108 Names Of Sri Sai Sakara In English

॥ Sri Sai Sakara Ashtottara Shatanamavali English Lyrics ॥

॥ śrī sayi sakara astōttaraśatanamavalih ॥
ōṁ śrīsayi sadguruvē namaḥ
ōṁ śrīsayi sakōrivasinē namaḥ
ōṁ śrīsayi sadhananisthaya namaḥ
ōṁ śrīsayi sanmargadarśinē namaḥ
ōṁ śrīsayi sakaladēvata svarūpaẏa namaḥ
ōṁ śrīsayi suvarnaya namaḥ
ōṁ śrīsayi sammōhanaya namaḥ
ōṁ śrīsayi samaśrita nimbavr̥ksaya namaḥ
ōṁ śrīsayi samuddhartrē namaḥ
ōṁ śrīsayi satpurusaya namaḥ ॥ 10 ॥

ōṁ śrīsayi satparayanaya namaḥ
ōṁ śrīsayi saṁsthanadhīśaya namaḥ
ōṁ śrīsayi saksat daksinamūrtayē namaḥ
ōṁ śrīsayi sakarōpasana priyaya namaḥ
ōṁ śrīsayi svatmaramaya namaḥ
ōṁ śrīsayi svatmanandaya namaḥ
ōṁ śrīsayi sanatanaya namaḥ
ōṁ śrīsayi sūksmaya namaḥ
ōṁ śrīsayi sakaladōsaharaya namaḥ
ōṁ śrīsayi sugunaya namaḥ ॥ 20 ॥

ōṁ śrīsayi sulōcanaya namaḥ
ōṁ śrīsayi sanatana dharmasaṁsthapanaya namaḥ
ōṁ śrīsayi sadhusēvitaya namaḥ
ōṁ śrīsayi sadhupuṅgavaya namaḥ
ōṁ śrīsayi satsantana varapradaya namaḥ
ōṁ śrīsayi satsaṅkalpaya namaḥ
ōṁ śrīsayi satkarma nirataya namaḥ
ōṁ śrīsayi surasēvitaya namaḥ
ōṁ śrīsayi subrahmanyaya namaḥ
ōṁ śrīsayi sūryacandragnirūpaya namaḥ ॥ 30 ॥

See Also  1000 Names Of Sri Gayatri – Sahasranamavali 2 Stotram In Bengali

ōṁ śrīsayi svayaṁmahalaksmī rūpadarśitē namaḥ
ōṁ śrīsayi sahasraditya saṅkaśaya namaḥ
ōṁ śrīsayi sambasadaśivaya namaḥ
ōṁ śrīsayi sadardra cintayanamaḥ
ōṁ śrīsayi samadhi samadhanapradaya namaḥ
ōṁ śrīsayi saśarīradarśinē namaḥ
ōṁ śrīsayi sadaśrayaya namaḥ
ōṁ śrīsayi sadanandarūpaya namaḥ
ōṁ śrīsayi sadatmanē namaḥ
ōṁ śrīsayi sada ramanamajapasaktaya namaḥ ॥ 40 ॥

ōṁ śrīsayi sadaśantaya namaḥ
ōṁ śrīsayi sada hanumadrūpadarśanaya namaḥ
ōṁ śrīsayi sada manasika namasmarana tatparaya namaḥ
ōṁ śrīsayi sada visnu sahasranama śravanasantustaya namaḥ
ōṁ śrīsayi samaradhana tatparaẏa namaḥ
ōṁ śrīsayi samarasa bhava pravartakaya namaḥ
ōṁ śrīsayi samayacara tatparaya namaḥ
ōṁ śrīsayi samadarśitaya namaḥ
ōṁ śrīsayi sarvapūjyaya namaḥ
ōṁ śrīsayi sarvalōka śaranẏaya namaḥ ॥ 50 ॥

ōṁ śrīsayi sarvalōka mahēśvaraya namaḥ
ōṁ śrīsayi sarvantaryaminē namaḥ
ōṁ śrīsayi sarvaśaktimūrtayē namaḥ
ōṁ śrīsayi sakala atmarūpaya namaḥ
ōṁ śrīsayi sarvarūpinē namaḥ
ōṁ śrīsayi sarvadharaya namaḥ
ōṁ śrīsayi sarvavēdaya namaḥ
ōṁ śrīsayi sarvasiddhikaraya namaḥ
ōṁ śrīsayi sarvakarmavivarjitaya namaḥ
ōṁ śrīsayi sarva kamyarthadatrē namaḥ ॥ 60 ॥

ōṁ śrīsayi sarvamaṅgalakaraya namaḥ
ōṁ śrīsayi sarvamantraphalapradaẏa namaḥ
ōṁ śrīsayi sarvalōkaśaranẏaya namaḥ
ōṁ śrīsayi sarvaraksasvarūpaya namaḥ
ōṁ śrīsayi sarva ajñanaharaẏa namaḥ
ōṁ śrīsayi sakala jīvasvarūpaya namaḥ
ōṁ śrīsayi sarvabhūtatmanē namaḥ
ōṁ śrīsayi sarvagrahadōsaharaya namaḥ
ōṁ śrīsayi sarvavastu svarūpaya namaḥ
ōṁ śrīsayi sarvavidya viśaradaya namaḥ ॥ 70 ॥

See Also  1000 Names Of Sri Garuda – Sahasranama Stotram In Bengali

ōṁ śrīsayi sarvamatr̥ svarūpaya namaḥ
ōṁ śrīsayi sakala yōgisvarūpaya namaḥ
ōṁ śrīsayi sarvasaksībhūtaya namaḥ
ōṁ śrīsayi sarvaśrēyaskaraya namaḥ
ōṁ śrīsayi sarva r̥na vimuktaya namaḥ
ōṁ śrīsayi sarvatō bhadravasinē namaḥ
ōṁ śrīsayi sarvada mr̥tyuñjayaya namaḥ
ōṁ śrīsayi sakala dharmaprabōdhakaya namaḥ
ōṁ śrīsayi sakalaśrayaẏa namaḥ
ōṁ śrīsayi sakaladēvata svarūpaya namaḥ ॥ 80 ॥

ōṁ śrīsayi sakala papaharaya namaḥ
ōṁ śrīsayi sakala sadhu svarūpaya namaḥ
ōṁ śrīsayi sakala manava hr̥dayantarvasinē namaḥ
ōṁ śrīsayi sakala vyadhi nivaranaya namaḥ
ōṁ śrīsayi sarvada vibhūdhi pradatrē namaḥ
ōṁ śrīsayi sahasra śīrsa mūrtayē namaḥ
ōṁ śrīsayi sahasra bahavē namaḥ
ōṁ śrīsayi samasta jagadadharaya namaḥ
ōṁ śrīsayi samasta kalyana kartrē namaḥ
ōṁ śrīsayi sanmarga sthapana vrataya namaḥ ॥ 90 ॥

ōṁ śrīsayi sanyasa yōga yuktatmanē namaḥ
ōṁ śrīsayi samasta bhakta sukhadaya namaḥ
ōṁ śrīsayi saṁsara sarvaduḥkha ksayakaraya namaḥ
ōṁ śrīsayi saṁsara bhayanaśanaya namaḥ
ōṁ śrīsayi sapta vyasana dūraya namaḥ
ōṁ śrīsayi satya parakramaya namaḥ
ōṁ śrīsayi satyavacē namaḥ
ōṁ śrīsayi satyapradaya namaḥ
ōṁ śrīsayi satsaṅkalpaya namaḥ
ōṁ śrīsayi satyadharma parayanaya namaḥ ॥ 100 ॥

See Also  Goddess Durga Devi Sahasranamam In English

ōṁ śrīsayi satyanarayanaya namaḥ
ōṁ śrīsayi satya tattva prabōdhakaya namaḥ
ōṁ śrīsayi satya dr̥stē namaḥ
ōṁ śrīsayi satyananda svarūpinē namaḥ
ōṁ śrīsayi satyanvēsana tatparaya namaḥ
ōṁ śrīsayi satyavrataya namaḥ
ōṁ śrīsayi svami ayyappa rūpadarśitē namaḥ
ōṁ śrīsayi sarvabharanalaṅkr̥taya namaḥ ॥ 108 ॥

॥ – Chant Stotras in other Languages –


Sri sai-sakara Ashtottarshat Naamavali in Sanskrit – English –  KannadaTeluguTamil