108 Names Of Sri Tara In Sanskrit

॥ 108 Names of Sri Tara Sanskrit Lyrics ॥

॥ श्री ताराम्बा अष्टोत्तरशतनामावली ॥
ओं तारिण्यै नमः ।
ओं तरलायै नमः ।
ओं तन्व्यै नमः ।
ओं तारायै नमः ।
ओं तरुणवल्लर्यै नमः ।
ओं ताररूपायै नमः ।
ओं तर्यै नमः ।
ओं श्यामायै नमः ।
ओं तनुक्षीणपयोधरायै नमः ॥ ९ ॥

ओं तुरीयायै नमः ।
ओं तरुणायै नमः ।
ओं तीव्रगमनायै नमः ।
ओं नीलवाहिन्यै नमः ।
ओं उग्रतारायै नमः ।
ओं जयायै नमः ।
ओं चण्ड्यै नमः ।
ओं श्रीमदेकजटाशिरायै नमः ।
ओं तरुण्यै नमः ॥ १८ ॥

ओं शांभव्यै नमः ।
ओं छिन्नफालायै नमः ।
ओं भद्रदायिन्यै नमः ।
ओं उग्रायै नमः ।
ओं उग्रप्रभायै नमः ।
ओं नीलायै नमः ।
ओं कृष्णायै नमः ।
ओं नीलसरस्वत्यै नमः ।
ओं द्वितीयायै नमः ॥ १८ ॥

ओं शोभनायै नमः ।
ओं नित्यायै नमः ।
ओं नवीनायै नमः ।
ओं नित्यभीषणायै नमः ।
ओं चण्डिकायै नमः ।
ओं विजयाराध्यायै नमः ।
ओं देव्यै नमः ।
ओं गगनवाहिन्यै नमः ।
ओं अट्टहासायै नमः ॥ ३६ ॥

See Also  108 Names Of Tejinivaneshvara – Ashtottara Shatanamavali In Odia

ओं करालास्यायै नमः ।
ओं चरास्यायै नमः ।
ओं ईशपूजितायै नमः ।
ओं सगुणायै नमः ।
ओं असगुणायै नमः ।
ओं आराध्यायै नमः ।
ओं हरीन्द्रादिप्रपूजितायै नमः ।
ओं रक्तप्रियायै नमः ।
ओं रक्ताक्ष्यै नमः ॥ ४५ ॥

ओं रुधिरास्यविभूषितायै नमः ।
ओं बलिप्रियायै नमः ।
ओं बलिरतायै नमः ।
ओं दुर्गायै नमः ।
ओं बलवत्यै नमः ।
ओं बलायै नमः ।
ओं बलप्रियायै नमः ।
ओं बलरत्यै नमः ।
ओं बलरामप्रपूजितायै नमः ॥ ५४ ॥

ओं अर्धकेशेश्वर्यै नमः ।
ओं केशायै नमः ।
ओं केशवायै नमः ।
ओं स्रग्विभूषितायै नमः ।
ओं पद्ममालायै नमः ।
ओं पद्माक्ष्यै नमः ।
ओं कामाख्यायै नमः ।
ओं गिरिनन्दिन्यै नमः ।
ओं दक्षिणायै नमः ॥ ६३ ॥

ओं दक्षायै नमः ।
ओं दक्षजायै नमः ।
ओं दक्षिणेरतायै नमः ।
ओं वज्रपुष्पप्रियायै नमः ।
ओं रक्तप्रियायै नमः ।
ओं कुसुमभूषितायै नमः ।
ओं माहेश्वर्यै नमः ।
ओं महादेवप्रियायै नमः ।
ओं पन्नगभूषितायै नमः ॥ ७२ ॥

See Also  1000 Names Of Sri Adi Varahi – Sahasranama Stotram In Bengali

ओं इडायै नमः ।
ओं पिङ्गलायै नमः ।
ओं सुषुम्नाप्राणरूपिण्यै नमः ।
ओं गान्धार्यै नमः ।
ओं पञ्चम्यै नमः ।
ओं पञ्चाननादिपरिपूजितायै नमः ।
ओं तथ्यविद्यायै नमः ।
ओं तथ्यरूपायै नमः ।
ओं तथ्यमार्गानुसारिण्यै नमः ॥ ८१ ॥

ओं तत्त्वरूपायै नमः ।
ओं तत्त्वप्रियायै नमः ।
ओं तत्त्वज्ञानात्मिकायै नमः ।
ओं अनघायै नमः ।
ओं ताण्डवाचारसन्तुष्टायै नमः ।
ओं ताण्डवप्रियकारिण्यै नमः ।
ओं तालनादरतायै नमः ।
ओं क्रूरतापिन्यै नमः ।
ओं तरणिप्रभायै नमः ॥ ९० ॥

ओं त्रपायुक्तायै नमः ।
ओं त्रपामुक्तायै नमः ।
ओं तर्पितायै नमः ।
ओं तृप्तिकारिण्यै नमः ।
ओं तारुण्यभावसन्तुष्टायै नमः ।
ओं शक्तिभक्तानुरागिण्यै नमः ।
ओं शिवासक्तायै नमः ।
ओं शिवरत्यै नमः ।
ओं शिवभक्तिपरायणायै नमः ॥ ९९ ॥

ओं ताम्रद्युत्यै नमः ।
ओं ताम्ररागायै नमः ।
ओं ताम्रपात्रप्रभोजिन्यै नमः ।
ओं बलभद्रप्रेमरतायै नमः ।
ओं बलिभुजे नमः ।
ओं बलिकल्पन्यै नमः ।
ओं रामप्रियायै नमः ।
ओं रामशक्त्यै नमः ।
ओं रामरूपानुकारिणी नमः ॥ १०८ ॥

See Also  Sri Shodashi Shatanama Stotram In Kannada

– Chant Stotra in Other Languages –

Durga Slokam » Sri Tara Ashtottara Shatanama Stotram » 108 Names of Sri Tara Lyrics in English » Kannada » Telugu » Tamil