108 Names Of Sri Harihara In Sanskrit

॥ Sri Harihara Ashtottara Shatanamavali Sanskrit Lyrics ॥

॥ श्री हरिहर अष्टोत्तर शतनामावली ॥
ओं गोविन्दाय नमः ।
ओं माधवाय नमः ।
ओं मुकुन्दाय नमः ।
ओं हरये नमः ।
ओं मुरारये नमः ।
ओं शम्भवे नमः ।
ओं शिवाय नमः ।
ओं ईशाय नमः ।
ओं शशिशेखराय नमः ॥ ९ ॥

ओं शूलपाणये नमः ।
ओं दामोदराय नमः ।
ओं अच्युताय नमः ।
ओं जनार्दनाय नमः ।
ओं वासुदेवाय नमः ।
ओं गङ्गाधराय नमः ।
ओं अन्धकरिपवे नमः ।
ओं हराय नमः ।
ओं नीलकण्ठाय नमः ॥ १८ ॥

ओं वैकुण्ठाय नमः ।
ओं कैटभरिपवे नमः ।
ओं कमठाय नमः ।
ओं अब्जपाणये नमः ।
ओं भूतेशाय नमः ।
ओं खण्डपरशवे नमः ।
ओं मृडाय नमः ।
ओं चण्डिकेशाय नमः ।
ओं विष्णवे नमः ॥ १८ ॥

ओं नृसिंहाय नमः ।
ओं मधुसूदनाय नमः ।
ओं चक्रपाणये नमः ।
ओं गौरीपतये नमः ।
ओं गिरिशाय नमः ।
ओं शङ्कराय नमः ।
ओं चन्द्रचूडाय नमः ।
ओं नारायणाय नमः ।
ओं असुरनिबर्हणाय नमः ॥ ३६ ॥

See Also  Vedasara Shiva Stava (Shankaraachaarya Virachito) In Telugu

ओं शार्ङ्गपाणये नमः ।
ओं मृत्युञ्जयाय नमः ।
ओं उग्राय नमः ।
ओं विषमेक्षणाय नमः ।
ओं कामशत्रवे नमः ।
ओं श्रीकान्ताय नमः ।
ओं पीतवसनाय नमः ।
ओं अम्बुदनीलाय नमः ।
ओं शौरये नमः ॥ ४५ ॥

ओं ईशानाय नमः ।
ओं कृत्तिवसनाय नमः ।
ओं त्रिदशैकनाथाय नमः ।
ओं लक्ष्मीपतये नमः ।
ओं मधुरिपवे नमः ।
ओं पुरुषोत्तमाय नमः ।
ओं आद्याय नमः ।
ओं श्रीकण्ठाय नमः ।
ओं दिग्वसनाय नमः ॥ ५४ ॥

ओं शान्ताय नमः ।
ओं पिनाकपाणये नमः ।
ओं आनन्दकन्दाय नमः ।
ओं धरणीधराय नमः ।
ओं पद्मनाभाय नमः ।
ओं सर्वेश्वराय नमः ।
ओं त्रिपुरसूदनाय नमः ।
ओं देवदेवाय नमः ।
ओं ब्रह्मण्यदेवाय नमः ॥ ६३ ॥

ओं गरुडध्वजाय नमः ।
ओं शङ्खपाणये नमः ।
ओं त्र्यक्षाय नमः ।
ओं उरगाभरणाय नमः ।
ओं बालमृगाङ्कमौलिने नमः ।
ओं श्रीरामाय नमः ।
ओं राघवाय नमः ।
ओं रमेश्वराय नमः ।
ओं रावणारये नमः ॥ ७२ ॥

See Also  1000 Names Of Shiva In Gujarati

ओं भूतेशाय नमः ।
ओं मन्मथरिपवे नमः ।
ओं प्रमथाधिनाथाय नमः ।
ओं चाणूरमर्दनाय नमः ।
ओं हृषीकपतये नमः ।
ओं मुरारये नमः ।
ओं शूलिने नमः ।
ओं गिरीशाय नमः ।
ओं रजनीशकलावतंसाय नमः ॥ ८१ ॥

ओं कंसप्रणाशनाय नमः ।
ओं सनातनाय नमः ।
ओं केशिनाशाय नमः ।
ओं भर्गाय नमः ।
ओं त्रिनेत्राय नमः ।
ओं भवाय नमः ।
ओं भूतपतये नमः ।
ओं पुरारये नमः ।
ओं गोपीपतये नमः ॥ ९० ॥

ओं यदुपतये नमः ।
ओं वसुदेवसूनवे नमः ।
ओं कर्पूरगौराय नमः ।
ओं वृषभध्वजाय नमः ।
ओं फालनेत्राय नमः ।
ओं गोवर्धनोद्धरणाय नमः ।
ओं धर्मधुरीणाय नमः ।
ओं गोपाय नमः ।
ओं स्थाणवे नमः ॥ ९९ ॥

ओं त्रिलोचनाय नमः ।
ओं पिनाकधराय नमः ।
ओं स्मरारये नमः ।
ओं कृष्णाय नमः ।
ओं अनिरुद्धाय नमः ।
ओं कमलाकराय नमः ।
ओं कल्मषारये नमः ।
ओं विश्वेश्वराय नमः ।
ओं त्रिपथगार्द्रजटाकलापायै नमः ॥ १०८ ॥

See Also  1000 Names Of Sri Gopala – Sahasranama Stotram In Telugu

– Chant Stotra in Other Languages –

108 Names of Sri Harihara / Sri Harihara Ashtottarshat Naamavali in Sanskrit – EnglishKannadaTeluguTamil