1000 Names Of Sri Dakshinamurti – Sahasranamavali 2 Stotram In Sanskrit

॥ Dakshinamurti Sahasranamavali 2 Sanskrit Lyrics ॥

॥ श्रीदक्षिणामूर्तिसहस्रनामावलिः २ ॥ 
ॐ आदिदेवाय नमः । दयासिन्धवे । अखिलागमदेशिकाय ।
दक्षिणामूर्तये । अतुलाय । शिक्षितासुरविक्रमाय ।
कैलासशिखरोल्लासिने । कमनीयनिजाकृतये ।
वीरासनसमासीनाय । वीणापुस्तलसत्कराय । अक्षमालालसत्पाणये ।
चिन्मुद्रितकराम्बुजाय । अपस्मारोपरिन्यस्तसव्यपादसरोरुहाय ।
चारुचामीकराकारजटालार्पितचन्द्रमसे ।
अर्धचन्द्राभनिटिलपाटीरतिलकोज्ज्वलाय ।
करुणालहरीपूर्णकर्णान्तायतलोचनाय ।
कर्णदिव्योल्लसद्दिव्यमणिकुण्डलमण्डिताय । वरवज्रशिलादर्शपरिभावि
कपोलभुवे । चारुचाम्पेय पुष्पाभनासिकापुटरञ्जिताय ।
दन्तालिकुसुमोत्कृष्टकोमलाधरपल्लवाय नमः ॥ २० ॥

मुग्धस्मितपरीपाकप्रकाशितरदाङ्कुराय नमः ।
अनाकलितसादृश्यचिबुकश्रीविराजिताय ।
अनर्घरत्नग्रैवेय विलसत्कम्बुकन्धराय ।
माणिक्यकङ्कणोल्लासि कराम्बुजविराजिताय । मुक्ताहारलसत्तुङ्ग
विपुलोरस्कराजिताय । आवर्तनाभिरोमालिवलित्रययुतोदराय ।
विशङ्कटकटिन्यस्तवाचालमणिमेखलाय । करिहस्तोपमेयोरवे ।
आदर्शोज्ज्वलजानुकाय । कन्दर्पतूणीजिज्जङ्घाय ।
गुल्फोदञ्चितनूपुराय । मणिमञ्जीरकिरण किञ्जल्कितपदाम्बुजाय ।
शाणोल्लीढमणिश्रेणीरम्याङ्घ्रिनखमण्डलाय ।
आपादकर्णकामुक्तभूषाशतमनोहराय ।
सनकादिमहायोगिसमाराधितपादुकाय ।
यक्षकिन्नरगन्धर्वस्तूयमानात्मवैभवाय । ब्रह्मादिदेवविनुताय ।
योगमायानियोजकाय । शिवयोगिने । शिवानन्दाय नमः ॥ ४० ॥

शिवभक्तिसमुत्तराय नमः । वेदान्तसारसन्दोहाय । सर्वसत्वावलम्बनाय ।
वटमूलाश्रयाय । वाग्मिणे । मान्याय । मलयजप्रियाय । सुखदाय ।
वाञ्छितार्थज्ञाय । प्रसन्नवदनेक्षणाय । कर्मसाक्षिणे ।
कर्ममा(या) यिने । सर्वकर्मफलप्रदाय । ज्ञानदात्रे । सदाचाराय ।
सर्वपापविमोचनाय । अनाथनाथाय । भगवते । आश्रितामरपादपाय ।
वरप्रदाय नमः ॥ ६० ॥

प्रकाशात्मने नमः । सर्वभूतहिते रताय । व्याघ्रचर्मासनासीनाय ।
आदिकर्त्रे । महेश्वराय । सुविक्रमाय । सर्वगताय ।
विशिष्टजनवत्सलाय । चिन्ताशोकप्रशमनाय । जगदानन्दाय कारकाय ।
रश्मिमते । भुवनेशानाय । देवासुरायसुपूजिताय । मृत्युञ्जयाय ।
व्योमकेशाय । षट्त्रिंशत्तत्वसङ्ग्रहाय । अज्ञातसम्भवाय ।
भिक्षवे । अद्वितीयाय । दिगम्बराय नमः ॥ ८० ॥

समस्तदेवतामूर्तये नमः । सोमसूर्याग्निलोचनाय ।
सर्वसाम्राज्यनिपुणाय । धर्ममार्गप्रवर्तकाय । विश्वाधिकाय ।
पशुपतये । पशुपाशविमोचकाय । अष्टमूर्तये । दीप्तमूर्तये ।
नामोच्चारणमुक्तिदाय । सहस्रादित्यसङ्काशाय । सदाषोडशवार्षिकाय ।
दिव्यकेलीसमामुक्ताय । दिव्यमाल्याम्बरावृताय । अनर्घरत्नसम्पूर्णाय ।
मल्लिकाकुसुमप्रियाय । तप्तचामीकराकाराय । क्रुद्धदावानलाकृतये ।
निरञ्जनाय । निर्विकाराय नमः ॥ १० ॥० ।

निजा(रा) वासाय नमः । निराकृतये । जगद्गुरु । जगत्कर्त्रे ।
जगदीशाय । जगत्पतये । कामहन्त्रे । काममूर्तये । कल्याणाय ।
वृषवाहनाय । गङ्गाधराय । महादेवाय । दीनबन्धविमोचनाय ।
धूर्जटये । खण्डपरशवे । सद्गुणाय । गिरिजासखाय । अव्ययाय ।
भूतसेनेशाय । पापघ्नाय नमः । १२० ।

पुण्यदायकाय नमः । उपदेष्ट्रे । दृढप्रज्ञाय ।
रुद्राय । रोगविनाशकाय । नित्यानन्दाय । निराधाराय । हराय ।
देवशिखामणये । प्रणतार्तिहराय । सोमाय । सान्द्रानन्दाय । महामतये ।
आश्चर्यवैभवाय (ऐश्वर्यवैभवाय) । देवाय । संसारार्णवतारकाय ।
यज्ञेशाय । राजराजेशाय । भस्मरुद्राक्षलाञ्छनाय । अनन्ताय नमः । १४० ।

तारकाय नमः । स्थाणवे । सर्वविद्येश्वराय । हरये । विश्वरूपाय ।
विरूपाक्षाय । प्रभवे । परिवृढाय । दृढाय । भव्याय ।
जितारिषड्वर्गाय । महोदाराय । अघनाशनाय । सुकीर्तये । आदिपुरुषाय ।
जरामरणवर्जिताय । प्रमाणभूताय । दुर्ज्ञेयाय । पुण्याय ।
परपुरञ्जयाय नमः । १६० ।

गुणाकराय नमः । गुणश्रेष्ठाय । सच्चिदानन्दविग्रहाय । सुखदाय ।
कारणाय । कर्त्रे । भवबन्धविमोचकाय । अनिर्विण्णाय । गुणग्राहिणे ।
निष्कलङ्काय । कलङ्काघ्ने । पुरुषाय । शाश्वताय । योगिने ।
व्यक्ताव्यक्ताय । सनातनाय । चराचरात्मने । विश्वात्मने । विश्वकर्मणे ।
तमोपहृते नमः । १८० ।

भुजङ्गभूषणाय नमः । भर्गाय । तरुणाय । करुणालयाय ।
अणिमादिगुणोपेताय । लोकवश्यविधायकाय । योगपट्टधराय ।
मुक्ताय । मुक्तानां परमायै गतये । गुरुरूपधराय । श्रीमते ।
परमानन्दसागराय । सहस्रबाहवे । सर्वेशाय । सहस्रावयवान्विताय ।
सहस्रमूर्दघ्ने । सर्वात्मने । सहस्राक्षाय । सहस्रपादे ।
निर्विकल्पाय नमः ॥ २० ॥० ।

निराभासाय नमः । शान्ताय । सूक्ष्माय । परात्पराय । सर्वात्मकाय ।
सर्वसाक्षिणे । निस्सङ्गाय । निरुपद्रवाय । निर्लेपाय । सकलाध्यक्षाय ।
चिन्मयाय । तमसः पराय । ज्ञानवैराग्यसम्पन्नाय । योगानन्दमयाय ।
शिवाय । शाश्वतैश्वर्यसम्पूर्णाय । महायोगीश्वरेश्वराय ।
सहस्रशक्तिसंयुक्ताय । पुण्यकायाय । दुरासदाय नमः । २२० ।

तारकब्रह्मणे नमः । सम्पूर्णाय । तपस्विजनसंवृताय ।
विधीन्द्रामरसम्पूज्याय । ज्योतिषां ज्योतिषे । उत्तमाय ।
निरक्षराय । निरालम्बाय । स्वात्मारामाय । विकर्तनाय । निरवद्याय ।
निरातङ्काय । भीमाय । भीमपराक्रमाय । वीरभद्राय । पुरारातये ।
जलन्धरशिरोहराय । अन्धकासुरसंहर्त्रे । भगनेत्रभिदे ।
अद्भुताय नमः । २४० ।

विश्वग्रासाय नमः । अधर्मशत्रवे । ब्रह्मानन्दैकमन्दिराय ।
अग्रेसराय । तीर्थभूताय । सितभस्मावगुण्ठनाय । अकुण्ठमेधसे ।
श्रीकण्ठाय । बैकुण्ठपरमप्रियाय । ललाटोज्ज्वलनेत्राब्जाय ।
तुषारकरशेखराय । गजासुरशिरच्छेत्रे । गङ्गोद्भासितमूर्धजाय ।
कल्याणाचलकोदण्डाय । कमलापतिसायकाय । वारां शेवधितूणीराय ।
सरोजासनसारथये । त्रयीतुरङ्गसङ्क्रान्ताय । वासुकिज्याविराजिताय ।
रवीन्दुचरणाचारिधरारथविराजिताय नमः । २६० ।

See Also  1000 Names Of Sri Tulasi – Sahasranamavali Stotram In Telugu

त्रय्यन्तप्रग्रहोदाराय नमः । उडुकण्ठारवोज्ज्वलाय ।
उत्तानभल्लवामाढयाय । लीलाविजितदानवाय ।
जातु प्रपञ्चजनितजीवनोपायनोत्सुकाय । संसारार्णव
सम्मग्नसमुद्धरणपण्डिताय । मत्तद्विरदधिक्कारिगतिवैभवमञ्जुलाय ।
मत्तकोकिलमाधुर्यायरसनिर्भरनिस्वनाय ।
कैवल्योदितकल्लोललीलाताण्डवपण्डिताय । विष्णवे । जिष्णवे ।
वासुदेवाय । प्रभविष्णवे । पुरातनाय । वर्धिष्णवे । वरदाय ।
वैद्याय । हरये । नारायणाय । अच्युताय नमः । २८० ।

अज्ञानवनदावाग्नये नमः । प्रज्ञाप्रासादभूपतये ।
सर्वभूषितसर्वाङ्गाय । कर्पूरोज्ज्वलिताकृतये । अनादिमध्यनिधनाय ।
गिरिशाय । गिरिजापतये । वीतरागाय । विनीतात्मने । तपस्विने ।
भूतभावनाय । देवासुर गुरवे । ध्येयाय(देवाय) । देवासुरनमस्कृताय ।
देवादिदेवाय । देवर्षये । देवासुरवरप्रदाय । सर्वदेवमयाय ।
अचिन्त्याय । देवतात्मने नमः ॥ ३० ॥० ।

आत्मसम्भवाय नमः । निर्लेपाय । निष्प्रपञ्चात्मने । निर्व्यग्राय ।
विघ्ननाशनाय । एकज्योतिषे । निरानन्दाय । व्याप्तमूर्तये । अनाकुलाय ।
निरवद्याय । बहू(धो) पायाय । विद्याराशये । अकृत्रिमाय । नित्यानन्दाय ।
सुराध्यक्षाय । निस्सङ्कल्पाय । निरञ्जनाय । निरातङ्काय ।
निराकाराय । निष्प्रपञ्चाय नमः । ३२० ।

निरामयाय नमः । विद्याधराय । वियत्केशाय । मार्कण्डयौवनाय ।
प्रभुवे । भैरवाय । भैरवीनाथाय । कामदाय । कमलासनाय ।
वेदवेद्याय । सुरानन्दाय । लसज्ज्योतषे । प्रभाकराय । चूडामणये ।
सुराधीशाय । यक्षगेयाय । हरिप्रियाय । निर्लेपाय । नीतिमते ।
सूत्रिणे नमः । ३४० ।

श्रीहालाहलसुन्दराय नमः । धर्मरक्षाय । महाराजाय ।
किरीटिने । वन्दिताय । गुहाय । माधवाय । यामिनीनाथाय ।
शम्बराय । शम्बरीप्रियाय । सङ्गीतवेत्त्रे । लोकज्ञाय । शान्ताय ।
कलशसम्भवाय । बह्मण्याय । वरदाय । नित्याय । शूलिने । गुरुपराय ।
हराय नमः । ३६० ।

मार्ताण्डाय नमः । पुण्डरीकाक्षाय । कर्मज्ञाय । लोकनायकाय ।
त्रिविक्रमाय । मुकुन्दार्च्याय । वैद्यनाथाय । पुरन्दराय ।
भाषाविहीनाय । भाषाज्ञाय । विघ्नेशाय । विघ्ननाशनाय ।
किन्नरेशाय । बृहद्भानवे । श्रीनिवासाय । कपालभृते । विजयिने ।
भूतवाहाय । भीमसेनाय । दिवाकराय नमः । ३८० ।

बिल्वप्रियाय नमः । वसिष्ठेशाय । सर्वमार्गप्रवर्तकाय । ओषधीशाय ।
वामदेवाय । गोविन्दाय । नीललोहिताय । षडर्धनयनाय । श्रीमते ।
महादेवाय । वृषध्वजाय । कर्पूरवीटिकालोलाय । कर्पूरवरचर्चिताय ।
अव्याजकरुणमूर्तये । त्यागराजाय । क्षपाकराय । आश्चर्यविग्रहाय ।
सूक्ष्माय । सिद्धेशाय । स्वर्णभैरवाय नमः ॥ ४० ॥० ।

देवराजाय नमः । कृपासिन्धवे । अद्वयाय । अमितविक्रमाय । निर्भेदाय ।
नित्यसत्वस्थाय । निर्योगक्षेमाय । आत्मवते । निरपायाय । निरासङ्गाय ।
निःशब्दाय । निरुपाधिकाय । अजाय । सर्वेश्वराय । स्वामिने ।
भवभीतिविभञ्जनाय । दारिद्रयतृणकूटाग्नये । दारितासुरसन्तत्यै ।
मुक्तिदाय । मुदिताय नमः । ४२० ।

कुब्जसे नमः । धार्मिकाय । भक्तवत्सलाय । अभ्यासातिशयज्ञेयाय ।
चन्द्रमौलये । कलाधराय । महाबलाय । महावीर्याय । विभुवे ।
श्रीशाय । शुभप्रदाय (प्रियाय) । सिद्धाय । पुराणपुरुषाय ।
रणमण्डलभैरवाय । सद्योजाताय । वटारण्यवासिने । पुरुषवल्लभाय ।
हरिकेशाय । महात्रात्रे । नीलग्रीवाय नमः । ४४० ।

सुमङ्गलाय नमः । हिरण्यबाहवे । तिग्मांशवे । कामेशाय ।
सोमविग्रहाय । सर्वात्मने । सर्वसत्कर्त्रे । ताण्डवाय । मुण्डमालिकाय ।
अग्रगण्याय । सुगम्भीराय । देशिकाय । वैदिकोत्तमाय । प्रसन्नदेवाय ।
वागीशाय । चिन्तातिमिरभास्कराय । गौरीपतये । तुङ्गमौलये ।
मधुराजसे । महाकवये नमः । ४६० ।

श्रीधराय नमः । सर्वसिद्धेशाय । विश्वनाथाय । दयानिधये ।
अन्तर्मुखाय । बहिर्दृष्टये । सिद्धवेषाय । मनोहराय । कृत्तिवाससे ।
कृपासिन्धवे । मन्त्रसिद्धाय । मतिप्रदाय । महोत्कृष्टाय ।
पुण्यकराय । जगत्साक्षिणे । सदाशिवाय । महाक्रतुवे । महायज्वने ।
विश्वकर्मणे । तपोनिधये नमः । ४८० ।

छन्दोमयाय नमः । महाज्ञानिने । सर्वज्ञाय । देववन्दिताय ।
सार्वभौमाय । सदानन्दाय । करुणामृतवारिधये । कालकालाय ।
कलिध्वंसिने । जरामरणनाशकाय । शितिकण्ठाय । चिदानन्दाय ।
योगिनीगणसेविताय । चण्डीशाय । सुखसंवेद्याय । पुण्यश्लोकाय ।
दिवस्पतये । स्थायिने । सकलतत्त्वात्मने । सदा सेवकवर्धकाय नमः ॥ ५० ॥० ।

रोहिताश्वाय नमः । क्षमारूपिणे । तप्तचामीकरप्रभाय । त्रियम्बकाय ।
वररूचये । देवदेवाय । चतुर्भुजाय । विश्वम्भराय । विचित्राङ्गाय ।
विधात्रे । पुरनाश(शास) नाय । सुब्रह्मण्याय । जगत्स्वामिणे ।
लोहिताक्षाय । शिवोत्तमाय । नक्षत्रमाल्याभरणाय । भगवते ।
तमस: पराय । विधिकर्त्रे । विधानज्ञाय नमः । ५२० ।

See Also  108 Names Of Nrisinha 3 – Narasimha Swamy Ashtottara Shatanamavali 3 In Kannada

प्रधानपुरुषेश्वराय नमः । चिन्तामणये । सुरगुरवे । ध्येयाय ।
नीराजनप्रियाय । गोविन्दाय । राजराजेशाय । बहुपुष्पार्चनप्रियाय ।
सर्वानन्दाय । दयारूपिणे । शैलजासुमनोहराय । सुविक्रमाय ।
सर्वगताय । हेतुसाधनवर्जिताय । वृषाङ्काय । रमणीयाङ्गाय ।
सत्कर्त्रे । सामपारगाय । चिन्ताशोकप्रशमनाय ।
सर्वविद्याविशारदाय नमः । ५४० ।

भक्तविज्ञप्तिसन्धात्रे नमः । वक्त्रे । गिरिवराकृतये । ज्ञानप्रदाय ।
मनोवासाय । क्षेम्याय । मोहविनाशनाय । सुरोत्तमाय । चित्रभानवे ।
सदा वैभवतत्पराय । सुहृदग्रेसराय । सिद्धाय । ज्ञानमुद्राय ।
गणाधिपाय । अमराय । चर्मवसनाय । वाञ्छितार्थफलप्रदाय ।
असमानाय । अन्तरहिताय । देवसिंहासनाधिपाय नमः । ५६० ।

विवादहन्त्रे नमः । सर्वात्मने । कालाय । कालविवर्जिताय । विश्वातीताय ।
विश्वकर्त्रे । विश्वेशाय । विश्वकारणाय । योगिध्येयाय । योगनिष्ठाय ।
योगात्मने । योगवित्तमाय । ओङ्काररूपाय । भगवते । बिन्दुनादमयाय ।
शिवाय । चतुर्मुखादिसंस्तुत्याय । चतुर्वर्गफलप्रदाय ।
सहयाचलगुहावासिने । साक्षान्मोक्षरसाकृतये नमः । ५८० ।

दक्षाध्वरसमुच्छेत्त्रे नमः । पक्षपातविवर्जिताय । ओङ्कारवाचकाय ।
शंभवे । शङ्कराय । शशिशीतलाय । पङ्कजासनसंसेव्याय ।
किङ्करामरवत्सलाय । नतदौर्भाग्यतूलाग्नये । कृतकौतुकविभ्रमाय ।
त्रिलोकमोहनाय । श्रीमते । त्रिपुण्ड्राङ्कितमस्तकाय । क्रौञ्चारिजनकाय ।
श्रीमद्गणनाथसुतान्विताय । अद्भुताय । अनन्तवरदाय ।
अपरिच्छेद्यात्मवैभवाय । इष्टामूर्तप्रियाय । शर्वाय नमः ॥ ६० ॥० ।

एकवीरप्रियंवदाय नमः । ऊहापोहविनिर्मुक्ताय । ओङ्कारेश्वरपूजिताय ।
कलानिधये । कीर्तिनाथाय । कामेशीहृदयङ्गमाय । कामेश्वराय ।
कामरूपाय । गणनाथसहोदराय । गाढाय । गगनगम्भीराय । गोपालाय ।
गोचराय । गुरवे । गणेशाय । गायकाय । गोप्त्रे । गाणापत्यगणप्रियाय ।
घण्टानिनादरुचिराय । कर्णलज्जाविभञ्जनाय नमः । ६२० ।

केशवाय नमः । केवलाय । कान्ताय । चक्रपाणये । चराचराय ।
घनाघनाय । घोषयुक्ताय । चण्डीहृदयनन्दनाय । चित्रार्पिताय ।
चित्रमयाय । चिन्तितार्थप्रदायकाय । छद्मचारिणे । छद्मगतये ।
चिदाभासाय । चिदात्मकाय । छन्दोमयाय । छत्रपतये ।
छन्दःशास्त्रविशारदाय । जीवनाय । जीवनाधाराय नमः । ६४० ।

ज्योतिःशास्त्रविशारदाय नमः । ज्योतिषे । ज्योत्स्नामयाय । जेत्रे ।
जीमूतवरदायकाय । जनाघनाशनाय । जीवाय । जीवदाय । जीवनौषधाय ।
जराहराय । जाड्यहराय । ज्योत्स्नाजालप्रवर्तकाय । ज्ञानेश्वराय ।
ज्ञानगम्याय । ज्ञानमार्गपरायणाय । तरुस्थाय । तरुमध्यस्थाय ।
डामरीशक्तिरञ्जकाय । तारकाय । तारतम्यात्मने नमः । ६६० ।

टीपाय नमः । तर्पणकारकाय । तुषाराचलमध्यस्थाय ।
तुषारकरभूषणाय । त्रिसुगन्धाय । त्रिमूर्तये । त्रिमुखाय ।
त्रिककुद्धराय । त्रिलोकीमुद्रिकायूषाय । त्रिकालज्ञाय ।
त्रयीमयाय । तत्त्वरूपाय । तरुस्थायिने । तन्त्रीवादनतत्पराय ।
अद्भुतानन्तसङ्ग्रामाय । ढक्कावादन तत्पराय (कौतुकाय) । तुष्टाय ।
तुष्टिमयाय । स्तोत्रपाठकाय । अतिप्रियस्तवाय नमः । ६८० ।

तीर्थप्रियाय नमः । तीर्थरताय । तीर्थाटनपरायणाय ।
तैलदीपप्रियाय । तैलपक्वान्नप्रीतमानसाय । तैलाभिषेकायसन्तुष्टाय ।
तिलचर्वणाय तत्पराय । दीनार्तिह्यते । दीनबन्धवे । दीननाथाय ।
दयापराय । दनुजारये । दुःखहन्त्रे । दुष्टभूतनिषूदनाय ।
दीनोरुदायकाय । दान्ताय । दीप्तिमते । दिव्यलोचनाय । देदीप्यमानाय ।
दुर्ज्ञेयाय नमः ॥ ७० ॥० ।

दीनसम्मानतोषिताय नमः । दक्षिणाप्रेमसन्तुष्टाय ।
दारिद्रयबडबानलाय । धर्माय । धर्मप्रदाय । ध्येयाय । धीमते ।
धैर्यविभूषिताय । नानारूपधराय । नम्राय । नदीपुलिनसंश्रिताय ।
नटप्रियाय । नाट्यकराय । नारीमानसमोहनाय । नारदाय । नामरहिताय ।
नानामन्त्ररहस्यविदे । पत्यै । पातित्यसंहर्त्रे ।
परविद्याविकर्षकाय नमः । ७२० ।

पुराणपुरुषाय नमः । पुण्याय । पद्यगद्यप्रदायकाय । पार्वतीरमणाय ।
पूर्णाय । पुराणागमसूचकाय । पशूपहाररसिकाय । पुत्रदाय ।
पुत्रपूजिताय । ब्रह्माण्डभेदनाय । ब्रह्मज्ञानिने । ब्राह्मणपालकाय ।
भूताध्यक्षाय । भूतपतये । भूतभीतिनिवारणाय । भद्राकाराय ।
भीमगर्भाय । भीमसङ्ग्रामलोलुपाय । भस्मभूषाय ।
भस्मसंस्थाय नमः । ७४० ।

भैक्ष्यकर्मपरायणाय नमः । भानुभूषाय । भानुरूपाय ।
भवानीप्रीतिदायकाय । भवप्रियाय । भावरताय । भावाभावविवर्जिताय ।
भ्राजिष्णवे । जीवसन्तुष्टाय । भट्टाराय । भद्रवाहनाय । भद्रदाय ।
भ्रान्तिरहिताय । भीमचण्डीपत्ये । महते । यजुर्वेदप्रियाय । याजिने ।
यमसंयमसंयुताय । रामपूज्याय । रामनाथाय नमः । ७६० ।

रत्नदाय नमः । रत्नहारकाय । राज्यदाय । रामवरदाय । रञ्जकाय ।
रतिमार्गधृते । रामानन्दमयाय । रम्याय । राजराजेश्वराय ।
रसाय । रत्नमन्दिरमध्यस्थाय । रत्नपूजापरायणाय । रत्नाकाराय ।
लक्षणेशाय । लक्ष्यदाय । लक्ष्यलक्षणाय । लोलाक्षीनायकाय ।
लोभिने । लक्षमन्त्रजपप्रियाय । लम्बिकामार्गनिरताय नमः । ७८० ।

See Also  113 Names Of Sri Sita – Ashtottara Shatanamavali In Bengali

लक्ष्यकोट्यण्डनायकाय नमः । विद्याप्रदाय । वीतिहोत्रे ।
वीरविद्याविकर्षकाय । वाराहीपालकाय । वन्याय । वनवासिने ।
वनप्रियाय । वनेचराय । वनचराय । शक्तिपूज्याय । शिखिप्रियाय ।
शरच्चन्द्रनिभाय । शान्ताय । शक्ताय । संशयवर्जिताय ।
शापानुग्रहदाय । शङ्खप्रियाय । शत्रुनिषूदनाय ।
षट्कृत्तिकासुसम्पूज्याय नमः ॥ ८० ॥० ।

षट्शास्त्रार्थरहस्यविदे नमः । सुभगाय । सर्वजिते ।
सौम्याय । सिद्धमार्गप्रवर्तकाय । सहजानन्ददाय । सोमाय ।
सर्वशास्त्ररहस्यविदे । सर्वजिते । सर्वविदे । साधवे । सर्वधर्म
समन्विताय । सर्वाध्यक्षाय । सर्वदेवाय । महर्षये । मोहनास्त्रविदे ।
क्षेमङ्कराय । क्षेत्रपालाय । क्षयरोगक्षयङ्कराय ।
निस्सिममहिम्ने नमः । ८२० ।

नित्याय नमः । लीलाविग्रहरूपधृते । चन्दनद्रवदिग्धाङ्गाय ।
चाम्पेयकुसुमप्रियाय । समस्तभक्तसुखदाय । परमाणवे । महाह्नदाय ।
आकाशगाय । दुष्प्रधर्षाय । कपिलाय । कालकन्धराय । कर्पूरगौराय ।
कुशलाय । सत्यसन्धाय । जितेन्द्रियाय । शाश्वतैश्वर्यविभवाय ।
पुष्कराय । सुसमाहिताय । महर्षये । पण्डिताय नमः । ८४० ।

ब्रह्मयोनये नमः । सर्वोत्तमोत्तमाय । भूमिभारार्तिसंहर्त्रे ।
षडूर्मिरहिताय । मृडाय । त्रिविष्टपेश्वराय ।
सर्वहृदयाम्बुजमध्यगाय । सहस्रदलपद्मस्थाय ।
सर्ववर्णोपशोभिताय । पुण्यमूर्तये । पुण्यलभ्याय ।
पुण्यश्रवणकीर्तनाय । सूर्यमण्डलमध्यस्थाय ।
चन्द्रमण्डलमध्यगाय । सद्भक्तध्याननिगलाय । शरणागतपालकाय ।
श्वेतातपत्ररुचिराय । श्वेतचामरवीजिताय । सर्वावयसम्पूर्णाय ।
सर्वलक्षणलक्षिताय नमः । ८६० ।

सर्वमङ्गलामाङ्गल्याय नमः । सर्वकारणकारणाय । आमोदमोदजनकाय ।
सर्पराजोत्तरीयकाय । कपालिने । गोविन्दसिद्धाय । कान्तिसंवलिताननाय ।
सर्वसद्गुरुसंसेव्याय । दिव्यचन्दनचर्चिताय । विलासिनीकृतोल्लासाय ।
इच्छाशक्तिनिषेविताय । अनन्ताय । अनन्तसुखदाय । नन्दनाय ।
श्रीनिकेतनाय । अमृताब्धिकृतावासाय (तोल्लासी) । नित्यक्लिन्नाय ।
निरामयाय । अनपायाय । अनन्तदृष्टये नमः । ८८० ।

अप्रमेयाय नमः । अजराय । अमराय । अनामयाय । अप्रतिहताय ।
अप्रतर्क्याय । अमृताय । अक्षराय । अमोघसिद्धये । आधाराय ।
आधाराधेयवर्जिताय । ईषणात्रयनिर्मुक्ताय । ईहामात्रविवर्जिताय ।
ऋग्यजुःसामनयनाय । ऋद्धिसिद्धिसमृद्धिदाय । औदार्यनिधये ।
आपूर्णाय । ऐहिकामुष्मिकप्रदाय । शुद्धसन्मात्रसंवित्तास्वरूपसु(मु)
खविग्रहाय । दर्शनप्रथमाभासाय नमः ॥ ९० ॥० ।

दुष्टदर्शनवर्जिताय नमः । अग्रगण्याय । अचिन्त्यरूपाय ।
कलिकल्मषनाशनाय । विमर्शरूपाय । विमलाय । नित्यतृप्ताय ।
निराश्रयाय । नित्यशुद्धाय । नित्यबुद्धाय । नित्यमुक्ताय ।
निरावृताय । मैत्र्यादिवासनालभ्याय । महाप्रलयसंस्थिताय ।
महाकैलासनिलयाय । प्रज्ञानघनविग्रहाय । श्रीमद्व्याघ्रपुरावासाय ।
भुक्तिमुक्तिफलप्रदाय । जगद्योनये । जगत्साक्षिणे नमः । ९२० ।

जगदीशाय नमः । जगन्मयाय । जपाय । जपपराय । जप्याय ।
विद्यासिंहासनप्रभवे । तत्त्वानां प्रकृतये । तत्त्वाय ।
तत्त्वम्पदनिरूपिताय । दिक्कालाग्न्यनवच्छिन्नाय । सहजानन्दसागराय ।
प्रकृतयै । प्राकृतातीताय । प्रज्ञानैकरसाकृतये ।
निःशङ्कमतिदूरस्थाय । चेत्यचेतनचिन्तकाय । तारकान्तरसंस्थानाय ।
तारकाय । तारकान्तकाय । ध्यानैकप्रकटाय नमः । ९४० ।

ध्येयाय नमः । ध्यानाय । ध्यानविभूषणाय । परस्मै व्योम्ने ।
परस्मैधाम्ने । परमाणवे । परस्मैपदाय । पूर्णानन्दाय । सदानन्दाय ।
नादमध्यप्रतिष्ठिताय । प्रमाविपर्यया (णप्रत्यया) तीताय ।
प्रणताज्ञाननाशकाय । बाणार्चिताङ्घ्रियुगलाय । बालकेलिकुतूहलाय ।
बृहत्तमाय । ब्रह्मपदाय । ब्रह्मविदे । ब्रह्मवित्प्रियाय ।
भ्रूक्षेपदत्तलक्ष्मीकाय । भ्रूमध्यध्यानलक्षिताय नमः । ९६० ।

यशस्कराय नमः । रत्नगर्भाय । महाराज्य सुखप्रदाय ।
शब्दब्रह्मणे । शमप्राप्याय । लाभकृते । लोकविश्रुताय । शास्त्रे ।
शिखाग्रनिलयाय । शरण्याय । याजकप्रियाय । संसारवेद्याय ।
सर्वज्ञाय । सर्वभेषजभेषजाय । मनोवाचाभिरग्राह्याय ।
पञ्चकोशविलक्षणाय । अवस्थात्रयनिर्मुक्ताय । त्वक्स्थाय । साक्षिणे ।
तुरीयकाय नमः । ९८० ।

पञ्चभूतादिदूरस्थाय नमः । प्रतीचे । एकरसाय ।
अव्ययाय । षट्चक्रान्तःकृतोल्लासाय । षड्विकारविवर्जिताय ।
विज्ञानघनसम्पूर्णाय । वीणावादनतत्पराय । नीहाराकारगौराङ्गाय ।
महालावण्यवारिधये । पराभिचारशमनाय । षडध्वोपरिसंस्थिताय ।
सुषुम्नामार्गसञ्चारिणे । बिसतन्तुनिभाकृतये । पिनाकिने । लिङ्गरूपाय ।
श्रीमङ्गलावयवोज्ज्वलाय । क्षेत्राधिपाय । सुसंवेद्याय ।
श्रीप्रदाय नमः । १००० ।

विभवप्रदाय नमः । सर्ववश्यकराय । सर्वतोषकाय । पुत्रपौत्रदाय ।
आत्मनाथाय । तिर्थनाथाय । सप्त(प्ति)नाथाय । सदाशिवाय नमः । १००८।

इति श्रीदक्षिणामूर्तिसहस्रनामावलिः समाप्ता ।

– Chant Stotra in Other Languages -1000 Names of Dakshinamurti 2:

1000 Names of Sri Dakshinamurti – Sahasranamavali 2 Stotram in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil