1000 Names Of Namavali Buddhas Of The Bhadrakalpa Era In Sanskrit

॥ Namavali Buddhas of the Bhadrakalpa Era Sanskrit Lyrics ॥

॥ भद्रकल्पबुद्धसहस्रनामावलिः ॥
ॐ क्रकुच्छन्दाय नमः ।
ॐ कनकमुनये नमः ।
ॐ काश्यपाय नमः ।
ॐ शाक्यमुनये नमः ।
ॐ मैत्रेयाय नमः ।
ॐ सिंहाय नमः ।
ॐ प्रद्योताय नमः ।
ॐ मुनये नमः ।
ॐ कुसुमाय नमः ।
ॐ कुसुमाय नमः ।
ॐ सुनेत्राय नमः । ॐ उत्तरप्रथमकारिणे नमः ।
ॐ सार्थवाहाय नमः ।
ॐ महाबाहवे नमः ।
ॐ महाबलाय नमः ।
ॐ नक्षत्रराजाय नमः ।
ॐ ओषधये नमः ।
ॐ यशःकेतवे नमः ।
ॐ महाप्रभाय नमः ।
ॐ मुक्तिस्कन्धाय नमः ।
ॐ वैरोचनाय नमः । २०
ॐ सूर्यगर्भाय नमः ।
ॐ चन्द्राय नमः ।
ॐ अर्चिष्मन्ते नमः ।
ॐ सुप्रभाय नमः ।
ॐ अशोकाय नमः ।
ॐ तिष्याय नमः ।
ॐ प्रद्योताय नमः ।
ॐ मालाधारिणे नमः ।
ॐ गुणप्रभाय नमः ।
ॐ अर्थदर्शिने नमः ।
ॐ प्रदीपाय नमः ।
ॐ प्रभूताय नमः ।
ॐ वैद्याय नमः ।
ॐ सूरताय नमः ।
ॐ ऊर्णाय नमः ।
ॐ दृढाय नमः ।
ॐ श्रीदेवाय नमः ।
ॐ दुष्प्रधर्षाय नमः ।
ॐ गुणध्वजाय नमः ।
ॐ राहवे नमः । ॐ अनन्ताय नमः । ४०
ॐ गणिने नमः ।
ॐ ब्रह्मघोषाय नमः । ॐ यशसे नमः ।
ॐ दृढसन्धये नमः ।
ॐ अनुन्नताय नमः ।
ॐ प्रभंकराय नमः ।
ॐ महामेरवे नमः ।
ॐ वज्राय नमः ।
ॐ संवरिणे नमः ।
ॐ निर्भयाय नमः ।
ॐ रत्नाय नमः ।
ॐ पद्माक्षाय नमः ।
ॐ बलसेनाय नमः ।
ॐ कुसुमरश्मये नमः ।
ॐ ज्ञानप्रियाय नमः ।
ॐ महातेजसे नमः ।
ॐ ब्रह्मणे नमः ।
ॐ अमिताभाय नमः ।
ॐ नागदत्ताय नमः ।
ॐ दृढक्रमाय नमः ।
ॐ अमोघदर्शिने नमः । ६०
ॐ वीर्यदत्ताय नमः ।
ॐ भद्रपालाय नमः ।
ॐ नन्दाय नमः ।
ॐ अच्युताय नमः ।
ॐ सिंहध्वजाय नमः ।
ॐ जयाय नमः ।
ॐ धर्माय नमः ।
ॐ प्रमोद्यराजाय नमः ।
ॐ सारथये नमः ।
ॐ प्रियंगमाय नमः ।
ॐ वरुणाय नमः ।
ॐ गुणांगाय नमः ।
ॐ गन्धहस्तिने नमः ।
ॐ विलोचनाय नमः ।
ॐ मेघस्वराय नमः ।
ॐ सुचिन्तिताय नमः ।
ॐ सुमनसे नमः ।
ॐ विमलाय नमः ।
ॐ शशिने नमः ।
ॐ महायशसे नमः । ८०
ॐ मणिचूडाय नमः ।
ॐ उग्राय नमः ।
ॐ सिंहबलाय नमः ।
ॐ द्रुमाय नमः ।
ॐ विजिताविने नमः ।
ॐ प्रज्ञाकूटाय नमः ।
ॐ सुस्थिताय नमः ।
ॐ मतये नमः ।
ॐ अंगजाय नमः ।
ॐ अमितबुद्धये नमः ।
ॐ सुरूपाय नमः ।
ॐ ज्ञानिने नमः ।
ॐ रश्मये नमः ।
ॐ दृढव्रताय नमः ।
ॐ मङ्गलाय नमः ।
ॐ सत्यकेतवे नमः ।
ॐ पद्माय नमः ।
ॐ नारायणाय नमः ।
ॐ सुखबाहवे नमः ।
ॐ ज्ञानाकराय नमः ॥ १०० ॥

ॐ गुणार्चिने नमः ।
ॐ ब्रह्मदत्ताय नमः ।
ॐ रत्नाकराय नमः ।
ॐ कुसुमदेवाय नमः ।
ॐ सुचिन्तितार्थाय नमः ।
ॐ धर्मेश्वराय नमः ।
ॐ यशोमतये नमः ।
ॐ प्रतिभानकूटाय नमः ।
ॐ वज्रध्वजाय नमः ।
ॐ हितैषिणे नमः ।
ॐ विक्रीडिताविने नमः ।
ॐ विगततमसे नमः ।
ॐ राहुदेवाय नमः ।
ॐ मेरुध्वजाय नमः ।
ॐ गणिप्रभाय नमः ।
ॐ रत्नगर्भाय नमः ।
ॐ अत्युच्चगामिने नमः ।
ॐ तिष्याय नमः ।
ॐ विषाणिने नमः ।
ॐ गुणकीर्तये नमः । १२०
ॐ चन्द्रार्कप्रभाय नमः ।
ॐ सूर्यप्रभाय नमः ।
ॐ ज्योतिष्काय नमः ।
ॐ सिंहकेतवे नमः ।
ॐ वेलामश्रीराजाय नमः ।
ॐ श्रीगर्भाय नमः ।
ॐ भवान्तदर्शिने नमः ।
ॐ विद्युत्प्रभाय नमः ।
ॐ कनकपर्वताय नमः ।
ॐ सिंहदत्ताय नमः ।
ॐ अपराजितध्वजाय नमः ।
ॐ प्रमोद्यकीर्तये नमः ।
ॐ दृढवीर्याय नमः ।
ॐ सम्पन्नकीर्तये नमः ।
ॐ विगतभयाय नमः ।
ॐ अर्हद्देवाय नमः ।
ॐ महाप्रदीपाय नमः ।
ॐ लोकप्रभाय नमः ।
ॐ सुरभिगन्धाय नमः ।
ॐ गुणाग्रधारिणे नमः । १४०
ॐ विगततमसे नमः ।
ॐ सिंहहनवे नमः ।
ॐ रत्नकीर्तये नमः ।
ॐ प्रशान्तदोषाय नमः ।
ॐ अमृतधारिणे नमः ।
ॐ मनुजचन्द्राय नमः ।
ॐ सुदर्शनाय नमः ।
ॐ प्रतिमण्डिताय नमः ।
ॐ मणिप्रभाय नमः ।
ॐ गिरिकूटकेतवे नमः ।
ॐ धर्माकराय नमः । ॐ अर्थविनिश्चिताय नमः ।
ॐ हर्षदत्ताय नमः । ॐ धर्मदत्ताय नमः ।
ॐ रत्नाकराय नमः ।
ॐ जनेन्द्रकल्पाय नमः ।
ॐ विक्रान्तगामिने नमः ।
ॐ स्थितबुद्धये नमः ।
ॐ विभ्राजच्छत्राय नमः ।
ॐ ज्येष्ठाय नमः ।
ॐ अभ्युद्गतश्रिये नमः ।
ॐ सिंहघोषाय नमः । १६०
ॐ विक्रीडिताविने नमः ।
ॐ नागप्रभासाय नमः ।
ॐ कुसुमपर्वताय नमः ।
ॐ नागनन्दिने नमः ।
ॐ गन्धेश्वराय नमः ।
ॐ अतियशसे नमः ।
ॐ बलदेवाय नमः ।
ॐ गुणमालिने नमः ।
ॐ नागभुजाय नमः ।
ॐ प्रतिमण्डितलोचनाय नमः ।
ॐ सुचीर्णबुद्धये नमः ।
ॐ ज्ञानाभिभवे नमः ।
ॐ अमितलोचनाय नमः ।
ॐ सत्यभाणिने नमः ।
ॐ सूर्यप्रभाय नमः ।
ॐ नियतबुद्धये नमः ।
ॐ अनन्तरूपाय नमः ।
ॐ वैरोचनाय नमः ।
ॐ रत्नकेतवे नमः ।
ॐ विगतकाङ्क्षाय नमः । १८०
ॐ लोकोत्तीर्णाय नमः ।
ॐ अमोघविक्रामिने नमः ।
ॐ विबोधनाय नमः ।
ॐ पुष्पध्वजाय नमः ।
ॐ शैलेन्द्रराजाय नमः ।
ॐ महातेजसे नमः ।
ॐ कृतार्थदर्शिने नमः ।
ॐ अमितयशसे नमः ।
ॐ रत्नदेवाय नमः ।
ॐ स्थितार्थज्ञानिने नमः ।
ॐ पूर्णमतये नमः ।
ॐ अशोकाय नमः ।
ॐ विगतमलाय नमः ।
ॐ ब्रह्मदेवाय नमः ।
ॐ धरणीश्वराय नमः ।
ॐ कुसुमनेत्राय नमः ।
ॐ विभक्तगात्राय नमः ।
ॐ धर्मप्रभासाय नमः ।
ॐ निखिलदर्शिने नमः ।
ॐ गुणप्रभासाय नमः । २०० ।

ॐ शशिवक्त्राय नमः ।
ॐ रत्नप्रभाय नमः ।
ॐ रत्नकेतवे नमः ।
ॐ यशोत्तराय नमः ।
ॐ प्रभाकराय नमः ।
ॐ अमिततेजसे नमः ।
ॐ वेलामाय नमः ।
ॐ सिंहगात्राय नमः ।
ॐ विदुमतये नमः ।
ॐ दुर्जयाय नमः ।
ॐ गुणस्कन्धाय नमः ।
ॐ शशिकेतवे नमः ।
ॐ स्थामप्राप्ताय नमः ।
ॐ अनन्तविक्रामिने नमः ।
ॐ चन्द्राय नमः ।
ॐ विमलाय नमः ।
ॐ सर्वार्थदर्शिने नमः ।
ॐ सुराय नमः ।
ॐ समृद्धाय नमः ।
ॐ पुण्याय नमः । २२०
ॐ प्रदीपाय नमः ।
ॐ गुणार्चये नमः ।
ॐ विपुलबुद्धये नमः ।
ॐ सुजाताय नमः ।
ॐ वसुदेवाय नमः ।
ॐ विमतिजहाय नमः ।
ॐ अमितधराय नमः ।
ॐ वररुचये नमः ।
ॐ अनिहताय नमः ।
ॐ आस्थिताय नमः ।
ॐ सुखस्थिताय नमः ।
ॐ गणिमुखाय नमः ।
ॐ जगद्रश्मये नमः ।
ॐ प्रभूताय नमः ।
ॐ पुष्याय नमः ।
ॐ अनन्ततेजसे नमः ।
ॐ अर्थमतये नमः ।
ॐ वैद्यराजाय नमः ।
ॐ खिलप्रहाणाय नमः ।
ॐ निर्ज्वराय नमः । २४०
ॐ सुदत्ताय नमः ।
ॐ यशोदत्ताय नमः ।
ॐ कुसुमदत्ताय नमः ।
ॐ पुरुषदत्ताय नमः ।
ॐ वज्रसेनाय नमः ।
ॐ महादत्ताय नमः ।
ॐ शान्तिमतये नमः ।
ॐ गन्धहस्तिने नमः ।
ॐ नारायणाय नमः ।
ॐ सूरताय नमः ।
ॐ अनिहताय नमः ।
ॐ चन्द्रार्काय नमः ।
ॐ विद्युत्केतवे नमः ।
ॐ महिताय नमः ।
ॐ श्रीगुप्ताय नमः ।
ॐ ज्ञानसूर्याय नमः ।
ॐ सिद्धार्थाय नमः ।
ॐ मेरुकूटाय नमः ।
ॐ अरिन्दमाय नमः ।
ॐ पद्माय नमः । २६०
ॐ अर्हत्कीर्तये नमः ।
ॐ ज्ञानक्रमाय नमः ।
ॐ अपगतक्लेशाय नमः ।
ॐ नलाय नमः ।
ॐ सुगन्धाय नमः ।
ॐ अनुपमराष्ट्राय नमः ।
ॐ मरुद्यशसे नमः ।
ॐ भवान्तदर्शिने नमः ।
ॐ चन्द्राय नमः ।
ॐ राहवे नमः ।
ॐ रत्नचन्द्राय नमः ।
ॐ सिंहध्वजाय नमः ।
ॐ ध्यानरताय नमः ।
ॐ अनुपमाय नमः ।
ॐ विक्रीडिताय नमः ।
ॐ गुणरत्नाय नमः ।
ॐ अर्हद्यशसे नमः ।
ॐ पद्मपार्श्वाय नमः ।
ॐ ऊर्णावन्ते नमः ।
ॐ प्रतिभानकीर्तये २८०
ॐ मणिवज्राय नमः ।
ॐ अमितायुषे नमः ।
ॐ मणिव्युहाय नमः ।
ॐ महेन्द्राय नमः ।
ॐ गुणाकराय नमः ।
ॐ मेरुयशसे नमः ।
ॐ दशरश्मये नमः ।
ॐ अनिन्दिताय नमः ।
ॐ नागक्रमाय नमः ।
ॐ मनोरथाय नमः ।
ॐ रत्नचन्द्राय नमः ।
ॐ शान्ताय नमः ।
ॐ प्रद्योतराजाय नमः ।
ॐ सारथये नमः ।
ॐ नन्देश्वराय नमः ।
ॐ रत्नचूडाय नमः ।
ॐ विगतभयाय नमः ।
ॐ रत्नगर्भाय नमः ।
ॐ चन्द्राननाय नमः ।
ॐ विमलकीर्तये नमः । ३०० ।

See Also  108 Names Of Rama 9 – Ashtottara Shatanamavali In Kannada

ॐ शान्ततेजसे नमः ।
ॐ प्रियकेतवे नमः ।
ॐ राहुदेवाय नमः ।
ॐ सुवयसे नमः ।
ॐ अमरप्रियाय नमः ।
ॐ रत्नस्कन्धाय नमः ।
ॐ लडितविक्रमाय नमः ।
ॐ सिंहपक्षाय नमः ।
ॐ अत्युच्चगामिने नमः ।
ॐ जनेन्द्राय नमः ।
ॐ सुमतये नमः ।
ॐ लोकप्रभाय नमः ।
ॐ रत्नतेजसे नमः ।
ॐ भागिरथये नमः ।
ॐ सञ्जयाय नमः ।
ॐ रतिव्यूहाय नमः ।
ॐ तीर्थकराय नमः ।
ॐ गन्धहस्तिने नमः ।
ॐ अर्चिष्मतये नमः ।
ॐ मेरुध्वजाय नमः । ३२०
ॐ सुगन्धाय नमः ।
ॐ दृढधर्माय नमः ।
ॐ उग्रतेजसे नमः ।
ॐ मणिधर्मणे नमः ।
ॐ भद्रदत्ताय नमः ।
ॐ सुगतचन्द्राय नमः ।
ॐ ब्रह्मस्वराय नमः ।
ॐ सिंहचन्द्राय नमः ।
ॐ श्रिये नमः ।
ॐ सुजाताय नमः ।
ॐ अजितगणाय नमः ।
ॐ यशोमित्राय नमः ।
ॐ सत्याय नमः ।
ॐ महातपसे नमः ।
ॐ मेरुरश्मये नमः ।
ॐ गुणकूटाय नमः ।
ॐ अर्हद्यशसे नमः ।
ॐ धर्मकीर्तये नमः ।
ॐ दानप्रभाय नमः ।
ॐ विद्युद्दत्ताय नमः । ३४०
ॐ सत्यकथिने नमः ।
ॐ जीवकाय नमः ।
ॐ सुवयसे नमः ।
ॐ सद्गणिने नमः ।
ॐ विनिश्चितमतये नमः ।
ॐ भवान्तमणिगन्धाय नमः ।
ॐ जयनन्दिने नमः ।
ॐ सिंहरश्मये नमः ।
ॐ वैरोचनाय नमः ।
ॐ यशोत्तराय नमः ।
ॐ सुमेधसे नमः ।
ॐ मणिचन्द्राय नमः ।
ॐ उग्रप्रभाय नमः ।
ॐ अनिहतव्रताय नमः ।
ॐ जगत्पूजिताय नमः ।
ॐ मणिगणाय नमः ।
ॐ लोकोत्तराय नमः ।
ॐ सिंहहस्तिने नमः ।
ॐ चन्द्राय नमः ।
ॐ रत्नार्चये-रत्नार्चिने-रत्नार्चिषे नमः । ३६०
ॐ राहुगुह्याय नमः ।
ॐ गुणसागराय नमः ।
ॐ सहितरश्मये नमः ।
ॐ प्रशान्तगतये नमः ।
ॐ लोकसुन्दराय नमः ।
ॐ अशोकाय नमः ।
ॐ दशवशाय नमः ।
ॐ बलनन्दिने नमः ।
ॐ स्थामश्रिये नमः ।
ॐ स्थामप्राप्ताय नमः ।
ॐ महास्थाम्ने नमः ।
ॐ गुणगर्भाय नमः ।
ॐ सत्यचराय नमः ।
ॐ क्षेमोत्तमराजाय नमः ।
ॐ गुणसागरतिष्याय नमः ।
ॐ महारश्मये नमः ।
ॐ विद्युत्प्रभाय नमः ।
ॐ गुणविस्तृताय नमः ।
ॐ रत्नाय नमः ।
ॐ श्रीप्रभाय नमः । ३८०
ॐ मारदमाय नमः ।
ॐ कृतवर्मणे नमः ।
ॐ सिंहहस्ताय नमः ।
ॐ सुपुष्पाय नमः ।
ॐ रत्नोत्तमाय नमः ।
ॐ सागराय नमः ।
ॐ धरणीधराय नमः ।
ॐ अर्थबुद्धये नमः ।
ॐ गुणगणाय नमः ।
ॐ गुणगणाय नमः ।
ॐ रत्नाग्निकेतवे नमः ।
ॐ लोकान्तराय नमः ।
ॐ लोकचन्द्राय नमः ।
ॐ मधुरस्वराय नमः ।
ॐ ब्रह्मकेतवे नमः ।
ॐ गणिमुखाय नमः ।
ॐ सिंहगतये नमः ।
ॐ उग्रदत्ताय नमः ।
ॐ धर्मेश्वराय नमः ।
ॐ तेजस्प्रभाय ४०० ।

ॐ महारश्मये नमः ।
ॐ रत्नयशसे नमः ।
ॐ गणिप्रभासाय नमः ।
ॐ अनन्तयशसे नमः ।
ॐ अमोघरश्मये नमः ।
ॐ ऋषिदेवाय नमः ।
ॐ जनेन्द्राय नमः ।
ॐ दृढसंघाय नमः ।
ॐ सुपक्षाय नमः ।
ॐ केतवे नमः ।
ॐ कुसुमराष्ट्राय नमः ।
ॐ धर्ममतये नमः ।
ॐ अनिलवेगगामिने नमः ।
ॐ सुचित्तयशसे नमः ।
ॐ द्युतिमन्ते नमः ।
ॐ मरुत्स्कन्धाय नमः ।
ॐ गुणगुप्ताय नमः ।
ॐ अर्थमतये नमः ।
ॐ अभयाय नमः ।
ॐ स्थितमित्राय नमः । ४२०
ॐ प्रभास्थितकल्पाय नमः ।
ॐ मणिचरणाय नमः ।
ॐ मोक्षतेजसे नमः ।
ॐ सुन्दरपार्श्वाय नमः ।
ॐ सुबुद्धये नमः ।
ॐ समन्ततेजसे नमः ।
ॐ ज्ञानवराय नमः ।
ॐ ब्रह्मस्थिताय नमः ।
ॐ सत्यरुताय-सत्यरताय नमः ।
ॐ सुबुद्धये नमः ।
ॐ बलदत्ताय नमः ।
ॐ सिंहगतये नमः ।
ॐ पुष्पकेतवे नमः ।
ॐ ज्ञानाकराय नमः ।
ॐ पुष्पदत्ताय नमः ।
ॐ गुणगर्भाय नमः ।
ॐ यशोरत्नाय नमः ।
ॐ अद्भुतयशसे नमः ।
ॐ अनिहताय नमः ।
ॐ अभयाय ४४०
ॐ सूर्यप्रभाय नमः ।
ॐ ब्रह्मगामिने नमः ।
ॐ विक्रान्तदेवाय नमः ।
ॐ ज्ञानप्रियाय नमः ।
ॐ सत्यदेवाय नमः ।
ॐ मणिगर्भाय नमः ।
ॐ गुणकीर्तये नमः ।
ॐ ज्ञानश्रिये नमः ।
ॐ असिताय नमः ।
ॐ दृढव्रताय नमः ।
ॐ मरुत्तेजसे नमः ।
ॐ ब्रह्ममुनये नमः ।
ॐ शनैर्गामिने नमः ।
ॐ व्रततपसे नमः ।
ॐ अर्चिस्कन्धाय नमः ।
ॐ महातेजसे नमः ।
ॐ चम्पकाय नमः ।
ॐ तोषणाय नमः ।
ॐ सुगणिने नमः ।
ॐ इन्द्रध्वजाय नमः । ४६०
ॐ महाप्रियाय नमः ।
ॐ सुमनापुष्पप्रभाय नमः ।
ॐ गणिप्रभाय नमः ।
ॐ बोध्यंगाय नमः ।
ॐ ओजंगमाय नमः ।
ॐ सुविनिश्चितार्थाय नमः ।
ॐ वृषभाय नमः ।
ॐ सुबाहवे नमः ।
ॐ महारश्मये नमः ।
ॐ आशादत्ताय नमः ।
ॐ पुण्याभाय नमः ।
ॐ रत्नरुताय नमः ।
ॐ वज्रसेनाय नमः ।
ॐ समृद्धाय नमः ।
ॐ सिंहबलाय नमः ।
ॐ विमलनेत्राय नमः ।
ॐ काश्यपाय नमः ।
ॐ प्रसन्नबुद्धये नमः ।
ॐ ज्ञानक्रमाय नमः ।
ॐ उग्रतेजसे नमः । ४८०
ॐ महारश्मये नमः ।
ॐ सूर्यप्रभाय नमः ।
ॐ विमलप्रभाय नमः ।
ॐ विभक्ततेजसे नमः ।
ॐ अनुद्धताय नमः ।
ॐ मधुवक्त्राय नमः ।
ॐ चन्द्रप्रभाय नमः ।
ॐ दत्तविद्युते नमः ।
ॐ प्रशान्तगामिने नमः ।
ॐ अक्षोभ्याय नमः ।
ॐ अर्हत्कीर्तये नमः ।
ॐ गुणधर्माय नमः ।
ॐ लडितक्षेत्राय नमः ।
ॐ व्यूहराजाय नमः ।
ॐ अभ्युद्गताय नमः ।
ॐ हुतार्चये-हुतार्चिने-हुतार्चिषे नमः ।
ॐ पद्मश्रिये नमः ।
ॐ रत्नव्यूहाय नमः ।
ॐ सुभद्राय नमः ।
ॐ रत्नोत्तमाय नमः । ५०० ।

ॐ सुमेधसे नमः ।
ॐ अमितप्रभाय नमः ।
ॐ समुद्रदत्ताय नमः ।
ॐ ब्रह्मकेतवे नमः ।
ॐ सोमच्छत्राय नमः ।
ॐ अर्चिष्मन्ते नमः ।
ॐ विमलराजाय नमः ।
ॐ ज्ञानकीर्तये नमः ।
ॐ संजयिने नमः ।
ॐ गुणप्रभाय नमः ।
ॐ विघुष्टशब्दाय नमः ।
ॐ पूर्णचन्द्राय नमः । ॐ राजचन्द्राय नमः ।
ॐ पद्मरश्मये नमः ।
ॐ सुव्रताय नमः ।
ॐ प्रदीपराजाय नमः ।
ॐ विद्युत्केतवे नमः ।
ॐ रश्मिराजाय नमः ।
ॐ ज्योतिष्काय नमः ।
ॐ सम्पन्नकीर्तये नमः ।
ॐ पद्मगर्भाय नमः । ५२०
ॐ पुष्याय नमः ।
ॐ चारुलोचनाय नमः ।
ॐ अनाविलार्थाय नमः ।
ॐ उग्रसेनाय नमः ।
ॐ पुण्यतेजसे नमः ।
ॐ विक्रमाय नमः ।
ॐ असंगमतये नमः ।
ॐ राहुदेवाय नमः ।
ॐ ज्ञानराशये नमः ।
ॐ सारथये नमः ।
ॐ जनेन्द्रकल्पाय नमः ।
ॐ पुष्पकेतवे नमः ।
ॐ राहुलाय नमः ।
ॐ महौषधये नमः ।
ॐ नक्षत्रराजाय नमः ।
ॐ वैद्यराजाय नमः ।
ॐ पुण्यहस्तिने नमः ।
ॐ पूजनाय नमः ।
ॐ विघुष्टराजाय नमः ।
ॐ सूर्यरश्मये नमः । ५४०
ॐ धर्मकोशाय नमः ।
ॐ सुमतये नमः ।
ॐ गुणेन्द्रकल्पाय नमः ।
ॐ वज्रसेनाय नमः ।
ॐ प्रज्ञाकूटाय नमः ।
ॐ सुस्थिताय नमः ।
ॐ चीर्णबुद्धये नमः ।
ॐ ब्रह्मघोषाय नमः ।
ॐ गुणोत्तमाय नमः ।
ॐ गर्जितस्वराय नमः ।
ॐ अभिज्ञाकेतवे नमः ।
ॐ केतुप्रभाय नमः ।
ॐ क्षेमाय नमः ।
ॐ ब्रह्मणे नमः ।
ॐ पुंगवाय नमः ।
ॐ लडितनेत्राय नमः ।
ॐ नागदत्ताय नमः ।
ॐ सत्यकेतवे नमः ।
ॐ मण्डिताय नमः ।
ॐ आदीनघोषाय नमः । ५६०
ॐ रत्नप्रभाय नमः ।
ॐ घोषदत्ताय नमः ।
ॐ सिंहाय नमः ।
ॐ चित्ररश्मये नमः ।
ॐ ज्ञानशूराय नमः ।
ॐ पद्मराशये नमः ।
ॐ पुष्पिताय नमः ।
ॐ विक्रान्तबलाय नमः ।
ॐ पुण्यराशये नमः ।
ॐ श्रेष्ठरूपाय नमः ।
ॐ ज्योतिष्काय नमः ।
ॐ चन्द्रप्रदीपाय नमः ।
ॐ तेजोराशये नमः ।
ॐ बोधिराजाय नमः ।
ॐ अक्षयाय नमः ।
ॐ सुबुद्धिनेत्राय नमः ।
ॐ पूरितांगाय नमः ।
ॐ प्रज्ञाराष्ट्राय नमः ।
ॐ उत्तमाय नमः ।
ॐ तोषिततेजसे नमः । ५८०
ॐ प्रज्ञादत्ताय नमः ।
ॐ मंजुघोषाय नमः । ॐ नाथाय नमः ।
ॐ असंगकोषाय नमः ।
ॐ ज्येष्ठदत्ताय नमः ।
ॐ श्रेष्ठाय नमः ।
ॐ ज्ञानविक्रमाय नमः ।
ॐ अर्चिष्मन्ते नमः ।
ॐ इन्द्राय नमः ।
ॐ वेगधारिणे नमः ।
ॐ तिष्याय नमः ।
ॐ सुप्रभाय नमः ।
ॐ यशोदत्ताय नमः ।
ॐ सुरूपाय नमः ।
ॐ राज्ञे नमः ।
ॐ अर्थसिद्धये नमः ।
ॐ सिंहसेनाय नमः ।
ॐ वासवाय नमः ।
ॐ यशसे नमः ।
ॐ जयाय नमः ।
ॐ उदारगर्भाय नमः । ६०० ।

See Also  1000 Names Of Sri Renuka Devi In Sanskrit

ॐ पुण्यरश्मये नमः ।
ॐ सुप्रभाय नमः ।
ॐ श्रोत्रियाय नमः ।
ॐ प्रदीपराजाय नमः ।
ॐ ज्ञानकूटाय नमः ।
ॐ उत्तमदेवाय नमः ।
ॐ पार्थिवाय नमः ।
ॐ विमुक्तिलाभिने नमः ।
ॐ सुवर्णचूडाय नमः ।
ॐ राहुभद्राय नमः ।
ॐ दुर्जयाय नमः ।
ॐ मुनिप्रसन्नाय नमः ।
ॐ सोमरश्मये नमः ।
ॐ कांचनप्रभाय नमः ।
ॐ सुदत्ताय नमः ।
ॐ गुणेन्द्रदेवाय नमः ।
ॐ धर्मछत्राय नमः ।
ॐ पुण्यबाहवे नमः ।
ॐ असंगाय नमः ।
ॐ प्रणीतज्ञानाय नमः । ६२०
ॐ सूक्ष्मबुद्धये नमः ।
ॐ सर्वतेजसे नमः ।
ॐ ओषधये नमः ।
ॐ विमुक्तकेतवे नमः ।
ॐ प्रभाकोशाय नमः ।
ॐ ज्ञानराजाय नमः ।
ॐ भीषणाय नमः ।
ॐ ओघक्षयाय नमः ।
ॐ असंगकीर्तये नमः ।
ॐ सत्यराशये नमः ।
ॐ सुस्वराय नमः ।
ॐ गिरीन्द्रकल्पाय नमः ।
ॐ धर्मकूटाय नमः ।
ॐ मोक्षतेजसे नमः ।
ॐ शोभिताय नमः ।
ॐ प्रशान्तगात्राय नमः ।
ॐ मनोज्ञवाक्याय नमः ।
ॐ चीर्णबुद्धये नमः ।
ॐ वरुणाय नमः ।
ॐ जगत्पूजिताय नमः । ६४०
ॐ सिंहपार्श्वाय नमः ।
ॐ धर्मविक्रमिने नमः ।
ॐ सुभगाय नमः ।
ॐ अक्षोभ्यवर्णाय नमः ।
ॐ तेजोराजाय नमः ।
ॐ बोधनाय नमः ।
ॐ सुलोचनाय नमः ।
ॐ स्थितार्थबुद्धये नमः ।
ॐ आभासरश्मये नमः ।
ॐ गन्धतेजसे नमः ।
ॐ सन्तोषणाय नमः ।
ॐ अमोघगामिने नमः ।
ॐ भस्मक्रोधाय नमः ।
ॐ वररूपाय नमः ।
ॐ सुक्रमाय नमः ।
ॐ प्रदानकीर्तये नमः ।
ॐ शुद्धप्रभाय नमः ।
ॐ देवसूर्याय नमः ।
ॐ प्रज्ञादत्ताय नमः ।
ॐ समाहितात्मने नमः । ६६०
ॐ ओजस्तेजसे नमः ।
ॐ क्षत्रियाय नमः ।
ॐ भागिरथये नमः ।
ॐ सुवर्णोत्तमाय नमः ।
ॐ विमुक्तचूडाय नमः ।
ॐ धार्मिकाय नमः ।
ॐ स्थितगन्धाय नमः ।
ॐ मदप्रहीणाय नमः ।
ॐ ज्ञानकोशाय नमः ।
ॐ ब्रह्मगामिने नमः ।
ॐ चन्दनाय नमः ।
ॐ अशोकाय नमः ।
ॐ सिंहरश्मये नमः ।
ॐ केतुराष्ट्राय नमः ।
ॐ पद्मगर्भाय नमः ।
ॐ अनन्ततेजसे नमः ।
ॐ देवरश्मये नमः ।
ॐ प्रज्ञापुष्पाय नमः ।
ॐ विद्वन्ते नमः ।
ॐ समृद्धज्ञानाय नमः । ६८०
ॐ ब्रह्मवसवे नमः ।
ॐ रत्नपाणये नमः ।
ॐ इन्द्रमाय नमः ।
ॐ अनुपमवादिने नमः ।
ॐ ज्येष्ठवादिने नमः ।
ॐ पूज्याय नमः ।
ॐ तिष्याय नमः ।
ॐ सूर्याय नमः ।
ॐ उत्तीर्णपङ्काय नमः ।
ॐ ज्ञानप्राप्ताय नमः ।
ॐ सिद्धये नमः ।
ॐ मयूराय नमः ।
ॐ धर्मदत्ताय नमः ।
ॐ हितैषिणे नमः ।
ॐ ज्ञानिने नमः ।
ॐ यशसे नमः ।
ॐ रश्मिजालाय नमः ।
ॐ विजिताय नमः ।
ॐ वैडूर्यगर्भाय नमः ।
ॐ पुष्पाय नमः । ७०० ।

ॐ देवराजाय नमः ।
ॐ शशिने नमः ।
ॐ स्मृतिप्रभाय नमः ।
ॐ कुशलप्रभाय नमः ।
ॐ सर्ववरगुणप्रभाय नमः ।
ॐ रत्नश्रिये नमः ।
ॐ मनुष्यचन्द्राय नमः ।
ॐ राहवे नमः ।
ॐ अमृतप्रभाय नमः ।
ॐ लोकज्येष्ठाय नमः ।
ॐ ज्योतिष्प्रभाय नमः ।
ॐ गमनशिवाय नमः ।
ॐ ज्ञानसागराय नमः ।
ॐ पर्वतेन्द्राय नमः ।
ॐ प्रशान्ताय नमः ।
ॐ गुणबलाय नमः ।
ॐ देवेश्वराय नमः ।
ॐ मंजुघोषाय नमः ।
ॐ सुपार्श्वाय नमः ।
ॐ स्थितार्थाय नमः । ७२०
ॐ गुणतेजसे नमः ।
ॐ अनुत्तरज्ञानिने नमः ।
ॐ अमितस्वराय नमः ।
ॐ सुखाभाय नमः ।
ॐ सुमेधसे नमः ।
ॐ विगतमोहार्थचिन्तिने नमः ।
ॐ विशिष्ठस्वरांगाय नमः ।
ॐ लडिताग्रगामिने नमः ।
ॐ शान्तार्थाय नमः ।
ॐ अदोषाय नमः ।
ॐ शुभचीर्णबुद्धये नमः ।
ॐ पद्मकोशाय नमः ।
ॐ सुरश्मये नमः ।
ॐ प्रतिभानवर्णाय नमः ।
ॐ सुतीर्थाय नमः ।
ॐ गणेन्द्राय नमः ।
ॐ विगतभयाय नमः ।
ॐ ज्ञानरुचये नमः । ॐ महादर्शनाय महाप्रज्ञातीर्थाय नमः ।
ॐ प्रतिभानचक्षुषे नमः ।
ॐ वरबुद्धये नमः । ७४०
ॐ चन्द्राय नमः ।
ॐ रत्नाभचन्द्राय नमः ।
ॐ अभयाय नमः ।
ॐ महतेजसे नमः । ॐ महादर्शनाय नमः ।
ॐ ब्रह्मरुताय-ब्रह्मरताय नमः ।
ॐ सुघोषाय नमः ।
ॐ महाप्रज्ञातीर्थाय नमः ।
ॐ असमबुद्धये नमः ।
ॐ अचलप्रज्ञाभाय नमः ।
ॐ बुद्धिमतये नमः ।
ॐ द्रुमेन्द्राय नमः ।
ॐ घोषस्वराय नमः ।
ॐ पुण्यबलाय नमः ।
ॐ स्थामश्रिये नमः ।
ॐ आर्यप्रियाय नमः ।
ॐ प्रतापाय नमः ।
ॐ ज्योतीरामाय नमः ।
ॐ दुन्दुभिमेघस्वराय नमः ।
ॐ प्रियचक्षुर्वक्त्राय नमः ।
ॐ सुज्ञानाय नमः । ७६०
ॐ समृद्धाय नमः ।
ॐ गुणराशये नमः ।
ॐ प्रसन्नाय नमः ।
ॐ धर्मध्वजाय नमः ।
ॐ ज्ञानरुताय-ज्ञानरताय नमः ।
ॐ गगनाय नमः ।
ॐ यज्ञस्वराय नमः ।
ॐ ज्ञानविहासस्वराय नमः ।
ॐ गुणतेजोरश्मये नमः ।
ॐ ऋषीन्द्राय नमः ।
ॐ मतिमन्ते नमः ।
ॐ प्रतिभानगणाय नमः ।
ॐ सुयज्ञाय नमः ।
ॐ चन्द्राननाय नमः ।
ॐ सुदर्शनाय नमः ।
ॐ विमलाय नमः ।
ॐ गुणसञ्चयाय नमः ।
ॐ केतुमन्ते नमः ।
ॐ पुण्यध्वजाय नमः ।
ॐ प्रतिभानराष्ट्राय नमः । ७८०
ॐ रत्नप्रदत्ताय नमः ।
ॐ प्रियचन्द्राय नमः । ॐ अनुन्नताय नमः ।
ॐ सिंहबलाय नमः ।
ॐ वशवर्तिराजाय नमः ।
ॐ अमृतप्रसन्नाय नमः ।
ॐ समध्यायिने नमः ।
ॐ अक्षोभ्याय नमः ।
ॐ प्रशान्तमलाय नमः ।
ॐ देशामूढाय नमः ।
ॐ लडिताय नमः ।
ॐ सुवक्त्राय नमः ।
ॐ स्थितवेगज्ञानाय नमः ।
ॐ कथेन्द्राय नमः ।
ॐ महातेजसे नमः ।
ॐ गम्भीरमतये नमः ।
ॐ अमृताय नमः ।
ॐ धर्मबलाय नमः ।
ॐ पूज्याय नमः ।
ॐ पुष्पप्रभाय नमः ।
ॐ त्रैलोक्यपूज्याय नमः । ८०० ।

See Also  108 Names Of Lalita 3 – Ashtottara Shatanamavali In English

ॐ राहुसूर्यगर्भाय नमः ।
ॐ मरुत्पूजिताय नमः ।
ॐ मोक्षध्वजाय नमः ।
ॐ कल्याणचूडाय नमः ।
ॐ अमृतप्रभाय नमः ।
ॐ वज्राय नमः ।
ॐ दृढाय नमः ।
ॐ रत्नस्कन्धाय नमः ।
ॐ लडितक्रमाय नमः ।
ॐ भानुमन्ते नमः ।
ॐ शुद्धप्रभाय नमः । ॐ प्रभाबलाय नमः ।
ॐ गुणचूडाय नमः ।
ॐ अनुपमश्रिये नमः ।
ॐ सिंहगतये नमः ।
ॐ उद्गताय नमः ।
ॐ पुष्पदत्ताय नमः ।
ॐ मुक्तप्रभाय नमः ।
ॐ पद्माय नमः ।
ॐ ज्ञानप्रियाय नमः ।
ॐ लडितव्यूहाय नमः । ८२०
ॐ अमोहविहरिणे नमः ।
ॐ आव्रणाय नमः ।
ॐ केतुध्वजाय नमः ।
ॐ सुखचित्तिने नमः ।
ॐ विमोहराजाय नमः ।
ॐ विधिज्ञाय नमः ।
ॐ शुद्धसागराय नमः ।
ॐ रत्नधराय नमः ।
ॐ अनवनताय नमः ।
ॐ जगत्तोषणाय नमः ।
ॐ मयूररुताय नमः ।
ॐ अदीनाय नमः ।
ॐ भवतृष्णामलप्रहीणाय नमः ।
ॐ चारित्रतीर्थाय नमः ।
ॐ बहुदेवघुष्टाय नमः ।
ॐ रत्नक्रमाय नमः ।
ॐ पद्महस्तिने नमः ।
ॐ श्रिये नमः ।
ॐ जितशत्रवे नमः ।
ॐ समृद्धयशसे नमः । ८४०
ॐ सुराष्ट्राय नमः ।
ॐ कुसुमप्रभाय नमः ।
ॐ सिंहस्वराय नमः ।
ॐ चन्द्रोद्गताय नमः ।
ॐ जिनज्येष्ठाय नमः ।
ॐ अचलाय नमः ।
ॐ उपकारगतये नमः ।
ॐ पुण्यप्रदीपराजाय नमः ।
ॐ स्वरचोदकाय नमः ।
ॐ गौतमाय नमः ।
ॐ ओजोबलाय नमः ।
ॐ स्थितबुद्धिरूपाय नमः ।
ॐ सुचन्द्राय नमः ।
ॐ बोध्यंगपुष्पाय नमः ।
ॐ सिद्धये नमः ।
ॐ प्रशस्ताय नमः ।
ॐ बलतेजोज्ञानाय नमः ।
ॐ कुशलप्रदीपाय नमः ।
ॐ दृढविक्रमाय नमः ।
ॐ देवरुताय-देवरताय नमः । ८६०
ॐ प्रशान्ताय नमः ।
ॐ सूर्याननाय नमः ।
ॐ मोक्षव्रताय नमः ।
ॐ शीलप्रभाय नमः ।
ॐ व्रतस्थिताय नमः ।
ॐ अरजसे नमः ।
ॐ सारोद्गताय नमः ।
ॐ अञ्जनाय नमः ।
ॐ वर्धनाय नमः ।
ॐ गन्धाभाय नमः ।
ॐ वेलामप्रभाय नमः ।
ॐ स्मृतीन्द्राय नमः ।
ॐ असंगध्वजाय नमः ।
ॐ वरबोधिगतये नमः ।
ॐ चरणप्रसन्नाय नमः ।
ॐ रत्नप्रियाय नमः ।
ॐ धर्मेश्वराय नमः ।
ॐ विश्वदेवाय नमः ।
ॐ महामित्राय नमः ।
ॐ सुमित्राय नमः । ८८०
ॐ प्रशान्तगामिने नमः ।
ॐ अमृताधिपाय नमः ।
ॐ मेरुप्रभाय नमः ।
ॐ आर्यस्तुताय नमः ।
ॐ ज्योतिष्मन्ते नमः ।
ॐ दीप्ततेजसे नमः ।
ॐ अवभासदर्शिने नमः ।
ॐ सुचीर्णविपाकाय नमः ।
ॐ सुप्रियाय नमः ।
ॐ विगतशोकाय नमः ।
ॐ रत्नप्रभासाय नमः ।
ॐ चारित्रकाय नमः ।
ॐ पुण्यबलाय नमः ।
ॐ गुणसागराय नमः ।
ॐ चैत्रकाय नमः ।
ॐ मानजहाय नमः ।
ॐ मारक्षयंकराय नमः ।
ॐ वासनोत्तीर्णगतये नमः ।
ॐ अभेद्यबुद्धये नमः ।
ॐ उदधये नमः । ९०० ।

ॐ शोधिताय नमः ।
ॐ गणिमुक्तिराजाय नमः ।
ॐ प्रियभाय नमः ।
ॐ बोधिध्वजाय नमः ।
ॐ ज्ञानरत्नाय नमः ।
ॐ सुशीतलाय नमः ।
ॐ ब्रह्मराजाय नमः ।
ॐ ज्ञानरताय नमः ।
ॐ ऋद्धिकेतवे नमः ।
ॐ जनेन्द्रकल्पाय नमः ।
ॐ धरणीश्वराय नमः ।
ॐ सूर्यप्रियाय नमः ।
ॐ राहुचन्द्राय नमः ।
ॐ पुष्पप्रभाय नमः ।
ॐ वैद्याधिपाय नमः ।
ॐ ओजोधारिणे नमः ।
ॐ पुण्यप्रियाय नमः ।
ॐ रतिबलाय नमः ।
ॐ सुघोषाय नमः ।
ॐ धर्मेश्वराय नमः । ९२०
ॐ ब्रह्मरताय नमः ।
ॐ सुचेष्टाय नमः ।
ॐ अस्खलितबुद्धये नमः ।
ॐ महाप्रणादाय नमः ।
ॐ यशःकीर्तये नमः ।
ॐ केतुमन्ते नमः ।
ॐ विघुष्टतेजसे नमः ।
ॐ जगदीश्वराय नमः ।
ॐ द्रुमाय नमः ।
ॐ सुप्रणष्टमोहाय नमः ।
ॐ अमिताय नमः ।
ॐ सुचन्द्रमसे नमः ।
ॐ अनन्तप्रतिभानकेतवे नमः ।
ॐ व्रतनिधये नमः ।
ॐ पूज्याय नमः ।
ॐ उत्तीर्णशोकाय नमः ।
ॐ क्षेमप्रियाय नमः ।
ॐ जगन्मतये नमः ।
ॐ प्रियंगमाय नमः ।
ॐ चरणाभिज्ञाताय नमः । ९४०
ॐ उत्पलाय नमः ।
ॐ पुष्पदमस्थिताय नमः ।
ॐ अनन्तप्रतिभानरश्मये नमः ।
ॐ ऋषिप्रसन्नाय नमः ।
ॐ गुणवीर्याय नमः ।
ॐ साराय नमः ।
ॐ मरुदाधिपाय नमः ।
ॐ उच्चरत्नाय नमः ।
ॐ प्रसन्नाय नमः ।
ॐ भागिरथये नमः ।
ॐ पुण्यमतये नमः ।
ॐ हुतार्चये-हुतार्चिने-हुतार्चिषे नमः ।
ॐ अनन्तगुणतेजोराशये नमः ।
ॐ सिंहविक्रमिने नमः ।
ॐ अचलाय नमः ।
ॐ प्रसन्नाय नमः ।
ॐ चीर्णप्रभाय नमः ।
ॐ नागरुताय नमः ।
ॐ संगीतये नमः ।
ॐ चक्रधराय नमः । ९६०
ॐ वसुश्रेष्ठाय नमः ।
ॐ लोकप्रियाय नमः ।
ॐ धर्मचन्द्राय नमः ।
ॐ अनन्तरतिकीर्तये नमः ।
ॐ मेघध्वजाय नमः ।
ॐ प्रज्ञागतये नमः ।
ॐ सुगन्धाय नमः ।
ॐ गगनस्वराय नमः ।
ॐ देवाय नमः ।
ॐ देवराजाय नमः ।
ॐ मणिविशुद्धाय नमः ।
ॐ सुधनाय नमः ।
ॐ प्रदीपाय नमः ।
ॐ रत्नस्वरघोषाय नमः ।
ॐ जनेन्द्रराजाय नमः ।
ॐ राहुगुप्ताय नमः ।
ॐ क्षेमङ्कराय नमः ।
ॐ सिंहमतये नमः ।
ॐ रत्नयशसे नमः ।
ॐ कृतार्थाय नमः । ९८०
ॐ कृतान्तदर्शिने नमः ।
ॐ भवपुष्पाय नमः ।
ॐ ऊर्णाय नमः ।
ॐ अतुलप्रतिभानराजाय नमः ।
ॐ विभक्तज्ञानस्वराय नमः ।
ॐ सिंहदंष्ट्राय नमः ।
ॐ लडितगामिने नमः ।
ॐ पुण्यप्रदीपाय नमः ।
ॐ मंगलिने नमः ।
ॐ अशोकराष्ट्राय नमः ।
ॐ मतिचिन्तिने नमः ।
ॐ मतिमन्ते नमः ।
ॐ धर्मप्रदीपाक्षाय नमः ।
ॐ सुदर्शनाय नमः ।
ॐ वेगजहाय नमः ।
ॐ अतिबलजाय नमः ।
ॐ प्रज्ञापुष्पाय नमः ।
ॐ दृढस्वराय नमः ।
ॐ सुखिताय नमः ।
ॐ अर्थवादिने नमः । १००० ।
ॐ प्रियप्रसन्नाय नमः ।
ॐ हरिवक्त्राय नमः ।
ॐ चूडाय नमः ।
ॐ रोचाय नमः । १००४ ।

इति भद्रकल्पबुद्धसहस्रनामावलिः समाप्ता ।

There are many repetitions as in the original. Also, some names have alternatives in the sequence total leading to 1004. Adjacent 9-10 and 389-390 are identical.

Names as 101 in ॐ गुणार्चिने नमः । is from गुणार्चिन्,
गुणार्चिषे with stem as गुणार्चिस्; गुणार्चये
with the stem गुणार्चि .

– Chant Stotra in Other Languages -1000 Names of Namavali Buddhas of the Bhadrakalpa Era:

1000 Names of Namavali Buddhas of the Bhadrakalpa Era in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil