रात्मने । धरानाथाय ।
धरानाथप्रबोधकाय । धर्मिष्ठाय । धर्मकेतवे । धवलाय ।
धवलप्रियाय । धवलाचलवासिने । धेनुदाय । धेनुपाय । धनिने ।
ध्वनिरूपाय ।
ध्वनिप्राणाय । ध्वनिधर्मप्रबोधकाय । धर्माध्यक्षाय नमः । ६२० ।

ध्वजाय नमः । धूम्राय । धातुरोधिविरोधकाय । नारायणाय ।
नराय । नेत्रे । नदीशाय । नरवानराय । नदीसङ्क्रमणाय । नाट्याय ।
नाट्यवेत्त्रे । नटप्रियाय । नारायणात्मकाय । नन्दिने ।
नन्दिश‍ृङ्गिगणाधिपाय । नन्दिकेश्वरवर्मणे । नन्दिकेश्वरपूजकाय ।
नरसिंहाय । नटाय । नीपाय नमः । ६४० ।

नखयुद्धविशारदाय नमः । नखायुधाय । नलाय । नीलाय ।
नलनीलप्रमोदकाय । नवद्वारपुराधाराय । नवद्वारपुरातनाय ।
नरनारायणस्तुत्याय । नवनाथाय । नगेश्वराय । नखदंष्ट्रायुधाय ।
नित्याय । निराकाराय । निरञ्जनाय । निष्कलङ्काय । निरवद्याय ।
निर्मलाय । निर्ममाय । नगाय । नगरग्रामपालाय नमः । ६६० ।

निरन्ताय नमः । नगराधिपाय । नागकन्याभयध्वंसिने ।
नागारिप्रियाय । नागराय । पीताम्बराय । पद्मनाभाय ।
पुण्डरीकाक्षपावनाय । पद्माक्षाय । पद्मवक्त्राय । पद्मासनप्रपूजकाय ।
पद्ममालिने । पद्मपराय । पद्मपूजनतत्पराय । पद्मपाणये । पद्मपादाय ।
पुण्डरीकाक्षसेवनाय । पावनाय । पवनात्मने । पवनात्मजाय नमः । ६८० ।

पापघ्ने । पराय । परतराय । पद्माय । परमाय । परमात्मकाय ।
पीताम्बराय । प्रियाय । प्रेम्णे । प्रेमदाय । प्रेमपालकाय । प्रौढाय ।
प्रौढपराय । प्रेतदोषघ्ने । प्रेतनाशकाय । प्रभञ्जनान्वयाय ।
पञ्चभ्यः । पञ्चाक्षरमनुप्रियाय । पन्नगारये । प्रतापिने नमः । ७०० ।

प्रपन्नाय नमः । परदोषघ्ने । पराभिचारशमनाय ।
परसैन्यविनाशकाय । प्रतिवादिमुखस्तम्भाय । पुराधाराय । पुरारिनुते ।
पराजिताय । परस्मै ब्रह्मणे । परात्परपरात्पराय । पातालगाय ।
पुराणाय । पुरातनाय । प्लवङ्गमाय । पुराणपुरुषाय । पूज्याय ।
पुरुषार्थप्रपूरकाय । प्लवगेशाय । पलाशारये । पृथुकाय नमः । ७२० ।

पृथिवीपतये नमः । पुण्यशीलाय । पुण्यराशये । पुण्यात्मने ।
पुण्यपालकाय । पुण्यकीर्तये । पुण्यगीतये । प्राणदाय । प्राणपोषकाय ।
प्रवीणाय । प्रसन्नाय । पार्थध्वजनिवासकाय । पिङ्गकेशाय ।
पिङ्गरोम्णे । प्रणवाय । पिङ्गलप्रणाय । पराशराय । पापहर्त्रे ।
पिप्पलाश्रयसिद्धिदाय । पुण्यश्लोकाय नमः । ७४०
पुरातीताय नमः । प्रथमाय । पुरुषाय । पुंसे । पुराधाराय ।
प्रत्यक्षाय । परमेष्ठिने । पितामहाय । फुल्लारविन्दवदनाय ।
फुल्लोत्कमललोचनाय । फूत्काराय । फूत्कराय । फुवे ।
फूदमन्त्रपरायणाय । स्फटिकाद्रिनिवासिने । फुल्लेन्दीवरलोचनाय ।
वायुरूपिणे । वायुसुताय । वाय्वात्मने । वामनाशकाय नमः । ७६० ।

वनाय नमः । वनचराय । बालाय । बालत्रात्रे । बालकाय ।
विश्वनाथाय । विश्वाय । विश्वात्मने । विश्वपालकाय । विश्वधात्रे ।
विश्वकर्त्रे । विश्ववेत्त्रे । विशाम्पतये । विमलाय । विमलज्ञानाय ।
विमलानन्ददायकाय । विमलोत्पलवक्त्राय । विमलात्मने ।
विलासकृते । बिन्दुमाधवपूज्याय नमः । ७८० ।

बिन्दुमाधवसेवकाय नमः । बीजाय । वीर्यदाय । बीजहारिणे ।
बीजप्रदाय । विभवे । विजयाय । बीजकर्त्रे । विभूतये । भूतिदायकाय ।
विश्ववन्द्याय । विश्वगम्याय । विश्वहर्त्रे । विराट्तनवे ।
बुलकारहतारातये । वसुदेवाय । वनप्रदाय । ब्रह्मपुच्छाय ।
ब्रह्मपराय । वानराय नमः । ८०० ।

See Also  1000 Names Of Shiva Kama Sundari – Sahasranamavali Stotram 2 From Rudrayamala In Gujarati

वानरेश्वराय नमः । बलिबन्धनकृते । विश्वतेजसे ।
विश्वप्रतिष्ठिताय । विभोक्त्रे । वायुदेवाय । वीरवीराय । वसुन्धराय ।
वनमालिने । वनध्वंसिने । वारुणाय । वैष्णवाय । बलिने ।
विभीषणप्रियाय । विष्णुसेविने । वायुगवये । विदुषे । विपद्याय ।
वायुवंश्याय । वेदवेदान्तपारगाय नमः । ८२० ।

बृहत्तनवे नमः । बृहत्पादाय । बृहत्कायाय । बृहद्यशसे ।
बृहन्नासाय । बृहद्बाहवे । बृहन्मूर्तये । बृहत्स्तुतये ।
बृहद्धनुषे । बृहज्जङ्घाय । बृहत्कायाय । बृहत्कराय ।
बृहद्रतये । बृहत्पुच्छाय । बृहल्लोकफलप्रदाय । बृहत्सेव्याय ।
बृहच्छक्तये । बृहद्विद्याविशारदाय । बृहल्लोकरताय ।
विद्यायै नमः । ८४० ।

विद्यादात्रे नमः । विदिक्पतये । विग्रहाय । विग्रहरताय ।
व्याधिनाशिने । व्याधिदाय । विशिष्टाय । बलदात्रे । विघ्ननाशाय ।
विनायकाय । वराहाय । वसुधानाथाय । भगवते । भयभञ्जनाय ।
भाग्यदाय । भयकर्त्रे । भागाय । भृगुपतिप्रियाय । भव्याय ।
भक्ताय नमः । ८६० ।

भरद्वाजाय नमः । भयाङ्घ्रये । भयनाशनाय । माधवाय ।
मधुरानाथाय । मेघनादाय । महामुनये । मायापतये । मनस्विने ।
मायातीताय । मनोत्सुकाय । मैनाकवन्दितामोदाय । मनोवेगिने ।
महेश्वराय । मायानिर्जितरक्षसे । मायानिर्जितविष्टपाय ।
मायाश्रयाय निलयाय । मायाविध्वंसकाय । मयाय ।
मनोयमपराय नमः । ८८० ।

याम्याय नमः । यमदुःखनिवारणाय । यमुनातीरवासिने ।
यमुनातीर्थचारणाय । रामाय । रामप्रियाय । रम्याय । राघवाय ।
रघुनन्दनाय । रामप्रपूजकाय । रुद्राय । रुद्रसेविने । रमापतये ।
रावणारये । रमानाथवत्सलाय । रघुपुङ्गवाय । रक्षोघ्नाय ।
रामदूताय । रामेष्टाय । राक्षसान्तकाय नमः । ९०० ।

रामभक्ताय नमः । रामरूपाय । राजराजाय । रणोत्सुकाय ।
लङ्काविध्वंसकाय । लङ्कापतिघातिने । लताप्रियाय ।
लक्ष्मीनाथप्रियाय । लक्ष्मीनारायणात्मपालकाय । प्लवगाब्धिहेलकाय ।
लङ्केशगृहभञ्जनाय । ब्रह्मस्वरूपिणे । ब्रह्मात्मने । ब्रह्मज्ञाय ।
ब्रह्मपालकाय । ब्रह्मवादिने । विक्षेत्राय । विश्वबीजाय । विश्वदृशे ।
विश्वम्भराय नमः । ९२० ।

विश्वमूर्तये नमः । विश्वाकाराय । विश्वधृषे । विश्वात्मने ।
विश्वसेव्याय । विश्वाय । विश्वेश्वराय । विभवे । शुक्लाय ।
शुक्रप्रदाय । शुक्रात्मने । शुभप्रदाय । शर्वरीपतिशूराय । शूराय ।
श्रुतिश्रवसे । शाकम्भरीशक्तिधराय । शत्रुघ्नाय । शरणप्रदाय ।
शङ्कराय । शान्तिदाय नमः । ९४० ।

शान्ताय नमः । शिवाय । शूलिने । शिवार्चिताय । श्रीरामरूपाय ।
श्रीवासाय । श्रीपदाय । श्रीकराय । शुचये । श्रीशाय । श्रीदाय ।
श्रीकराय । श्रीकान्तप्रियाय । श्रीनिधये । षोडशस्वरसंयुक्ताय ।
षोडशात्मने प्रियङ्कराय । षडङ्गस्तोत्रनिरताय । षडाननप्रपूजकाय ।
षट्शास्त्रवेत्त्रे । षड्बाहवे नमः । ९६० ।

षट्स्वरूपाय नमः । षडूर्मिपाय । सनातनाय । सत्यरूपाय ।
सत्यलोकप्रबोधकाय । सत्यात्मने । सत्यदात्रे । सत्यव्रतपरायणाय ।
सौम्याय । सौम्यप्रदाय । सौम्यदृक्सौम्याय । सौम्यपालकाय ।
सुग्रीवादियुताय । सर्वसंसारभयनाशनाय । सूत्रात्मने । सूक्ष्मसन्ध्याय ।
स्थूलाय । सर्वगतये पुंसे । सुरभये । सागराय नमः । ९८० ।

सेतवे नमः । सत्याय । सत्यपराक्रमाय । सत्यगर्भाय । सत्यसेतवे ।
सिद्धये । सत्यगोचराय । सत्यवादिने । सुकर्मणे । सर्वानन्दैकाय ।
ईश्वराय । सिद्धये साध्याय । सुसिद्धाय । सिद्धिहेतुकाय सङ्कल्पाय ।
सप्तपातालचरणाय । सप्तर्षिगणवन्दिताय । सप्ताब्धिलङ्घनाय वीराय ।
सप्तद्वीपोरुमण्डलाय । सप्ताङ्गराज्यसुखदाय । सप्तमातृनिषेविताय ।
सप्तच्छन्दोनिधये नमः । १००० ।

सप्तसप्तपातालसंश्रयाय नमः । सङ्कर्षणाय । सहस्रास्याय ।
सहस्राक्षाय । सहस्रपदे । हनुमते । हर्षदात्रे । हराय ।
हरिहरीश्वराय । क्षुद्रराक्षसघातिने । क्षुद्धतक्षान्तिदायकाय ।
अनादीशाय । अनन्ताय । आनन्दाय । अध्यात्मबोधकाय । इन्द्राय । ईशोत्तमाय ।
उन्मत्तजनऋद्धिदाय । ऋवर्णाय । ऌपदोपेताय । ऐश्वर्याय ।
ओषधीप्रियाय । औषधाय । अंशुमते । सर्वकारणाय । अकाराय ।

– Chant Stotra in Other Languages –

1000 Names Anjaneya 1 » Hanumata Sahasranamavali 1 Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil