1000 Names Of Srirama – Sahasranama Stotram In English

॥ ShriramaSahasranamastotram English Lyrics ॥

॥ sriramasahasranamastotram anantasutasridivakaraviracitam ॥
anantasutasridivakaraghaisasasastriviracitam

prajnagodavaritire cetahparnakutikrte ।
vaidehisaktisamyuktam tapasyalaksmanadvayam ॥

pancendriyapancavatinivasastham dhanurdharam ।
dhyayamyatmasvarupam tam raghavam bhayanasanam ॥

valmiki-bharadvaja-divakarah rsayah, anustup chandah,
sriramacandro devata ।
pratardhyeyah sadabhadro bhayabhanjanakovidah iti bijam ।
suksmabuddhirmahateja anasaktah priyahavah iti saktih ।
vardhisnurvijayi prajno rahasyajno vimarsaviditi kilakam ।
sriramasahasranamastotrasya jape viniyogah ।

kadacitpurnasankalpo valmikikaviratmavan।
dhyayan ramamupavistah svasrame santacetasa ॥ 1 ॥

abhigamya bharadvajastamuvacadarena bhoh ।
srutam drstam ca caritam ramacandrasya pavanam ॥ 2 ॥

lalitam vistaram saumyam karunyamadhuram subham ।
smrtva svanandabharitam hrdayam me bhavatyaho ॥ 3 ॥

tattatha prakrtairlokairyatha sangam na giyate ।
kalau svalpatmadhairyebhyo durapastam visesatah ॥ 4 ॥

bhavan pratibhavidyayam pravinah paramarthatah ।
tadbravitu hi ramasya sanksepena mahagunan ॥ 5 ॥

kim nityam pathaniyam kim svalpasarairjanaih srutam ।
bhavetkalyanakrlloke preranadayakam tatha ॥ 6 ॥

tacchrutva sadaram vakyam valmikikavirabravit ।
srnu namani ramasya sahasrani yathakramam ॥ 7 ॥

stotrametatpathitva hi bhakto jnasyati sarvatha ।
raghavasya gunan mukhyan dhyatva santim nigacchati ॥ 8 ॥

atha stotram ।
Om aryasrestho dharapalah saketapurapalakah ।
ekabano dharmavetta satyasandho’parajitah ॥ 1 ॥

iksvakukulasambhuto raghunathah sadasrayah ।
aghadhvamsi mahapunyo manasvi mohanasanah ॥ 2 ॥

aprameyo mahabhagah sitasaundaryavardhanah ।
ahalyoddharakah sasta kuladipah prabhakarah ॥ 3 ॥

apadvinasi guhyajnah sitavirahavyakulah ।
antarjnani mahajnani suddhasanjno’nujapriyah ॥ 4 ॥

asadhyasadhako bhimo mitabhasi vidam varah ।
avatirnah samuttaro dasasyandanamanadah ॥ 5 ॥

atmaramo vimanarho harsamarsasusangatah ।
abhigamyo visalatma viramascintanatmakah ॥ 6 ॥

advitiyo mahayogi sadhucetah prasadanah ।
ugrasrirantakastejastarano bhurisangrahah ॥ 7 ॥

ekadarah sattvanidhih sannidhih smrtirupavan ।
uttamalankrtah karta upamarahitah krti ॥ 8 ॥

ajanubahuraksubdhah ksubdhasagaradarpaha ।
adityakulasantano vamsocitaparakramah ॥ 9 ॥

anukulah satam sadbhirbhavabaddhakaraih stutah ।
upadesta nrpotkrsto bhujamata khagapriyah ॥ 10 ॥

ojorasirnidhih saksatksanadrstatmacetanah ।
umapariksito mukah sandhijno ravanantakah ॥ 11 ॥

alaukiko lokapalastrailokyavyaptavaibhavah ।
anujasvasitah sisto varisthascapadharisu ॥ 12 ॥

udyami buddhiman gupto yuyutsuh sarvadarsanah ।
aiksvako laksyanaprano laksmivan bhargavapriyah ॥ 13 ॥

istadah satyadidrksurdigjayi daksinayanah ।
ananyavrttirudyogi candrasekharasantidah ॥ 14 ॥

anujarthasamutkanthah suratranah surakrtih ।
asvamedhi yasovrddhastarunastaraneksanah ॥ 15 ॥

aprakrtah pratijnata varaprapto varapradah ।
abhutapurvo’dbhutadhyeyo rudrapremi susitalah ॥ 16 ॥

antahsprk dhanuhsprkcaiva bharataprstakausalah ।
atmasamstho manahsamsthah sattvasamstho ranasthitah ॥ 17 ॥

irsyahino mahasaktih suryavamsi janastutah ।
asanastho bandhavasthah sraddhasthanam gunasthitah ॥ 18 ॥

indramitro’subhaharo mayavimrgaghatakah ।
amoghesuh svabhavajno namoccaranasamsmrtah ॥ 19 ॥

aranyarudanakranto baspasankulalocanah ।
amoghasirvaco’mando vidvadvandyo vanecarah ॥ 20 ॥

indradidevatatosah samyami vratadharakah ।
antaryami vinastarirdambhahino ravidyutih ॥ 21 ॥

kakutstho girigambhirastatakapranakarsanah ।
kandamulannasantusto dandakaranyasodhanah ॥ 22 ॥

kartavyadaksah snehardrah snehakrtkamasundarah ।
kaikeyilinapravrttirnivrttirnamakirtitah ॥ 23 ॥

kabandhaghno bhayatrano bharadvajakrtadarah ।
karunah purusasresthah purusah paramarthavit ॥ 24 ॥

kevalah sutasangitakarsito rsisangatah ।
kavyatma nayavinmanyo muktatma guruvikramah ॥ 25 ॥

kramajnah karmasastrajnah sambandhajnah sulaksah ।
kiskindhesahitakanksi laghuvakyavisaradah ॥ 26 ॥

kapisresthasamayuktah pracino valkalavrtah ।
kakapreritabrahmastrah saptatalavibhanjanah ॥ 27 ॥

kapatajnah kapipritah kavisphurtipradayakah ।
kimvadantidvidhavrttirnidharadrirvidhipriyah ॥ 28 ॥

See Also  1000 Names Of Sri Durga 2 – Sahasranama Stotram From Tantraraja Tantra In Tamil

kalamitrah kalakarta kaladigdarsitantavit ।
krantadarsi viniskranto nitisastrapurahsarah ॥ 29 ॥

kundalalankrtasrotro bhrantiha bhramanasakah ।
kamalayatakso nirogah subaddhango mrdusvanah ॥ 30 ॥

kravyadaghno vadanyatma samsayapannamanasah ।
kausalyakrodavisramah kakapaksadharah subhah ॥ 31 ॥

khalaksayo’khilasresthah prthukhyatipuraskrtah ।
guhakapremabhagdevo manaveso mahidharah ॥ 32 ॥

gudhatma jagadadharah kalatravirahaturah ।
gudhacaro naravyaghro budho buddhipracodanah ॥ 33 ॥

gunabhrdgunasanghatah samajonnatikaranah ।
grdhrahrdgatasankalpo nalanilangadapriyah ॥ 34 ॥

grhastho vipinasthayi margastho munisangatah ।
gudhajatrurvrsaskangho mahodarah samaspadah ॥ 35 ॥

caravrttantasandisto duravasthasahah sakha ।
caturdasasahasraghno nanasuranisudanah ॥ 36 ॥

caitreyascitracaritah camatkaraksamo’laghuh ।
caturo bandhavo bharta gururatmaprabodhanah ॥ 37 ॥

janakikanta anando vatsalyabahulah pita ।
jatayusevitah saumyo muktidhama parantapah ॥ 38 ॥

janasangrahakrtsuksmascaranasritakomalah ।
janakanandasankalpah sitapiranayotsukah ॥ 39 ॥

tapasvi dandanadharo devasuravilaksanah ।
tribandhurvijayakanksi pratijnaparago mahan ॥ 40 ॥

tvarito dvesahinecchah svasthah svagatatatparah ।
jananijanasaujanyah parivaragranirguruh ॥ 41 ॥

tattvavittattvasandesta tattvacari vicaravan ।
tiksnabanascapapanih sitapanigrahi yuva ॥ 42 ॥

tiksnasugah sarittirno langhitoccamahidharah ।
devatasangato’sango ramaniyo dayamayah ॥ 43 ॥

divyo dedipyamanabho darunarinisudanah ।
durdharso daksino dakso diksito’moghaviryavan ॥ 44 ॥

data duragatakhyatirniyanta lokasamsrayah ।
duskirtisankito viro nispapo divyadarsanah ॥ 45 ॥

dehadhari brahmavetta vijigisurgunakarah ।
daityaghati banapanirbrahyastradhyo gunanvitah ॥ 46 ॥

divyabharanaliptango divyamalyasupujitah ।
daivajno devataradhyo devakaryasamutsukah ॥ 47 ॥

drdhapratijno dirghayurdustadandanapanditah ।
dandakaranyasancari caturdigvijayi jayah ॥ 48 ॥

divyajanma indriyesah svalpasantustamanasah ।
devasampujito ramyo dinadurbalaraksakah ॥ 49 ॥

dasasyahanano’durah sthanusadrsaniscayah ।
dosaha sevakaramah sitasantapanasanah ॥ 50 ॥

dusanaghnah kharadhvamsi samagranrpanayakah ।
durdharo durlabho dipto durdinahatavaibhavah ॥ 51 ॥

dinanatho divyarathah sajjanatmamanorathah ।
dilipakulasandipo raghuvamsasusobhanah ॥ 52 ॥

dirghabahurduradarsi vicari vidhipanditah ।
dhanurdharo dhani dantastapaso niyatatmavan ॥ 53 ॥

dharmaseturdharmamargah setubandhanasadhanah ।
dharmoddharo manorupo manohari mahadhanah ॥ 54 ॥

dhyatrdhyeyatmako madhyo mohalobhapratikriyah ।
dhamamuk puramugvakta desatyagi munivrati ॥ 55 ॥

dhyanasaktirdhyanamurtirdhyatrrupo vidhayakah ।
dharmabhiprayavijnani drdho duhsvapnanasanah ॥ 56 ॥

dhurandharo dharabharta prasastah punyabandhavah ।
nilabho niscalo raja kausalyeyo raghuttamah ॥ 57 ॥

nilanirajasankakasah karkaso visakarsanah ।
nirantarah samaradhyah senadhyaksah sanatanah ॥ 58 ॥

nisacarabhayavarto vartamanastrikalavit ।
nitijno rajanitijno dharmanitijna atmavan ॥ 59 ॥

nayakah sayakotsari vipaksasuvikarsanah ।
naukagami kusesayi tapodhamartaraksanah ॥ 60 ॥

nihsprhah sprhaniyasrirnijanando vitandritah ।
nityopayo vanopeto guhakah sreyasam nidhih ॥ 61 ॥

nisthavannipuno dhuryo dhrtimanuttamasvarah ।
nanarsimakhahuto yajamano yasaskarah ॥ 62 ॥

maithilidusitartantahkarano vibudhapriyah ।
nityanityaviveki satkaryasajjah saduktiman ॥ 63 ॥

purusarthadarsako vagmi hanumatsevitah prabhuh ।
praudhaprabhavo bhavajno bhaktadhino rsipriyah ॥ 64 ॥

pavano rajakaryajno vasisthanandakaranah ।
parnagehi vigudhatma kutajnah kamaleksanah ॥ 65 ॥

priyarhah priyasankalpah priyamodanapanditah ।
paraduhkhartaceta durvyasane’calaniscayah ॥ 66 ॥

pramanah premasamvedyo munimanasacintanah ।
pritiman rtavan vidvan kirtiman yugadharanah ॥ 67 ॥

prerakascandravaccarurjagrtah sajjakarmukah ।
pujyah pavitrah sarvatma pujaniyah priyamvadah ॥ 68 ॥

prapyah prapto’navadyah svarnilayo nilavigrahi ।
paratattvarthasanmurtih satkrtah krtavidvarah ॥ 69 ॥

prasannah prayatah pritah priyaprayah pratiksitah ।
papaha sakradattastrah sakradattarathasthitah ॥ 70 ॥

See Also  1000 Names Of Indrasahasranamavali Composed By Ganapti Muni In Malayalam

pratardhyeyah sadabhadro bhayabhanjanakovidah ।
punyasmaranah sannaddhah punyapustiparayanah ॥ 71 ॥

putrayugmaparisprsto visvasah santivardhanah ।
paricaryaparamarsi bhumijapatirisvarah ॥ 72 ॥

padukado’nujapremi rjunamabhayapradah ।
putradharmavisesajnah samarthah sangarapriyah ॥ 73 ॥

puspavarsavasubhrango jayavanamarastutah ।
punyaslokah prasantarciscandanangavilepanah ॥ 74 ॥

pauranuranjanah suddhah sugrivakrtasangatih ।
parthivah svarthasanyasi suvrttah paracittavit ॥

puspakarudhavaidehisamlapasnehavardhanah ।
pitrmodakaro’rukso nastaraksasavalganah ॥ 76 ॥

pravrnmeghasamodarah sisirah satrukalanah ।
pauranugamano’vadhyo vairividhvamsanavrati ॥ 77 ॥

pinakimanasahlado valukalingapujakah ।
purastho vijanasthayi hrdayastho giristhitah ॥ 78 ॥

punyasparsah sukhasparsah padasamsprstaprastarah ।
pratipannasamagrasrih satprapannah pratapavan ॥ 79 ॥

pranipataprasannatma candanadbhutasitalah ।
punyanamasmrto nityo manujo divyatam gatah ॥ 80 ॥

bandhacchedi vanacchandah svacchandaschadano dhruvah ।
bandhutrayasamayukto hrnnidhano manomayah ॥ 81 ॥

vibhisanasaranyah sriyuktah srivardhanah parah ।
bandhuniksiptarajyasvah sitamocanadhorani ॥ 82 ॥

bhavyabhalah samunnasah kiritankitamastakah ।
bhavabdhitarano bodho dhanamanavilaksanah ॥ 83 ॥

bhuribhrdbhavyasankalpo bhutesatma vibodhanah ।
bhaktacatakameghardro medhavi vardhitasrutih ॥ 84 ॥

bhayaniskasano’jeyo nirjarasaprapurakah ।
bhavasaro bhavasaro bhaktasarvasvaraksakah ॥ 85 ॥

bhargavaujah samutkarso ravanasvasrmohanah ।
bharatanyastarajyasrirjanakisukhasagarah ॥ 86 ॥

mithilesvarajamata janakihrdayesvarah ।
matrbhakto hyanantasrih pitrsandistakarmakrt ॥ 87 ॥

maryadapurusah santah syamo nirajalocanah ।
meghavarno visalaksah saravarsavabhisanah ॥ 88 ॥

mantravidgadhijadisto gautamasramapavanah ।
madhuro’mandagah sattvah sattviko mrdulo bali ॥ 89 ॥

mandasmitamukho’lubdho visramah sumanoharah ।
manavendrah sabhasajjo ghanagambhiragarjanah ॥ 90 ॥

maithilimohano mani garvaghnah punyaposanah ।
madhujo madhurakaro madhuvanmadhurananah ॥ 91 ॥

mahakarma viradhaghno vighnasantirarindamah ।
marmasparsi navonmesah ksatriyah purusottamah ॥ 92 ॥

maricavancito bharyapriyakrtpranayotkatah ।
mahatyagi ratharudhah padagami bahusrutah ॥ 93 ॥

mahavego mahaviryo viro matalisarathih ।
makhatrata sadacari harakarmukabhanjanah ॥ 94 ॥

mahaprayasah pramanyagrahi sarvasvadayakah ।
munivighnantakah sastri sapasambhrantalocanah ॥ 95 ॥

malahari kalavijno manojnah paramarthavit ।
mitahari sahisnurbhupalakah paraviraha ॥ 96 ॥

matrsnehi sutasnehi snigdhangah snigdhadarsanah ।
matrpitrpadasparsi asmasparsi manogatah ॥ 97 ॥

mrdusparsa isusparsi sitasammitavigrahah ।
matrpramodano japyo vanaprasthah pragalbhadhih ॥ 98 ॥

yajnasamraksanah saksi adharo vedavinnrpah ।
yojanacaturah svami dirghanvesi subahuha ॥ 99 ॥

yugendro bharatadarsah suksmadarsi rjusvanah ।
yadrcchalabhalaghvasi mantrarasmiprabhakarah ॥ 100 ॥

yajnahutanrpavrndo rksavanarasevitah ।
yajnadatto yajnakarta yajnavetta yasomayah ॥ 101 ॥

yatendriyo yati yukto rajayogi harapriyah ।
raghavo ravivamsadhyo ramacandro’rimardanah ॥ 1 0 2 ॥

rucirascirasandheyah sangharsajno naresvarah ।
rucirasmitasobhadyo drdhorasko mahabhujah ॥ 103 ॥

rajyahinah puratyagi baspasankulalocanah ।
rsisammanitah simaparino rajasattamah ॥ 104 ॥

ramo dasarathih sreyan paramatmasamo bhuvi ।
lankesaksobhano dhanyascetohari svayandhanah ॥ 105 ॥

lavanyakhanirakhyatah pramukhah ksatraraksanah ।
lankapatibhayodrekah suputro vimalantarah ॥ 106 ॥

viveki komalah kantah ksamavan duritantakah ।
vanavasi sukhatyagi sukhakrtsundaro vasi ॥ 107 ॥

viragi gauravo dhirah suro raksasaghatakah ।
vardhisnurvijayi prajno rahasyajno vimarsavit ॥ 108 ॥

valmikipratibhasrotah sadhukarma satam gatih ।
vinayi nyayavijnata prajaranjanadharmavit ॥ 109 ॥

vimalo matimanneta netranandapradayakah ।
vinito vrddhasaujanyo vrksabhit cetasa rjuh ॥ 110 ॥

vatsalo mitrahrnmodah sugrivahitakrdvibhuh ।
valinirdalano’sahyo rksasahyo mahamatih ॥ 111 ॥

See Also  Sri Subrahmanya Trishati Namavali 2 In Odia

vrksalinganalilavinmunimoksapatuh sudhih ।
varenyah paramodyogo nigrahi ciravigrahi ॥ 112 ॥

vasavopamasamarthyo jyasanghatogranihsvanah ।
visvamitraparamrstah purno balasamayutah ॥ 113 ॥

vaidehipranasantosah saranagatavatsalah ।
vinamrah svabhimanarhah parnasalasamasritah ॥ 114 ॥

vrttagandah subhradanti samabhrudvayasobhitah ।
vikasatpankajabhasyah premadrstih sulocanah ॥ 115 ॥

vaisnavo narasardulo bhagavan bhaktaraksanah ।
vasisthapriyasisyascitsvarupascetanatmakah ॥ 116 ॥

vividhapatparakranto vanarotkarsakaranah ।
vitaragi sarmadayi munimantavyasadhanah ॥ 117 ॥

virahi harasankalpo harsotphullavarananah ।
vrttijno vyavaharajnah ksemakari prdhuprabhah ॥ 118 ॥

viprapremi vanakrantah phalabhuk phaladayakah ।
vipanmitram mahamantrah saktiyukto jatadharah ॥ 119 ॥

vyayamavyayatakaro vidam visramasambhavah ।
vanyamanavakalyanah kulacaravicaksanah ॥ 120 ॥

vipaksorahpraharajnascapadharibahukrtah ।
vipallanghi ghanasyamo ghorakrdraksasasahah ॥ 121 ॥

vamankasrayinisitamukhadarsanatatparah ।
vividhasramasampujyah sarabhangakrtadarah ॥ 122 ॥

visnucapadharah ksatro dhanurdharasiromanih ।
vanagami padatyagi padacari vratasthitah ॥ 123 ॥

vijitaso mahaviro daksinyanavanirjharah ।
visnutejom’sasambhutah satyapremi drdhavratah ॥ 124 ॥

vanararamado namro mrdubhasi mahamanah ।
satruha vighnahanta sallokasammanatatparah ॥ 125 ॥

satrughnagrajanih sriman sagaradarapujakah ।
sokakarta sokaharta silavan hrdayangamah ॥ 126 ॥

subhakrcchubhasankalpah krtanto drdhasangarah ।
sokahanta visesarhah sesasangatajivanah ॥ 127 ॥ ।
satrujitsarvakalyano mohajitsarvamangalah ।
sambukavadhako’bhisto yugadharmagrahi yamah ॥ 128 ॥

saktiman ranamedhavi sresthah samarthyasamyutah ।
sivasvah sivacaitanyah sivatma sivabodhanah ॥ 129 ॥

sabaribhavanamugdhah sarvamardavasundarah ।
sami dami samasinah karmayogi susadhakah ॥ 130 ॥

sakabhuk ksepanastrajno nyayarupo nrnam varah ।
sunyasramah sunyamanah latapadapaprcchakah ॥ 131 ॥

sapoktirahitodgaro nirmalo namapavanah ।
suddhantahkaranah prestho niskalanko’vikampanah ॥ 132 ॥

sreyaskarah prdhuskandho bandhanasih surarcitah ।
sraddheyah silasampannah sujanah sajjanantikah ॥ 133 ॥

sramikah srantavaidehivisramah srutiparagah ।
sraddhalurnitisiddhanti sabhyah samanyavatsalah ॥ 134 ॥

sumitrasutasevarthi bharatadistavaibhavah ।
sadhyah svadhyayavijneyah sabdapalah paratparah ॥ 135 ॥

sanjivano jivasakha dhanurvidyavisaradah ।
suksmabuddhirmahatejah anasaktah priyavahah ॥ 136 ॥

siddhah sarvangasampurnah karunyardrapayonidhih ।
susilah sivacittajnah sivadhyeyah sivaspadah ॥ 137 ॥

samadarsi dhanurbhangi samsayocchedanah sucih ।
satyavadi karyavahascaitanyah susamahitah ॥ 138 ॥

sanmitro vayuputreso vibhisanakrtanatih ।
sagunah sarvatha”ramo nirdvandvah satyamasthitah ॥ 139 ॥

samakrddandaviddandi kodandi candavikramah ।
sadhuksemo ranavesi ranakarta dayarnavah ॥ 140 ॥

sattvamurtih paranjyotih jyesthaputro niramayah ।
svakiyabhyantaravisto’vikari nabhasandrsah ॥ 141 ॥

saralah sarasarvasvah satam sankalpasaurabhah ।
surasanghasamuddharta cakravarti mahipatih ॥ 142 ॥

sujnah svabhavavijnani titiksuh satrutapanah ।
samadhisthah sastrasajjah pitrajnapalanapriyah ॥ 143 ॥

samakarnah suvakyajno gandharekhitabhalakah ।
skandhasthapitatuniro dhanurdharanadhorani ॥ 144 ॥

sarvasiddhisamaveso viraveso ripuksayah ।
sankalpasadhako’klisto ghorasuravimardanah ॥ 145 ॥

samudraparago jeta jitakrodho janapriyah ।
samskrtah susamah syamah samutkrantah sada sucih ॥ 146 ॥

saddharmaprerako dharmo dharmasamraksanotsukah ।
bhayaniskasane nah sa sambhavetpunaratmani ॥ 147 ॥

॥ iti srianantasuta sridivakaraviracitam
sriramasahasranamastotram sampurnam ॥

– Chant Stotra in Other Languages -1000 Names of Rama:
1000 Names of Srirama – Sahasranama Stotram in Sanskrit – English – BengaliGujaratiKannadaMalayalamOdiaTeluguTamil