Sri Rudram Laghunyasam Mantram In English

॥ Rudram Laghunyasam Mantram English Lyrics ॥

om athatmanagm sivatmanag sri rudrarupam dhyayet ॥

suddhasphatika sankasam trinetram panca vaktrakam ।
gangadharam dasabhujam sarvabharana bhusitam ॥

nilagrivam sasankankam naga yannopa vitinam ।
vyaghra carmottariyam ca varenyamabhaya pradam ॥

kamandal-vaksa sutranam dharinam sulapaninam ।
jvalantam pingalajata sikha muddyota dharinam ॥

vrsa skandha samarudham uma dehartha dharinam ।
amrtenaplutam santam divyabhoga samanvitam ॥

digdevata samayuktam surasura namaskrtam ।
nityam ca sasvatam suddham dhruva-maksara-mavyayam ।
sarva vyapina-misanam rudram vai visvarupinam ।
evam dhyatva dvijah samyak tato yajanamarabhet ॥

athato rudra snanarcanabhiseka vidhim vya”ksyasyamah – adita eva tirthe snatva udetya sucih prayato brahmacari suklavasa devabhimukhah sthitva atmani devatah sthapayet ॥

prajanane brahma tisthatu – padayor-visnustisthatu – hastayor-harastisthatu – bahvorindrastistatu – jathare‌உagnististhatu – hrda’ye sivastisthatu – kanthe vasavastisthantu – vaktre sarasvati tisthatu – nasikayor-vayustisthatu – nayanayos-candradityau tistetam – karnayorasvinau tistetam – lalate rudrastisthantu – murthnyadityastisthantu – sirasi mahadevastisthatu – sikhayam vamadevastisthatu – prsthe pinaki tisthatu – puratah suli tisthatu – parsyayoh sivasankarau tisthetam – sarvato vayustisthatu – tato bahih sarvato‌உgnir-jvalamala-parivrtastisthatu – sarvesvangesu sarva devata yathasthanam tisthantu – magm raksantu ।

See Also  114 Names Of Lord Hanuman In English

agnirme’ vaci sritah – vagdhrda’ye – hrda’yam mayi’ – ahamamrte” – amrtam brahma’ni ।
vayurme” prane sritah – prano hrda’ye – hrda’yam mayi’ – ahamamrte” – amrtam brahma’ni – suryo’ me caksusi sritah – caksur-hrda’ye – hrda’yam mayi’ – ahamamrte” – amrtam brahma’ni – candrama’ me mana’si sritah – mano hrda’ye – hrda’yam mayi’ – ahamamrte” – amrtam brahma’ni – diso’ me srotre” sritah – srotragm hrda’ye – hrda’yam mayi’ – ahamamrte” – amrtam brahma’ni – apome retasi sritah – reto hrda’ye – hrda’yam mayi’ – ahamamrte” – amrtam brahma’ni – prthivi me sari’re sritah – sari’ragm hrda’ye – hrda’yam mayi’ – ahamamrte” – amrtam brahma’ni – osadhi vanaspatayo’ me loma’su sritah – loma’ni hrda’ye – hrda’yam mayi’ – ahamamrte” – amrtam brahma’ni – indro’ me bale” sritah – balagm hrda’ye – hrda’yam mayi’ – ahamamrte” – amrtam brahma’ni – parjanyo’ me murdni sritah – murdha hrda’ye – hrda’yam mayi’ – ahamamrte” – amrtam brahma’ni – isa’no me manyau sritah – manyur-hrda’ye – hrda’yam mayi’ – ahamamrte” – amrtam brahma’ni – atma ma’ atmani’ sritah – atma hrda’ye – hrda’yam mayi’ – ahamamrte” – amrtam brahma’ni – puna’rma atma punarayu raga”t – punah’ pranah punaraku’tamaga”t – vaisvanaro rasmibhi’r-vavrdhanah – antasti’sthatvamrta’sya gopah ॥

See Also  Nama Sivaya Namah Shivaya Om Namah Shivaya In Tamil

asya sri rudradhyaya prasna mahamantrasya, aghora rsih, anustup candah, sankarsana murti svarupo yo‌உsavadityah paramapurusah sa esa rudro devata – namah sivayeti bijam – sivatarayeti saktih – mahadevayeti kilakam – sri samba sadasiva prasada siddhyarthe jape viniyogah ॥

om agnihotratmane angusthabhyam namah – darsapurna masatmane tarjanibhyam namah – catur-masyatmane madhyamabhyam namah – nirudha pasubandhatmane anamikabhyam namah – jyotistomatmane kanisthikabhyam namah – sarvakratvatmane karatala karaprsthabhyam namah ॥

agnihotratmane hrdayaya namah – darsapurna masatmane sirase svaha – catur-masyatmane sikhayai vasat – nirudha pasubandhatmane kavacaya hum – jyotistomatmane netratrayaya vausat – sarvakratvatmane astrayaphat – bhurbhuvassuvaromiti digbandhah ॥

dhyanam%

apatala-nabhahsthalanta-bhuvana-brahmanda-mavisphurat-
jyotih sphatika-linga-mauli-vilasat-purnendu-vantamrtaih ।
astokapluta-meka-misa-manisam rudranu-vakanjapan
dhyaye-dipsita-siddhaye dhruvapadam vipro‌உbhisince-ccivam ॥

brahmanda vyaptadeha bhasita himaruca bhasamana bhujangaih
kanthe kalah kapardah kalita-sasikala-scanda kodanda hastah ।
tryaksa rudraksamalah prakatitavibhavah sambhava murtibhedah
rudrah srirudrasukta-prakatitavibhava nah prayaccantu saukhyam ॥

om ganana”m tva ganapa’tigm havamahe kavim ka’vinamu’pamasra’vastamam – jyestharajam brahma’nam brahmanaspada a na’h srnvannutibhi’ssida sada’nam ॥ mahaganapataye namah ॥

sam ca’ me maya’sca me priyam ca’ me‌உnukamasca’ me kama’sca me saumanasasca’ me bhadram ca’ me sreya’sca me vasya’sca me yasa’sca me bhaga’sca me dravi’nam ca me yanta ca’ me dharta ca’ me ksema’sca me dhrti’sca me visva’m ca me maha’sca me samvicca’ me nnatra’m ca me susca’ me prasusca’ me sira’m ca me layasca’ ma rtam ca’ me‌உmrta’m ca me‌உyaksmam ca me‌உna’mayacca me jivatu’sca me dirghayutvam ca’ me‌உnamitram ca me‌உbha’yam ca me sugam ca’ me saya’nam ca me susa ca’ me sudina’m ca me ॥

See Also  1000 Names Of Sri Lalita Devi In English

om santih santih santi’h ॥

– Chant Stotra in Other Languages –

Sri Rudram Laghunyasam Mantra in Sanskrit – English – Bengali ।  KannadaMalayalamTeluguTamil