1000 Names Of Sri Devasena – Sahasranama Stotram In Sanskrit

॥ Devasenasahasranamastotram Sanskrit Lyrics ॥

॥ श्रीदेवसेनासहस्रनामस्तोत्रम् ॥
दकारादिथकारान्तवर्णादिनामानि

ॐ श्रीगणेशाय नमः ।

ब्रह्मोवाच –
या हि प्रकृतिषष्ठांशा मम मानसपुत्रिका ।
आयुः प्रदा च जगतां सुब्रह्मण्यप्रिया सती ॥ १ ॥

देवसेनाम्बिका तस्या नामसहस्रमुत्तमम् ।
वदामि नारदमुने पठनात्सर्वसिद्धिदम् ॥ २ ॥

अहमेव मुनिस्तस्य छन्दोऽनुष्टुबुदाहृतः ।
देवता देवसेनाम्बा सुब्रह्मण्यप्रिया परा ॥ ३ ॥

बीजन्यासादिकं सर्वं मायावर्णौः समाचरेत् ।
ततो ध्यायेद्देवसेनां गाङ्गेयस्य प्रियां शुभाम् ॥ ४ ॥

ध्यानम् –
रक्ताभां रक्तवस्त्रां मणिमयखचितानेकभूषाभिरामां
देवीं माहेन्द्रमान्यां मधुरिपुनयनादुद्भवां देवसेनाम् ।
कल्हारं दक्षहस्ते तदितरकरवरं लम्बितं सन्दधानां
संस्थां स्कन्दस्य वामे समुदमपि गुहं लोकयन्तीं भजेऽहम् ॥

एवं ध्यात्वा समभ्यर्च्य मनसा सादरं नरः ।
पठेन्नामसहस्रं तत्स्तवराजमनुत्तमम् ।
ॐ देवसेना देवराजतनया देववन्दिता ।
देवी देवीश्वरी देववनिता देवतार्चिता ॥ १ ॥

देवरा देवराराध्या देवमानसहंसिका ।
देवदारुवनान्तः स्था देवता देवमोहिनी ॥ २ ॥

देवारिविमुखा देवमुनीड्या देवदेशिका ।
दैत्यारितनया दैत्यकण्टकी दैत्यमर्दिनी ॥ ३ ॥

दैव्या दैन्यपराधीना दैवज्ञा दैव्यभक्षिणी ।
दोर्द्वया दोषहीनाङ्गी दोषाभा दोर्धृताम्बुजा ॥ ४ ॥

दोषाकरसमानास्या दोषाकरसमर्चिता ।
दोषघ्नी दोर्लता दोलचेला दोलविहारिणी ॥ ५ ॥

दण्डिणी दण्डनीतिस्था दण्डायुधपतिव्रता ।
दण्डकारण्यनिलया दण्डितासुरविक्रमा ॥ ६ ॥

दक्षा दाक्षायणीप्रता दक्षिणा दक्षिणाश्रिता ।
दक्षज्ञा दक्षिणावर्तकम्बुकण्ठी दयानिधिः ॥ ७ ॥

दयामूर्तिर्दरीदृश्या दारीद्रयभयनाशिनी ।
दशस्यन्दनसम्पूज्या दशनाजितचन्द्रिका ॥ ८ ॥

दम्भा दम्बविहीनेड्या दन्तिवक्त्रानुजप्रिया ।
दात्री दानवदर्पघ्नी दामोदरमनोहरा ॥ ९ ॥

दिव्या दिविषदीशाना दिविषत्पतिपूजिता ।
दिव्यौघमण्डला दिव्यमालिनी दिव्यविग्रहा ॥ १० ॥

दिव्याम्बरधरा दीनरक्षिका दीनकृन्नुता ।
दीक्षिता दीक्षिताराध्या दीप्ता दीप्तविभूषणा ॥ ११ ॥

दुष्टदूरा दुराराध्या दुःखघ्नी दुरितान्तकी ।
दूती दूतकुलाभीष्टा दूर्वासस्तुतवैभवा ॥ १२ ॥

दूरदूरा दूरगन्त्री दूर्वादलसमप्रभा ।
दृश्या दृग्जलसम्भूता दृक्प्रदा दृक्तमोपहा ॥ १३ ॥

द्राविणी द्राविडाधीशा द्रोणपूज्या द्रुमाश्रिता ।
धन्दा धर्मिणी धर्मविनुता दर्मवर्धिनी ॥ १४ ॥

धात्री धात्रीफलप्रीता धिषणाधिपपूजिता ।
धिषणेशी धीरनुता धीरवादविलासिनी ॥ १५ ॥

धूम्रकेशी धूपमोदा धूर्तघ्नी धृतिमत्प्रिया ।
ध्येया ध्येयातिगा धौम्यवसना धौम्यपूजिता ॥ १६ ॥

नम्या नगोद्भवासूनुप्रिया नारायणात्मजा ।
नारायणाक्षिजलजा नारायणगुरुर्नता ॥ १७ ॥

नटी नटेश्वरानन्दा नन्दिनी नन्दगोपमुत् ।
नित्या नित्याश्रिता नित्यपतिर्नित्यपतिव्रता ॥ १८ ॥

निरञ्जना निराकारा निर्विकारा निरर्गला ।
नीहाराद्रिकृतावाशा नीहाराद्रिसुतास्नुषा ॥ १९ ॥

नीप्या नीपसुमप्रिता नूपुरारावकोमला ।
नूत्ना नूतनभूषाढ्या न्यूनहीना नरेडिता ॥ २० ॥

नौकारूढा नवरसा नववादित्रमेदुरा ।
नववीरसमारध्या नवनागवरेश्वरी ॥ २१ ॥

नवग्रहवरा नव्या नव्याम्भोजधरा निशा ।
पद्माक्षी पद्मसङ्काशा पद्मजा पद्मभासुरा ॥ २२ ॥

पराचलकृतोद्वाहा पराचलविहारिणी ।
पद्मनाभसुता पद्मा पद्मिनी पद्ममालिनी ॥ २३ ॥

पारिजातसुमप्रीता पाशघ्नी पापनाशिनी ।
पाठीनवाहसम्पूज्या पार्वतीसुतकामिनी ॥ २४ ॥

पीनस्तनी पीनपृष्ठा पुष्पकोमला ।
पुष्करा पुष्कराराध्या पुष्करक्षेत्रदेवता ॥ २५ ॥

पुलिन्दिनीसपत्नी च पुरुहूतात्मसम्भवा ।
पूज्या पूता पूतनारिविनुता पूर्वगामिनी ॥ २६ ॥

पुष्टेन्दुनयना पूर्णा पेशला पेशलासना ।
फणाधरमणिप्रख्या फणिराजसुपूजिता ॥ २७ ॥

फुल्लपद्मधरा फुल्लदृष्टिः फलनगाश्रिता ।
फालनेत्रसुतानन्दा फालनेत्रप्रियङ्करी ॥ २८ ॥

बला बलारिजा बाला बालारिष्टविनाशिनी ।
बालखिल्यनुता बाणाहस्ता बाणासुरान्तकी ॥ २९ ॥

बिम्बाधरा बिन्दुमध्यस्थिता बुधवरार्चिता ।
बोधायनमुनिप्रीता बोधदा बोधरूपिणी ॥ ३० ॥

बन्धुककुसुमप्रीता बन्धूकसुमसन्निभा ।
भामिनी भारती भामा भास्करेन्दुसुपूजिता ॥ ३१ ॥

भीमा भीमेश्वरी भूमा भूतिदा भूपतिप्रिया ।
भुवनेशी भोगवति भोगदा भोगवर्धिनी ॥ ३२ ॥

भोगिराजनुता भोग्या भीमसेनसमर्चिता ।
भैमी भेतालनटनरसिका भीष्मसेविता ॥ ३३ ॥

मन्त्रिणी मन्त्रसारज्ञा मन्त्रवर्णाकृतिर्मतिः ।
मनुचक्रधरा मान्या मणिमालविभूषिता ॥ ३४ ॥

मानिनी माधवसुता मधुप्रीता मनस्विनी ।
मधुरालापमुदितगिरिजातनुजा मही ॥ ३५ ॥

See Also  1000 Names Of Sri Nateshvari Nateshvara Sammelana – Sahasranamavali Stotram In Kannada

मातृकावर्ण सङ्कॢप्ततनुर्मान्धातृपूजिता ।
महादेवस्नुषा मीनलोचना मुक्तिदायिनी ॥ ३६ ॥

मञ्जुकेशी मञ्जुहासा मयूरवरवाहना ।
मारारातिस्नुषा मारसुरवदा मणिमण्डना ॥ ३७ ॥

मेषवाहा मेघवाहतनुजा मोहितप्रिया ।
मरुत्सप्तकसंसेव्या मैनाकनिलयाश्रिता ॥ ३८ ॥

यक्षिणी यज्ञसम्भूता यामिनी यमलोद्भवा ।
यन्त्रेश्वरी यमाराध्या यायजूकसमर्चिता ॥ ३९ ॥

यानारूढा यज्ञशीला युवतिर्यौवनार्चिता ।
योगिनी योगदा योग्या योगीन्द्रकुलवन्दिता ॥ ४० ॥

रक्षोहन्त्री रणत्पादनूपुरा राघवार्चिता ।
रेणुका रणसन्नाहा रणत्किङ्किणिमेखला ॥ ४१ ॥

रावणान्तकरी राज्ञी राजराजसमर्चिता ।
रीम्बीजा रूपिणी रूप्या रमणी रमणोत्सुका ॥ ४२ ॥

रसायनकरी राधा राधेयी रथसंस्थिता ।
रोहिणीशमुखा रोगहीना रोगविनाशिनी ॥ ४३ ॥

रोचनातिलका रौद्री रौद्रमन्त्रविशारदा ।
लक्ष्मीपतिसुता लक्ष्मीर्लम्बवामकराम्बुजा ॥ ४४ ॥

लम्पटा लकुली लीला लोकालोकविहारिणी ।
लोकेश्वरी लोकपूज्या लताकारा ललत्कचा ॥ ४५ ॥

लोलम्बचेला लोलक्षी लघिमा लिकुचप्रिया ।
लोभहीना लब्धकामा लतानिलयसंस्थिता ॥ ४६ ॥

वनिता वनितारध्या वन्द्या वन्दासुवत्सला ।
वामा वामस्थिता वाणी वाक्प्र्दा वारिजप्रिया ॥ ४७ ॥

वारिजासनसन्दृष्टमन्त्रा वाञ्छासुरद्रुमा ।
विष्णुपत्नी विषहरा वीणालापविनोदिनी ॥ ४८ ॥

वेणीबन्धा वणुलोला वेणुगोपालसुन्दरी ।
वाञ्छाकल्पलता विश्ववन्दिता विश्वतोमुखी ॥ ४९ ॥

विघ्नेशदेवरा वीशा वीशवाहा विरोचिनी ।
वैरोचननुता वैरिहीना वीरेन्द्रवन्दिता ॥ ५० ॥

विमाना विमनोदूरा विमानस्था विरट् प्रिया ।
वज्रिणी वज्रितनया वज्रभूषा विधीडिता ॥ ५१ ॥

विशालाक्षी वीतशोका वनस्था वनदेवता ।
वारुणी वनजारूढा वामा वामाङ्गसुन्दरी ॥ ५२ ॥

वल्लीसपत्नी वामोरुर्वसिष्ठादिमपूजिता ।
शक्तिः शचीसुता शक्तिधरा शाक्तेयकामिनी ॥ ५३ ॥

श्यामा शाक्करगा श्रीजा तथा श्रीः शिवमानसा ।
शिवस्नुषा शुभाकारा शुद्धा शैलविहारिणी ॥ ५४ ॥

शैलेन्द्रजाजानिजेष्टप्रदा शैलादिसन्नुता ।
शाम्भवी शङ्करानन्दा शङ्करी शशिशेखरा ॥ ५५ ॥

शारदा शारदाराध्या शरजन्मसती शिवा ।
षष्ठी षष्ठीश्वरी षष्ठिदेवी षष्ठयधिदेवता ॥ ५६ ॥

षडाननप्रीतिकर्त्री षड्गुणा षण्मुखप्रिया ।
षडाधारैकनिलया षोढान्यासमयाकृतिः ॥ ५७ ॥

षड्विधैक्यानुसन्धानप्रीता षड्रसमिश्रिता ।
साम्राज्ञी सकला साध्वी समनीस्थानगा सती ॥ ५८ ॥

सङ्गीतरसिका सारा सर्वाकरा सनातना ।
सनातनप्रिया सत्या सत्यधर्मा सरस्वती ॥ ५९ ॥

सहस्रनामसम्पूज्या सहस्रांशुसमप्रभा ।
स्कन्दोत्साहकरी स्कन्दवामोत्सङ्गनिवासिनी ॥ ६० ॥

सिंहवक्त्रान्तककरी सिंहारूढा स्मितानना ।
स्वर्गस्था सुरसम्पूज्या सुन्दरी सुदती सुरा ॥ ६१ ॥

सुरेश्वरी सुराचार्यपूजिता सुकृतीडिता ।
सुरद्रुनिलया सौरमण्डलस्था सुखप्रदा ॥ ६२ ॥

सौदामिनीनिभासुभ्रूः सौन्दर्यचितहृत्प्रिया ।
सुरद्रुहासुहृत्सोमयाजिपूज्या सुमार्चिता ॥ ६३ ॥

सुमेषुवरदा सौम्या स्कन्दान्तःपुरवासिनी ।
स्कन्दकोष्ठगता स्कन्दवामभागस्थिता समा ॥ ६४ ॥

स्कन्दाश्लिष्टा स्कन्ददृष्टिः स्कन्दायत्तमनस्विनी ।
सनकादिहिता साङ्गा सायुधा सुरवंशजा ॥ ६५ ॥

सुरवल्ली सुरलता सुरलोकनिवासिनी ।
सुब्रह्मण्यसखी सेना सोमवंश्यनृपेडिता ॥ ६६ ॥

सुतप्रदा सूतवायुः सुरसैन्यसुरक्षिका ।
सर्वाधारा सर्वभूषा सर्वेशी सर्वपूजिता ॥ ६७ ॥

सरसा सादरा सामा स्वामिनी स्वामिमोहिनी ।
स्वाम्यद्रिनिलया स्वच्छा स्वतन्त्रा स्वस्तिदा स्वधा ॥ ६८ ॥

स्वाहाकृतिः स्वादुशीला स्वरप्रस्तारवित्तमा ।
हरस्नुषा हरानन्दा हरिनेत्रसमुद्भवा ॥ ६९ ॥

हरिणाक्षी हरिप्रेमा हरिदश्वविवर्धिता ।
हरसूनुप्रिया हरभासुरा हीरभूषणा ॥ ७० ॥

हेमाम्बुजधरा हेमकाञ्ची हेमाब्जसंस्थिता ।
हेमाद्रिनिलया हेलामुदितास्वप्नकामिनी ॥ ७१ ॥

हेरम्बदेवरा होमप्रिया होत्री हिरण्यदा ।
हिरण्यगर्भोपज्ञातमन्त्रा हानिविवर्जिता ॥ ७२ ॥

हिमाचलस्थिता हन्त्री हर्यक्षासनसंस्थिता ।
हंसवाहा हंसगतिर्हंसी हंसमनुप्रिया ॥ ७३ ॥

हस्तपद्मा हस्तयुगा हसिता हसितानना ।
हृद्या हृन्मोहसंहर्त्री हृदयस्था हतासुरा ॥ ७४ ॥

हाकिनी हाकिनीपूज्या हिता हितकरी हरा ।
हरिद्रामुदिता हर्म्यसंस्था हलधरेडिता ॥ ७५ ॥

हालाहलप्रशमनी हलाकृष्टजगत्त्र्या ।
हल्लीसमुदिता हेयवर्जिता हरकोमला ॥ ७६ ॥

क्षमा क्षमाकरी क्षाममध्या क्षामविनाशिनी ।
क्षामादिविनुता क्षिप्रा क्षणिकाचलसंस्थिता ॥ ७७ ॥

See Also  1000 Names Of Lord Agni Deva – Sahasranama In Bengali

क्षपेशतुल्यवदना क्षपाचरविनाशिनी ।
क्षिप्रसिद्धिप्रदा क्षेमकारिणी क्षेत्ररूपिणी ॥ ७८ ॥

क्षेत्रेश्वरी क्षेत्रपालपूजिता क्षुद्रनाशिनी ।
क्षुद्रग्रहार्तिशमनी क्षौद्रा क्षोद्राम्बरावृता ॥ ७९ ॥

क्षीरान्नरसिका क्षीरा क्षुद्रघण्टा क्षितीश्वरी ।
क्षितीशविनुता क्षत्रा क्षत्रमण्डलवन्दिता ॥ ८० ॥

क्षयहीना क्षयव्याधिनाशिनी क्षमणापहा ।
क्षराक्षरा क्षतारातिमण्डला क्षिप्रगामिनी ॥ ८१ ॥

क्षणदा क्षणदाराध्या क्षणदाकुटिलालका ।
क्षीणदोषा क्षितिरुहा क्षितितत्त्वा क्षमामयी ॥ ८२ ॥

अमरा चामराधीशतनया चापराजिता ।
अपारकरुणाऽद्वैता अन्नदाऽन्नेश्वरी अजा ॥ ८३ ॥

अजारूढा अजारध्या अर्जुनाराधिताऽजरा ।
अरिष्टसमनी चाच्छा अद्भुता अमृतेश्वरी ॥ ८४ ॥

अमृताब्धिकृतावासा अमृतासारशीतला ।
अमृतानन्दिताऽनादिरमृता अमृतोद्भवा ॥ ८५ ॥

अनादिमध्या अवधिः अनौपम्यगुणाश्रिता ।
आधारहीना चाधारा आधाराधेयवर्जिता ॥ ८६ ॥

आदित्यमण्डलान्तस्था आश्रिताखिलसिद्धिदा ।
आसुमोहितषड्वक्त्रा आशापालसुपूजिता ॥ ८७ ॥

आरग्वधप्रियाऽऽरार्तिमुदिताऽऽचरशालिनी ।
आयुः प्रदाऽऽरोग्यकर्त्री आरध्याऽऽहारभक्षिणी ॥ ८८ ॥

इन्द्रसेना इन्द्रनुता इन्द्रावरजसम्भवा ।
इन्दिरारमणप्रीता इन्द्राणीकृतलालना ॥ ८९ ॥

इन्दीवराक्षी इन्द्रक्षी इरम्मदसमप्रभा ।
इतिहासश्रुतकथा इष्टा चेष्टार्थदायिनी ॥ ९० ॥

इक्ष्वाकुवंश्यसम्पूज्या इज्याशीलवरप्रदा ।
ईश्वरी चेशातनयगृहिणी चेश्वरप्रिया ॥ ९१ ॥

ईतिबाधाहरा चेड्या ईषणारहिताश्रिता ।
उमासुतप्रिया चोद्यद्रवितुल्या उमाप्रिया ॥ ९२ ॥

उदारा चोद्यमा चोद्यत्किरणा उरुविक्रमा ।
उरुप्रभावा चोर्वीभृन्निलया चोडुगणाश्रिता ॥ ९३ ॥

ऊरुन्यस्तकरा चोर्ध्वलोकस्था ऊर्ध्वगामिनी ।
ऋद्धिदा ऋद्धविनुता ऋणहन्त्री ऋजुप्रिया ॥ ९४ ॥

एणाङ्कशेखरसुतगाढाश्लिष्टवपुर्धरा ।
एणाक्षी चैणमुदिता ऐरम्मदसमाम्बरा ॥ ९५ ॥

ओषधिप्रस्थनिलया ओषधीशानसेविता ।
ओमीश्वरी औपलाम्बा औत्सुक्यवरदायिनी ॥ ९६ ॥

औदार्यशीला चाम्बोत्किमुदिताऽऽपन्निवरिणी ।
कञ्जाक्षी कञ्जविनुता कम्बुकण्ठी कविप्रिया ॥ ९७ ॥

कमला कमलाराध्या कनत्कनकविग्रिहा ।
कामिनी कामविनुता कामारातियुतप्रिया ॥ ९८ ॥

कामाङ्गनेडिता काम्या कामलोला कलावती ।
काङ्क्षाहीना कामकला किंशुकाभरदच्छदा ॥ ९९ ॥

कला कुवमयानन्दा कुरुविन्दमणिप्रभा ।
कुक्कुटध्वानमुदिता कुक्कुटध्वजकोमला ॥ १०० ॥

कूर्मासनगता कूर्मपृष्ठाभप्रपदान्विता ।
कृत्तिकातनयप्रीता कृत्तिकामण्डलावृता ॥ १०१ ॥

कृत्तिकाभप्रिया कृत्तिधरा केदारवासिनी ।
केवला केवलानन्दा केकिमोदा करद्वया ॥ १०२ ॥

केकिवाहा केशवेष्टा कैलासाचलवासिनी ।
कैवल्यदात्री कैवल्या कोमला कोमलाकृतिः ॥ १०३ ॥

कोणस्था कोपविमुखा कौण्डिन्यमुनिपूजिता ।
कृपापूर्णा कृपालोका कृपाचार्यसमर्चिता ॥ १०४ ॥

कृतान्ताभयदा कृष्णनुता कृष्णाजिनासना ।
कलिहन्त्री कलीशानी कलिकल्मषनाशिनी ॥ १०५ ॥

कवेरतनयातीरवासिनी कमलासना ।
खड्गहस्ता खाद्यलोला खण्डितारातिमण्डला ॥ १०६ ॥

गण्या गणप्रिया गद्यापद्या गणनवर्जिता ।
गणेशावरजप्रेमा गणिकामण्डलोत्सुका ॥ १०७ ॥

गणेशाराधनोद्युक्ता गायत्री गानलोलुपा ।
गाथानेका गालवार्च्या गाङ्गेयसुमनोहरा ॥ १०८ ॥

गाङ्गेयालिङ्गित तनुः गाङ्गेयपरमोत्सुका ।
गिरिगम्या गिरिनुता गिरीशा गिरिशस्नुषा ॥ १०९ ॥

गिरिजाजानिजजया गिरिसौधा गिरिश्थिता ।
गीर्वाणविनुता गीता गीतगन्धर्वमण्डला ॥ ११० ॥

गीर्वाणेशतपोलब्धा गीर्वाणी गीष्पतीडिता ।
गुह्या गुह्यतमा गुण्या गुह्यकादिसमार्चिता ॥ १११ ॥

गुरुप्रिया गूढगतिर्गुहानन्दा गुहप्रिया ।
गुहेष्टा गुहसम्मोहा गुहानन्या गुहोत्सुका ॥ ११२ ॥

गुहश्रीर्गुहसारज्ञा गुहाश्लिष्टकलोवरा ।
गूढा गूढतमा गूढविद्या गोविन्दसम्भवा ॥ ११३ ॥

गोविन्दसहजासूनुकलत्रं गोपिकानुता ।
गोपालसुन्दरी गोपनुता गोकुलनायिका ॥ ११४ ॥

गोत्रभित्तनया गोत्रा गोत्रज्ञा गोपतिस्थिता ।
गौरवी गौरवर्णाङ्गी गौरी गौर्यर्चनप्रिया ॥ ११५ ॥

गण्डकीतीरगा गण्डभेरुण्डा गण्डभैरवी ।
गण्डमाला गण्डभूषा गण्डमाङ्गल्यभूषणा ॥ ११६ ॥

घटार्गला घटरवा घटतुल्यस्तनद्वया ।
घटनारहिता घण्टामणिर्घण्टारवप्रिया ॥ ११७ ॥

घटिका घटिकाशून्या घृणापूर्णा घृणिप्रिया ।
घटोद्भवमुनिस्तुत्या घुटिकासिद्धिदायिनी ॥ ११८ ॥

घूर्णाक्षी घृतकाठिन्या घृतसूक्तानुवादिता ।
घृताहुतिप्रिया घृष्टिर्घृष्टकर्त्री घृणानिधिः ॥ ११९ ॥

घोरकृत्या घोरकृत्यविमुखा घनमूर्धजा ।
चञ्चला चपला चण्डा चदुला चदुलेक्षणा ॥ १२० ॥

चण्डप्रचण्डा चण्डीशा चरचरविनोदिनी ।
चतुरा चतुरश्राङ्कचक्रा चक्रधरात्मजा ॥ १२१ ॥

चक्रिणी चक्र कबरी चक्रवर्तिसमर्चिता ।
चन्द्रकाशा चन्द्रमुखी चन्द्रहासा चमत्कृता ॥ १२२ ॥

See Also  108 Names Of Radhika – Ashtottara Shatanamavali In English

चन्द्रहासधरा चक्रवाकस्तनभुजान्तरा ।
चक्रवालस्थिता चक्रगतिश्चन्दनचर्चिता ॥ १२३ ॥

चारुभूषा चारुमुखी चारुकान्तिश्चरुप्रिया ।
चार्वाकदूरगा चपधरा चाम्पेयगन्धिनी ॥ १२४ ॥

चित्रा चित्ररथा चिन्त्या चिरन्तना ।
चीनाम्बरा चीनदेश्या चिदम्बरविहारिणी ॥ १२५ ॥

चिकुरा चिकुराबद्धा चिरञ्जीवित्वदायिनी ।
चिन्तितार्थप्रदा चिन्तनीया चिन्तामणीश्वरी ॥ १२६ ॥

चिन्तामणिमयाकल्पा चिन्मयी चिन्तिता चितिः ।
च्युतिहीना चूतकुञ्जा चोरघ्नी चोरनाशिनी ॥ १२७ ॥

चतुराननसम्पूज्या चामरग्राहिणीवृता ।
चक्षुष्मती चक्षूरोग हारिणी चणकप्रिया ॥ १२८ ॥

चण्डीसूनुमनः प्रीतिकारिणी चूर्णकुन्तला ।
चूर्णप्रिया चलच्चेला चारुक्कणितकङ्कणा ॥ १२९ ॥

चामीकरप्रभा चामीकरभैरवमोहिनी ।
चामीकराद्रिनिलया चातुर्योक्तिजितप्रिया ॥ १३० ॥

चत्वरा चत्वरगतिश्चतुर्विधपुमर्थदा ।
छत्रिणी छत्रवीरेन्द्रा छविदीप्तदिगन्तरा ॥ १३१ ॥

छायाहीना छविच्छ (च्छि) न्ना छविकर्त्री छवीस्वरी ।
छादितारातिनिवहा छायापतिमुखार्चिता ॥ १३२ ॥

छेत्री छेदितदिङ्नागा छेदहीनपदस्थिता ।
जया जयकरी जन्या जनिहीना जनार्चिता ॥ १३३ ॥

जयन्तसहजा जम्भभेदिगोत्रसमुद्भवा ।
जह्नुकन्यासुतप्रेमा जह्नुजातीरवासिनी ॥ १३४ ॥

जटाधरसुतानन्दा जटाहीना जदात्रया ।
जरामरणनिर्मुक्ता जगदानन्ददायिनी ॥ १३५ ॥

जनार्दनसुता जन्यहीना जलधरासना ।
जलाधारा जपपरा जपापुष्पसमाकृतिः ॥ १३६ ॥

जाह्नवीपुलिनोत्साहा जाह्नवीतोयमोदिनी ।
जानकीरमणप्रीता जातकर्मविशारदा ॥ १३७ ॥

जातकाभीष्टदा जातिहीना जात्यन्धमोचिनी ।
जिताखिलोन्द्रियग्रामा जितारिर्जितकामिनी ॥ १३८ ॥

जितामित्रा जितजगत् जिनदूरा जिनार्चिता ।
जीर्णा जीरकनासाग्रा जीवना जीवनप्रदा ॥ १३९ ॥

जीवलोकेष्टवरदा जीवा जीवा(व) रसप्रिया ।
जुष्टा जुष्टप्रिया जुष्टहृदया ज्वरनाशिनी ॥ १४० ॥

ज्वलत्प्रभावती ज्योत्स्ना ज्योत्स्नामण्डलमध्यगा ।
जयदा जनजाड्यापहारिणी जन्तुतापहा ॥ १४१ ॥

जगद्धिता जगत्पूज्या जगज्जीवा जनाश्रिता ।
जलजस्था जलोत्पन्ना जलजाभविलोचना ॥ १४२ ॥

जपाधरा जयानन्दा जम्भभिद्वनितानुता ।
झल्लरीवाद्या सुप्रीता झञ्झावातादिभीतिहा ॥ १४३ ॥

झर्झरीकृतदैत्यौघा झारिताशेषपातका ।
ज्ञानेश्वरी ज्ञानदात्री ज्ञातलोकान्तरस्थितिः ॥ १४४ ॥

ज्ञानगम्या ज्ञततत्वा ज्ञानज्ञेयादिशून्यगा ।
ज्ञेया ज्ञातिविनिर्मुक्ता ज्ञातकान्तान्तराशया ॥ १४५ ॥

टङ्कायुधधरा टङ्कदम्भोलिहतदानवा ।
टङ्किताखिलपापौघा टीकाकर्त्री ठमात्मिका ॥ १४६ ॥

ठमण्डला ठक्कुरार्च्या ठक्कुरोपाधिनाशिनी ।
डम्भहीना डामरीड्या डिम्भदा डमरुप्रिया ॥ १४७ ॥

डाकिनी डाकिनीसेव्या डित्थेशी डिण्डिमप्रिया ।
डिण्डिमारावमुदिता डबित्थमृगवाहना ॥ १४८ ॥

डङ्गारी डुण्डुमारावा डल्लकी डोरसूत्रभृत् ।
ढक्कावद्यधरा ढक्कारावनिष्ठयूतदिक्तटा ॥ १४९ ॥

ढुण्ढिराजानुजप्रीता ढुण्ढिविघ्नेशदेवरा ।
डोलाकेलिकरा डोलाविहारोत्सृष्टकन्दुका ॥ १५० ॥

णकारबिन्दुवामस्था णकारज्ञान्निर्णया ।
णकारजलजोद्भूता णकारस्वरवादिनी ॥ १५१ ॥

तन्वी तनुलताभोगा तनुश्यामा तमालभा ।
तरुणी तरुणादित्यवर्णा तत्त्वातिशायिनी ॥ १५२ ॥

तपोलभ्या तपोलोकपूज्या तन्त्रीविदूषिणी ।
तात्पर्यावधिका तारा तारकान्तककामिनी ॥ १५३ ॥

तारेशी तारिणी तिर्यक्सूत्रिणी त्रिदशाधिपा ।
त्रिदशाधिपसम्पूज्या त्रिनेत्रा त्रिविधा त्रयी ॥ १५४ ॥

तिल्वाटवीगता तुल्यहीना तुम्बुरुवन्दिता ।
तुराषाट्सम्भवा तुर्या तुषाराचलवासिनी । १५५ ॥

तुष्टा तुष्टिप्रदा तुर्णा तूर्णध्वस्ताखिलामया ।
त्रेता त्रेताग्निमध्यस्था त्रय्यन्तोद्गीतवैभवा ॥ १५६ ॥

तोत्रभृद्वीरसंसेव्या स्थितिः स(तिस)र्गादिकारिणी ।
सर्वार्थदात्री प्रकृतिषष्ठांशा परमेश्वरी ॥ १५७ ॥

वस्वादिगणसम्पूज्या ब्रह्ममानसपुत्रिका ।
सरिरान्तर्भ्राजमाना स्वर्णरम्भग्रहार्चिता ॥ १५८ ॥

ब्रह्मज्योतिर्ब्रह्मपत्नी विद्या श्रीः परदेवता । Oम् ।
एवं नमसहस्रं ते देवसेनाप्रियङ्करम् ॥ १५९ ॥

पुत्रप्रदमपुत्राणां आयुरारोग्यवर्धनम् ।
बालारिष्टप्रसमनं सर्वसौख्यप्रदायकम् ॥ १६० ॥

शुक्रवारे भौमवारे षष्ठ्यां वा कृत्तिकास्वपि ।
आवर्तयोद्विशेषेण सर्वान्कामानवाप्नुयात् ॥ १६१ ॥

यो हि नित्यं पठेद्धीमान् सर्वाः सिद्धयन्ति सिद्धयः ।
अनेनाभ्यर्चयेददेवीं बिल्वैर्वा कुङ्कुमादिभिः ।
सर्वान्कामानवाप्यान्ते स्कन्दसायुज्यमाप्नुयात् ॥ १६२ ॥

इति श्रीमद्स्कान्दे शङ्करसंहितातः
श्रीदेवसेनासहस्रनामस्तोत्रम् सम्पूर्णम् ॥

– Chant Stotra in Other Languages -1000 Names of Goddess Sri Devasena:

1000 Names of Sri Devasena – Sahasranama Stotram in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil