108 Names Of Hanuman 6 In Sanskrit

॥ Hanumada Ashtottarashata Namavali 6 Sanskrit Lyrics ॥

॥ श्रीहनुमदाष्टोत्तरशतनामावली ६ ॥
ॐ अञ्जनीगर्भसम्भूताय नमः ।
ॐ वायुपुत्राय नमः ।
ॐ चिरञ्जीविने नमः ।
ॐ महाबलाय नमः ।
ॐ कर्णकुण्डलाय नमः ।
ॐ ब्रह्मचारिणे नमः ।
ॐ ग्रामवासिने नमः ।
ॐ पिङ्गकेशाय नमः ।
ॐ रामदूताय नमः ।
ॐ सुग्रीवकार्यकर्त्रे नमः ॥ १० ॥

ॐ बालीनिग्रहकारकाय नमः ।
ॐ रुद्रावताराय नमः ।
ॐ हनुमते नमः ।
ॐ सुग्रीवप्रियसेवकाय नमः ।
ॐ सागरक्रमणाय नमः ।
ॐ सीताशोकनिवारणाय नमः ।
ॐ छायाग्राहीनिहन्त्रे नमः ।
ॐ पर्वताधिश्रिताय नमः ।
ॐ प्रमाथाय नमः ।
ॐ वनभङ्गाय नमः ॥ २० ॥

ॐ महाबलपराक्रमाय नमः ।
ॐ महायोद्ध्रे नमः ।
ॐ धीराय नमः ।
ॐ सर्वासुरमहोद्यताय नमः ।
ॐ अग्निसूक्तोक्तचारिणे नमः ।
ॐ भीमगर्वविनाशाय नमः ।
ॐ शिवलिङ्गप्रतिष्ठात्रे नमः ।
ॐ अनघाय नमः ।
ॐ कार्यसाधकाय नमः ।
ॐ वज्राङ्गाय नमः ॥ ३० ॥

ॐ भास्करग्रासाय नमः ।
ॐ ब्रह्मादिसुरवन्दिताय नमः ।
ॐ कार्यकर्त्रे नमः ।
ॐ कार्यार्थिने नमः ।
ॐ दानवान्तकाय नमः ।
ॐ अग्रविद्यानां पण्डिताय नमः ।
ॐ वनमालिने नमः ।
ॐ असुरान्तकाय नमः ।
ॐ वज्रकायाय नमः ।
ॐ महावीराय नमः ।
ॐ रणाङ्गणचराय नमः ॥ ४० ॥

See Also  Eka Mukha Hanumath Kavacham In Odia

ॐ अक्षासुरनिहन्त्रे नमः ।
ॐ जम्बुमालीविदारणाय नमः ।
ॐ इन्द्रजीद्गर्वसंहर्त्रे नमः ।
ॐ मन्त्रीनन्दनघातकाय नमः ।
ॐ सौमित्रिप्राणदाय नमः ।
ॐ सर्ववानररक्षकाय नमः ।
ॐ सञ्जीवननगोद्वाहिने नमः ।
ॐ कपिराजाय नमः ।
ॐ कालनिधये नमः ।
ॐ दधिमुखादिगर्वसंहर्त्रे नमः ॥ ५० ॥

ॐ धूम्रविदारणाय नमः ।
ॐ अहिरावणहन्त्रे नमः ।
ॐ दोर्दण्डशोभिताय नमः ।
ॐ गरलागर्वहरणाय नमः ।
ॐ लङ्काप्रासादभञ्जकाय नमः ।
ॐ मारुतये नमः ।
ॐ अञ्जनीवाक्यसाधाकाय नमः ।
ॐ लोकधारिणे नमः ।
ॐ लोककर्त्रे नमः ।
ॐ लोकदाय नमः ॥ ६० ॥

ॐ लोकवन्दिताय नमः ।
ॐ दशास्यगर्वहन्त्रे नमः ।
ॐ फाल्गुनभञ्जकाय नमः ।
ॐ किरीटीकार्यकर्त्रे नमः ।
ॐ दुष्टदुर्जयखण्डनाय नमः ।
ॐ वीर्यकर्त्रे नमः ।
ॐ वीर्यवर्याय नमः ।
ॐ बालपराक्रमाय नमः ।
ॐ रामेष्टाय नमः ।
ॐ भीमकर्मणे नमः ॥ ७० ॥

ॐ भीमकार्यप्रसाधकाय नमः ।
ॐ विरोधिवीराय नमः ।
ॐ मोहनाशिने नमः ।
ॐ ब्रह्ममन्त्रिणे नमः ।
ॐ सर्वकार्याणां सहायकाय नमः ।
ॐ रुद्ररूपीमहेश्वराय नमः ।
ॐ मृतवानरसञ्जीविने नमः ।
ॐ मकरीशापखण्डनाय नमः ।
ॐ अर्जुनध्वजवासिने नमः ।
ॐ रामप्रीतिकराय नमः ॥ ८० ॥

See Also  1000 Names Of Sri Subrahmanya Sahasranamavali Stotram In Sanskrit

ॐ रामसेविने नमः ।
ॐ कालमेघान्तकाय नमः ।
ॐ लङ्कानिग्रहकारिणे नमः ।
ॐ सीतान्वेषणतत्पराय नमः ।
ॐ सुग्रीवसारथये नमः ।
ॐ शूराय नमः ।
ॐ कुम्भकर्णकृतान्तकाय नमः ।
ॐ कामरूपिणे नमः ।
ॐ कपीन्द्राय नमः ।
ॐ पिङ्गाक्षाय नमः ॥ ९० ॥

ॐ कपिनायकाय नमः ।
ॐ पुत्रस्थापनकर्त्रे नमः ।
ॐ बलवते नमः ।
ॐ मारुतात्मजाय नमः ।
ॐ रामभक्ताय नमः ।
ॐ सदाचारिणे नमः ।
ॐ युवानविक्रमोर्जिताय नमः ।
ॐ मतिमते नमः ।
ॐ तुलाधारपावनाय नमः ।
ॐ प्रवीणाय नमः ॥ १०० ॥

ॐ पापसंहारकाय नमः ।
ॐ गुणाढ्याय नमः ।
ॐ नरवन्दिताय नमः ।
ॐ दुष्टदानवसंहारिणे नमः ।
ॐ महायोगिने नमः ।
ॐ महोदराय नमः ।
ॐ रामसन्मुखाय नमः ।
ॐ रामपूजकाय नमः ॥ १०८ ॥

– Chant Stotra in Other Languages –

108 Names of Sri Hanuman 6 » Sri Anjaneya Ashtottara Shatanamavali in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  1000 Names Of Sri Lalita In Tamil