1000 Names Of Sri Sudarshana – Sahasranama Stotram 2 In Sanskrit

॥ SudarshanaSahasranamastotram 2 Sanskrit Lyrics ॥

॥ श्रीसुदर्शनसहस्रनामस्तोत्रम् २ ॥
अहिर्बुध्न्यसंहितापरिशिष्टतः

प्रणम्य शिरसा देवं नारायणमशेषगम् ।
रमावक्षोजकस्तूरीपङ्कमुद्रितवक्षसम् ॥ १ ॥

सर्वशास्त्रार्थतत्त्वज्ञः पाराशर्यस्तपोधनः ।
हिताय सर्वजगतां नारदं मुनिमब्रवीत् ॥ २ ॥

ज्ञानविद्याविशेषज्ञं कर्पूरधवलाकृतिम् ।
वीणावादनसन्तुष्टमानसं मरुतां परम् ॥ ३ ॥

हिरण्यगर्भसम्भूतं हिरण्याक्षादिसेवितम् ।
पुण्यराशिं पुराणज्ञं पावनीकृतदिक्तटम् ॥ ४ ॥

व्यास उवाच –

देवर्षे नारद श्रीमन् साक्षाद् ब्रह्माङ्गसम्भव ।
भवानशेषविद्यानां पारगस्तपसां निधिः ॥ ५ ॥

वेदान्तपारगः सर्वशास्त्रार्थप्रतिभोज्ज्वलः ।
परब्रह्मणि निष्णातः सच्चिदानन्दविग्रहः ॥ ६ ॥

जगद्धिताय जनितः साक्षादेव चतुर्मुखात् ।
हन्यन्ते भवता दैत्या दैत्यारिभुजविक्रमैः ॥ ७ ॥

कालोऽनुग्रहकर्ता त्वं त्रैलोक्यं त्वद्वशेऽनघ ।
मनुष्या ऋषयो देवास्त्वया जीवन्ति सत्तम ॥ ८ ॥

कर्तृत्वे लोककार्याणां वरत्वे परिनिष्ठित ।
पृच्छामि त्वामशेषज्ञं निदानं सर्वसम्पदाम् ॥ ९ ॥

सर्वसंसारनिर्मुक्तं चिद्घनं शान्तमानसम् ।
यः सर्वलोकहितकृद्यं प्रशंसन्ति योगिनः ॥ १० ॥

इदं चराचरं विश्वं धृतं येन महामुने ।
स्पृहयन्ति च यत्प्रीत्या यस्मै ब्रह्मादिदेवताः ॥ ११ ॥

निर्माणस्थितिसंहारा यतो विश्वस्य सत्तम ।
यस्य प्रसादाद् ब्रह्माद्या लभन्ते वाञ्छितं फलम् ॥ १२ ॥

दारिद्र्यनाशो जायेत यस्मिन् श्रुतिपथं गते ।
विवक्षितार्थनिर्वाहा मुखान्निःसरतीह गीः ॥ १३ ॥

नृपाणां राज्यहीनानां येन राज्यं भविष्यति ।
अपुत्रः पुत्रवान् येन वन्ध्या पुत्रवती भवेत् ॥ १४ ॥

शत्रूणामचिरान्नाशो ज्ञानं ज्ञानैषिणामपि ।
चातुर्वर्गफलं यस्य क्षणाद् भवति सुव्रत ॥ १५ ॥

भूतप्रेतपिशाचाद्या यक्षराक्षसपन्नगाः ।
भूतज्वरादिरोगाश्च यस्य स्मरणमात्रतः ॥ १६ ॥

मुच्यन्ते मुनिशार्दूल येनाखिलजगद्धृतम् ।
तदेतदिति निश्चित्य सर्वशास्त्रविशारद ॥ १७ ॥

सर्वलोकहितार्थाय ब्रूहि मे सकलं गुरो ।
इत्युक्तस्तेन मुनिना व्यासेनामिततेजसा ॥ १८ ॥

बद्धाञ्जलिपुटो भूत्वा सादरं नारदो मुनिः ।
नमस्कृत्य जगन्मूलं लक्ष्मीकान्तं परात् परम् ॥ १९ ॥

उवाच परमप्रीतः करुणामृतधारया ।
आप्याययन् मुनीन् सर्वान् व्यासादीन् ब्रह्मतत्परान् ॥ २० ॥

नारदः उवाच –

बहिरन्तस्तमश्छेदि ज्योतिर्वन्दे सुदर्शनम् ।
येनाव्याहतसङ्कल्पं वस्तु लक्ष्मीधरं विदुः ॥ २१ ॥

ॐ अस्य श्रीसुदर्शनसहस्रनामस्तोत्रमहामन्त्रस्य अहिर्बुध्न्यो
भगवानृषिः, अनुष्टुप् छन्दः, श्रीसुदर्शनमहाविष्णुर्देवता,
रं बीजम्, हुं शक्तिः, फट् कीलकम्, रां रीं रूं रैं रौं रः इति मन्त्रः,
श्रीसुदर्शनप्रसादसिद्ध्यर्थे जपे विनियोगः ॥

ॐ रां अङ्गुष्ठाभ्यां नमः,
ॐ रीं तर्जनीभ्यां नमः,
ॐ रूं मध्यमाभ्यां नमः,
ॐ रैं अनामिकाभ्यां नमः,
ॐ रौं कनिष्ठिकाभ्यां,
ॐ रः करतलकरपृष्ठाभ्यां नमः ॥

एवं हृदयादिन्यासः
ॐ रां ज्ञानाय हृदयाय नमः,
ॐ रीं ऐश्वर्याय शिरसे स्वाहा,
ॐ रूं शक्त्यै शिखायै वषट्,
ॐ रैं बलाय कवचाय हुं,
ॐ रौं वीर्यायास्त्राय फट्,
ॐ रः तेजसे नेत्राभ्यां वौषट् ॥

अथ दिग्बन्धः
ॐ ठं ठं पूर्वां दिशं चक्रेण बध्नामि नमश्चक्राय हुं फट् स्वाहा,
ॐ ठं ठं आग्नेयीं दिशं चक्रेण बध्नामि नमश्चक्राय हुं फट् स्वाहा,
ॐ ठं ठं याम्यां दिशं चक्रेण बध्नामि नमश्चक्राय हुं फट् स्वाहा,
ॐ ठं ठं नैरृतीं दिशं चक्रेण बध्नामि नमश्चक्राय हुं फट् स्वाहा,
ॐ ठं ठं वारुणीं दिशं चक्रेण बध्नामि नमश्चक्राय हुं फट् स्वाहा,
ॐ ठं ठं वायवीं दिशं चक्रेण बध्नामि नमश्चक्राय हुं फट् स्वाहा,
ॐ ठं ठं कौबेरीं दिशं चक्रेण बध्नामि नमश्चक्राय हुं फट् स्वाहा,
ॐ ठं ठं ऐशानीं दिशं चक्रेण बध्नामि नमश्चक्राय हुं फट् स्वाहा,
ॐ ठं ठं ऊर्ध्वां दिशं चक्रेण बध्नामि नमश्चक्राय हुं फट् स्वाहा,
ॐ ठं ठं अधरां दिशं चक्रेण बध्नामि नमश्चक्राय हुं फट् स्वाहा,
ॐ ठं ठं सर्वां दिशं चक्रेण बध्नामि नमश्चक्राय हुं फट् स्वाहा ।
इति दिग्बन्धः ।

See Also  1000 Names Of Purushottama Sahasradhika Namavalih – Sahasranamavali Stotram In Gujarati

॥ ध्यानम् ॥

कल्पान्तार्कप्रकाशं त्रिभुवनमखिलं तेजसा पूरयन्तं
रक्ताक्षं पिङ्गकेशं रिपुकुलभयदं भीमदंष्ट्राट्टहासम् ।
शङ्खं चक्रं गदाब्जं पृथुतरमुसलं चापपाशाङ्कुशादीन्
बिभ्राणं दोर्भिराद्यं मनसि मुररिपोर्भावये चक्रराजम् ॥

शङ्खं चक्रं गदाब्जं शरमसिमिषुधिं चापपाशाङ्कुशादीन्
बिभ्राणं वज्रखेटं हलमुसललसत्कुन्तमत्युग्रदंष्ट्रम् ।
ज्वालाकेशं त्रिनेत्रं ज्वलदनलनिभं हारकेयूरभूषं
ध्यायेत् षट्कोणसंस्थं सकलरिपुजनप्राणसंहारचक्रम् ॥

ककारादीनि षोडश नामानि

कल्याणगुणसम्पन्नः कल्याणवसनोज्ज्वलः ।
कल्याणाचलगम्भीरः कल्याणजनरञ्जकः ॥ १ ॥

कल्याणदोषनाशश्च कल्याणरुचिराङ्गकः ।
कल्याणाङ्गदसम्पन्नः कल्याणाकारसन्निभः ॥ २ ॥

करालवदनोऽत्रासी करालाङ्गोऽभयङ्करः ।
करालतनुजोद्दामः करालतनुभेदकः ॥ ३ ॥

करञ्जवनमध्यस्थः करञ्जदधिभोजनः ।
करञ्जासुरसंहर्ता करञ्जमधुराङ्गकः ॥ ४ ॥

खकारादीनि दश

खञ्जनानन्दजनकः खञ्जनाहारजूषितः ।
खञ्जनायुधभृद् दिव्यखञ्जनाखण्डगर्वहृत् ॥ ५ ॥

खरान्तकः खररुचिः खरदुःखैरसेवितः ।
खरान्तकः खरोदारः खरासुरविभञ्जनः ॥ ६ ॥

गकारादीनि द्वादश

गोपालो गोपतिर्गोप्ता गोपस्त्रीनाथरञ्जकः ।
गोजारुणतनुर्गोजो गोजारतिकृतोत्सवः ॥ ७ ॥

गम्भीरनाभिर्गम्भीरो गम्भीरार्थसमन्वितः ।
गम्भीरवैद्यमरुतो गम्भीरगुणभूषितः ॥ ८ ॥

घकारादीन्येकादश

घनरावो घनरुचिर्घनगम्भीरनिस्वनः ।
घनाघनौघनाशी च घनसन्तानदायकः ॥ ९ ॥

घनरोचिर्घनचरो घनचन्दनचर्चितः ।
घनहेतिर्घनभुजो घनोऽखिलसुरार्चितः ॥ १० ॥

ङकारादीनि चत्वारि

ङकारावधिविभवो ङकारो मुनिसम्मतः ।
ङकारवीतसहितो ङकाराकारभूषितः ॥ ११ ॥

चकारादीनि षट्पञ्चाशत्

चक्रराजश्चक्रपतिश्चक्राधीशः सुचक्रभूः ।
चक्रसेव्यश्चक्रधरश्चक्रभूषणभूषितः ॥ १२ ॥

चक्रराजरुचिश्चक्रश्चक्रपालनतत्परः ।
चक्रधृच्चक्रवरदश्चक्रभूषणभूषितः ॥ १३ ॥

सुचक्रधीः सुचक्राख्यः सुचक्रगुणभुषितः ।
विचक्रश्चक्रनिरतश्चक्रसम्पन्नवैभवः ॥ १४ ॥

चक्रदोश्चक्रदश्चक्रश्चक्रराजपराक्रमः ।
चक्रनादश्चक्रचरश्चक्रगश्चक्रपाशकृत् ॥ १५ ॥

चक्रव्यापी चक्रगुरुश्चक्रहारी विचक्रभृत् ।
चक्राङ्गश्चक्रमहितश्चक्रवाकगुणाकरः ॥ १६ ॥

आचक्रश्चक्रधर्मज्ञश्चक्रकश्चक्रमर्दनः ।
आचक्रनियमश्चक्रः सर्वपापविधूननः ॥ १७ ॥

चक्रज्वालश्चक्रधरश्चक्रपालितविग्रहः ।
चक्रवर्ती चक्रदायी चक्रकारी मदापहः ॥ १८ ॥

चक्रकोटिमहानादश्चक्रकोटिसमप्रभः ।
चक्रराजावनचरश्चक्रराजान्तरोज्ज्वलः ॥ १९ ॥

चञ्चलारातिदमनश्चञ्चलस्वान्तरोमकृत् ।
चञ्चलो मानसोल्लासी चञ्चलाचलभासुरः ॥ २० ॥

चञ्चलारातिनिरतश्चञ्चलाधिकचञ्चलः ।

छकारादीनि नव

छाययाखिलतापघ्नश्छायामदविभञ्जनः ॥ २१ ॥

छायाप्रियोऽधिकरुचिश्छायावृक्षसमाश्रयः ।
छायान्वितश्छाययार्च्यश्छायाधिकसुखप्रदः ॥ २२ ॥

छायाम्बरपरीधानश्छायात्मजनमुञ्चितः ।

जकारादीनि षोडश

जलजाक्षीप्रियकरो जलजानन्ददायकः ॥ २३ ॥

जलजासिद्धिरुचिरो जलजालसमो भरः ।
जलजालापसंस्तुत्यो जलजाताय मोदकृत् ॥ २४ ॥

जलजाहारचतुरो जलजाराधनोत्सुकः ।
जनकस्तुतिसन्तुष्टो जनकाराधिताधिकः ॥ २५ ॥

जनकामोदनपरो जनकानन्ददायकः ।
जनकाध्यानसन्तुष्टहृदयो जनकार्चितः ॥ २६ ॥

जनकानन्दजननो जनकृद्धृदयाम्बुजः ।

झकारादीनि चत्वारि

झञ्झामारुतवेगाढ्यो झञ्झामारुतसङ्गरः ॥ २७ ॥

झञ्झामारुतसंरावो झञ्झामारुतविक्रमः ।

ञकारादिनी द्वे

ञकाराम्बुजमध्यस्थो ञकारकृतसन्निधिः ॥ २८ ॥

टकारादीनि नव

टङ्कधारी टङ्कवपुष्टङ्कसंहारकारकः ।
टङ्कच्छिन्नसुवर्णाभष्टङ्कारधनुरुज्ज्वलः ॥ २९ ॥

टङ्काराग्निसमाकारष्टङ्काररवमेदुरः ।
टङ्कारकीर्तिभरितष्टङ्कारानन्दवर्धनः ॥ ३० ॥

डकारादीन्येकोनविंशतिः

डम्भसंहतिसंहर्ता डम्भसन्ततिवर्धनः ।
डम्भधृग् डम्भहृदयो डम्भदण्डनतत्परः ॥ ३१ ॥

डिम्भधृग् डिम्भकृड्डिम्भो डिम्भसूदनतत्परः ।
डिम्भपापहरो डिम्भसम्भावितपदाम्बुजः ॥ ३२ ॥

डिम्भरोद्यत्कटम्बाजो डमरुध्यानतत्परः ।
डमरूद्भवसंहर्ता डमरूद्भवनन्दनः ॥ ३३ ॥

डाडिमीवनमध्यस्थो डाडिमीकुसुमप्रियः ।
डाडिमीफलसन्तुष्टो डाडिमीफलवर्जितः ॥ ३४ ॥

ढकारादीन्यष्टौ

ढक्कामनोहरवपुर्ढक्कारवविराजितः ।
ढक्कावाद्येषु निरतो ढक्काधारणतत्परः ॥ ३५ ॥

ढकारबीजसम्पन्नो ढकाराक्षरमेदुरः ।
ढकारमध्यसदनो ढकारविहितान्त्रकः ॥ ३६ ॥

णकारादीनि चत्वारि

णकारबीजवसतिर्णकारवसनोज्ज्वलः ।
णकारातिगभीराङ्गो णकाराराधनप्रियः ॥ ३७ ॥

See Also  1000 Names Of Sri Jagannatha – Sahasranama Stotram In Odia

तकारादीनि चतुर्दश

तरलाक्षीमहाहर्ता तारकासुरहृत्तरिः ।
तरलोज्ज्वलहाराढ्यस्तरलस्वान्तरञ्जकः ॥ ३८ ॥

तारकासुरसंसेव्यस्तारकासुरमानितः ।
तुरङ्गवदनस्तोत्रसन्तुष्टहृदयाम्बुजः ॥ ३९ ॥

तुरङ्गवदनः श्रीमांस्तुरङ्गवदनस्तुतः ।
तमः पटलसञ्छन्नस्तमः सन्ततिमर्दनः ॥ ४० ॥

तमोनुदो जलशयस्तमःसंवर्धनो हरः ।

थकारादीनि चत्वारि

थवर्णमध्यसंवासी थवर्णवरभूषितः ॥ ४१ ॥

थवर्णबीजसम्पन्नस्थवर्णरुचिरालयः ।

दकारादीनि दश

दरभृद् दरसाराक्षो दरहृद् दरवञ्चकः ॥ ४२ ॥

दरफुल्लाम्बुजरुचिर्दरचक्रविराजितः ।
दधिसङ्ग्रहणव्यग्रो दधिपाण्डरकीर्तिभृत् ॥ ४३ ॥

दध्यन्नपूजनरतो दधिवामनमोदकृत् ।

धकारादीनि चतुर्विंशतिः

धन्वी धनप्रियो धन्यो धनाधिपसमञ्चितः ॥ ४४ ॥

धरो धरावनरतो धनधान्यसमृद्धिदः ।
धनञ्जयो धानाध्यक्षो धनदो धनवर्जितः ॥ ४५ ॥

धनग्रहणसम्पन्नो धनसम्मतमानसः ।
धनराजवनासक्तो धनराजयशोभरः ॥ ४६ ॥

धनराजमदाहर्ता धनराजसमीडितः ।
धर्मकृद्धर्मघृद्धर्मी धर्मनन्दनसन्नुतः ॥ ४७ ॥

धर्मराजो धनासक्तो धर्मज्ञाकल्पितस्तुतिः ।

नकारादीनि षोडश

नरराजवनायत्तो नरराजाय निर्भरः ॥ ४८ ॥

नरराजस्तुतगुणो नरराजसमुज्ज्वलः ।
नवतामरसोदारो नवतामरसेक्षणः ॥ ४९ ॥

नवतामरसाहारो नवतामरसारुणः ।
नवसौवर्णवसनो नवनाथदयापरः ॥ ५० ॥

नवनाथस्तुतनदो नवनाथसमाकृतिः ।
नालिकानेत्रमहितो नालिकावलिराजितः ॥ ५१ ॥

नालिकागतिमध्यस्थो नालिकासनसेवितः ।

पकारादीनिन्यष्टादश

पुण्डरीकाक्षरुचितः पुण्डरीकमदापहः ॥ ५२ ॥

पुण्डरीकमुनिस्तुत्यः पुण्डरीकसुहृद्युतिः ।
पुण्डरीकप्रभारम्यः पुण्डरीकनिभाननः ॥ ५३ ॥

पुण्डरीकाक्षसन्मानः पुण्डरीकदयापरः ।
परः परागतिवपुः परानन्दः परात् परः ॥ ५४ ॥

परमानन्दजनकः परमान्नाधिकप्रियः ।
पुष्कराक्षकरोदारः पुष्कराक्षः शिवङ्करः ॥ ५५ ॥

पुष्करव्रातसहितः पुष्करारवसंयुतः ।

अथ फकारादीनि नव

फट्कारतः स्तूयमानः फट्काराक्षरमध्यगः ॥ ५६ ॥

फट्कारध्वस्तदनुजः फट्कारासनसङ्गतः ।
फलहारः स्तुतफलः फलपूजाकृतोत्सवः ॥ ५७ ॥

फलदानरतोऽत्यन्तफलसम्पूर्णमानसः ।

बकारादीनि षोडश

बलस्तुतिर्बलाधारो बलभद्रप्रियङ्करः ॥ ५८ ॥

बलवान् बलहारी च बलयुग्वैरिभञ्जनः ।
बलदाता बलधरो बलराजितविग्रहः ॥ ५९ ॥

बलाद्बलो बलकरो बलासुरनिषूदनः ।
बलरक्षणनिष्णातो बलसम्मोददायकः ॥ ६० ॥

बलसम्पूर्णहृदयो बलसंहारदीक्षितः ।

भकारादीनि चतुर्विंशतिः

बह्वस्तुतो भवपतिर्भवसन्तानदायकः ॥ ६१ ॥

भवध्वंसी भवहरो भवस्तम्भनतत्परः ।
भवरक्षणनिष्णातो भवसन्तोषकारकः ॥ ६२ ॥

भवसागरसञ्छेत्ता भवसिन्धुसुखप्रदः ।
भद्रदो भद्रहृदयो भद्रकार्यसमाश्रितः ॥ ६३ ॥

भद्रश्रीचर्चिततनुर्भद्रश्रीदानदीक्षितः ।
भद्रपादप्रियो भद्रो ह्यभद्रवनभञ्जनः ॥ ६४ ॥

भद्रश्रीगानसरसो भद्रमण्डलमण्डितः ।
भरद्वाजस्तुतपदो भरद्वाजसमाश्रितः ॥ ६५ ॥

भरद्वाजाश्रमरतो भरद्वाजदयाकरः ।

मकारादीनि त्रिपञ्चाशत्

मसारनीलरुचिरो मसारचरणोज्ज्वलः ॥ ६६ ॥

मसारसारसत्कार्यो मसारांशुकभूषितः ।
माकन्दवनसञ्चारी माकन्दजनरञ्जकः ॥ ६७ ॥

माकन्दानन्दमन्दारो माकन्दानन्दबन्धुरः ।
मण्डलो मण्डलाधीशो मण्डलात्मा सुमण्डलः ॥ ६८ ॥

मण्डेशो मण्डलान्तमण्डलार्चितमण्डलः ।
मण्डलावनन्ष्णातो मण्डलावरणी घनः ॥ ६९ ॥

मण्डलस्थो मण्डललाग्र्यो मण्डलाभरणाङ्कितः ।
मधुदानवसंहर्ता मधुमञ्जुलवाग्भरः ॥ ७० ॥

मधुदानाधिकरतो मधुमङ्गलवैभवः ।
मधुजेता मधुकरो मधुरो मधुराधिपः ॥ ७१ ॥

मधुवारणसंहर्ता मधुसन्तानकारकः ।
मधुमासातिरुचिरो मधुमासविराजितः ॥ ७२ ॥

मधुपुष्टो मधुतनुर्मधुगो मधुसंवरः ।
मधुरो मधुराकारो मधुराम्बरभूषितः ॥ ७३ ॥

मधुरानगरीनाथो मधुरासुरभञ्जनः ।
मधुराहारनिरतो मधुराह्लाददक्षिणः ॥ ७४ ॥

मधुराम्भोजनयनो मधुरधिपसङ्गतः ।
मधुरानन्दचतुरो मधुरारातिसङ्गतः ॥ ७५ ॥

मधुराभरणोल्लासी मधुराङ्गदभूषितः ।
मृगराजवनीसक्तो मृगमण्डलमण्डितः ॥ ७६ ॥

मृगादरो मृगपतिर्मृगारातिविदारणः ।

यकारादीनि दश

यज्ञप्रियो यज्ञवपुर्यज्ञसम्प्रीतमानसः ॥ ७७ ॥

यज्ञसन्ताननिरतो यज्ञसम्भारसम्भ्रमः ।
यज्ञयज्ञो यज्ञपदो यज्ञसम्पादनोत्सुकः ॥ ७८ ॥

यज्ञशालाकृतावासो यज्ञसम्भावितान्नकः ।

रेफादीनि विंशतिः

रसेन्द्रो रससम्पन्नो रस राजो रसोत्सुकः ॥ ७९ ॥

रसान्वितो रसधरो रसचेलो रसाकरः ।
रसजेता रसश्रेष्ठो रसराजाभिरञ्जितः ॥ ८० ॥

रसतत्त्वसमासक्तो रसदारपराक्रमः ।
रसराजो रसधरो रसेशो रसवल्लभः ॥ ८१ ॥

See Also  108 Names Of Sri Satyanarayana – Ashtottara Shatanamavali In Gujarati

रसनेता रसावासो रसोत्करविराजितः ।

लकारादीन्यष्टौ

लवङ्गपुष्पसन्तुष्टो लवङ्गकुसुमोचितः ॥ ८२ ॥

लवङ्गवनमध्यस्थो लवङ्गकुसुमोत्सुकः ।
लतावलिसमायुक्तो लतारसमर्चितः ॥ ८३ ॥

लताभिरामतनुभृल्लतातिलकभूषितः ।

वकारादीनि सप्तदश

वीरस्तुतपदाम्भोजो विराजगमनोत्सुकः ॥ ८४ ॥

विराजपत्रमध्यस्थो विराजरससेवितः ।
वरदो वरसम्पन्नो वरसमुन्नतः ॥ ८५ ॥

वरस्तुतिर्वर्धमानो वरधृद् वरसम्भवः ।
वरदानरतो वर्यो वरदानसमुत्सुकः ॥ ८६ ॥

वरदानार्द्रहृदयो वरवारणसंयुतः ।

शकारादीनि पञ्चविंशतिः

शारदास्तुतपादाब्जः शारदाम्भोजकीर्तिभृत् ॥ ८७ ॥

शारदाम्भोजनयनः शारदाध्यक्षसेवितः ।
शारदापीठवसतिः शारदाधिपसन्नुतः ॥ ८८ ॥

शारदावासदमनः शारदावासभासुरः ।
शतक्रतुस्तूयमानः शतक्रतुपराक्रमः ॥ ८९ ॥

शतक्रतुसमैश्वर्यः शतक्रतुमदापहः ।
शरचापधरः श्रीमान् शरसम्भववैभवः ॥ ९० ॥

शरपाण्डरकीर्तिश्रीः शरत्सारसलोचनः ।
शरसङ्गमसम्पन्नः शरमण्डलमण्डितः ॥ ९१ ॥

शरातिगः शरधरः शरलालनलालसः ।
शरोद्भवसमाकारः शरयुद्धविशारद ॥ ९२ ॥

शरबृन्दावनरतिः शरसम्मतविक्रमः ।

षकारादीनि षोडश

षट्पदः षट्पदाकारः षट्पदावलिसेवितः ॥ ९३ ॥

षट्पदाकारमधुरः षट्पदी षट्पदोद्धतः ।
षडङ्गवेदविनुतः षडङ्गपदमेदुरः ॥ ९४ ॥

षट्पद्मकवितावासः षड्बिन्दुरचितद्युतिः ।
षड्बिन्दुमध्यवसतिः षड्बिन्दुविशदीकृतः ॥ ९५ ॥

षडाम्नायस्तृयमानः षडाम्नायान्तरस्थितः ।
षट्छक्तिमङ्गलवृतः षट्चक्रकृतशेखरः ॥ ९६ ॥

सकारादीनि विंशतिः

सारसारसरक्ताङ्गः सारसारसलोचनः ।
सारदीप्तिः सारतनुः सारसाक्षकरप्रियः ॥ ९७ ॥

सारदीपी सारकृपः सारसावनकृज्ज्वलः ।
सारङ्गसारदमनः सारकल्पितकुण्डलः ॥ ९८ ॥

सारसारण्यवसतिः सारसारवमेदुरः ।
सारगानप्रियः सारः सारसारसुपण्डितः ॥ ९९ ॥

सद्रक्षकः सदामोदी सदानन्दनदेशिकः ।
सद्वैद्यवन्द्यचरणः सद्वैद्योज्ज्वलमानसः ॥ १०० ॥

हकारादीनि चतुःषष्टिः

हरिजेता हरिरथो हरिसेवापरायणः ।
हरिवर्णो हरिचरो हरिगो हरिवत्सलः ॥ १०१ ॥

हरिद्रो हरिसंस्तोता हरिध्यानपरायणः ।
हरिकल्पान्तसंहर्ता हरिसारसमुज्ज्वलः ॥ १०२ ॥

हरिचन्दनलिप्ताङ्गो हरिमानससम्मतः ।
हरिकारुण्यनिरतो हंसमोचनलालसः ॥ १०३ ॥

हरिपुत्राभयकरो हरिपुत्रसमञ्चितः ।
हरिधारणसान्निध्यो हरिसम्मोददायकः ॥ १०४ ॥

हेतिराजो हेतिधरो हेतिनायकसंस्तुतः ।
हेतिर्हरिर्हेतिवपुर्हेतिहा हेतिवर्धनः ॥ १०५ ॥

हेतिहन्ता हेतियुद्धकरो हेतिविभूषणः ।
हेतिदाता हेतिपरो हेतिमार्गप्रवर्तकः ॥ १०६ ॥

हेतिसन्ततिसम्पूर्णो हेतिमण्डलमण्डितः ।
हेतिदानपरः सर्वहेत्युग्रपरिभूषितः ॥ १०७ ॥

हंसरूपी हंसगतिर्हंससन्नुतवैभवः ।
हंसमार्गरतो हंसरक्षको हंसनायकः ॥ १०८ ॥

हंसदृग्गोचरतनुर्हंससङ्गीततोषितः ।
हंसजेता हंसपतिर्हंसगो हंसवाहनः ॥ १०९ ॥

हंसजो हंसगमनो हंसराजसुपूजितः ।
हंसवेगो हंसधरो हंससुन्दरविग्रहः ॥ ११० ॥

हंसवत् सुन्दरतनुर्हंससङ्गतमानसः ।
हंसस्वरूपसारज्ञो हंससन्नतमानसः ॥ १११ ॥

हंससंस्तुतसामर्थ्यो हरिरक्षणतत्परः ।
हंससंस्तुतमाहात्म्यो हरपुत्रपराक्रमः ॥ ११२ ॥

क्षकारादीनि द्वादश नामानि

क्षीरार्णवसमुद्भूतः क्षीरसम्भवभावितः ।
क्षीराब्धिनाथसंयुक्तः क्षीरकीर्तिविभासुरः ॥ ११३ ॥

क्षणदारवसंहर्ता क्षणदारवसम्मतः ।
क्षणदाधीशसंयुक्तः क्षणदानकृतोत्सवः ॥ ११४ ॥

क्षीराभिषेकसन्तुष्ट क्षीरपानाभिलाषुकः ।
क्षीराज्यभोजनासक्तः क्षीरसम्भववर्णकः ॥ ११५ ॥

फलश्रुतिः

इत्येतत् कथितं दिव्यं सर्वपापप्रणाशनम् ।
सर्वशत्रुक्षयकरं सर्वसम्पत्प्रदायकम् ॥ ११६ ॥

सर्वसौभाग्यजनकं सर्वमङ्गलकारकम् ।
सर्वादारिद्र्यशमनं सर्वोपद्रवनाशनम् ॥ ११७ ॥

सर्वशान्तिकरण् गुह्यं सर्वरोगनिवारणम् ।
अतिबन्धग्रहहरं सर्वदुःखनिवारकम् ॥ ११८ ॥

नाम्नां सहस्रं दिव्यानां चक्रराजस्य तत्पतेः ।
नामानि हेतिराजस्य ये पठन्तीह मानवाः ।
तेषां भवन्ति सकलाः सम्पदो नात्र संशयः ॥ ११९ ॥

इत्यहिर्बुध्न्यसंहितायां तन्त्ररहस्ये व्यासनारदसंवादे
श्रीसुदर्शनसहस्रनामस्तोत्रं सम्पूर्णम् ।

– Chant Stotra in Other Languages -1000 Names of Sri Sudarshana 2:
1000 Names of Sri Sudarshana – Sahasranama Stotram 2 in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil