108 Names Of Vishwakarma In English – Biswakarma Names

Lord Vishvakarma / Biswakarma Puja is an important festival and celebrated in Bengal, Orissa and other parts of eastern India. Vishwakarma Day also known as Vishwakarma Jayanti or Vishwakarma Puja or Biswakarma Puja or Biswa Karma. It is dedicated to Biswakarma, the divine architect of the universe in Hinduism. Vishwakarma Puja falls on the last day of the month of Bengali Bhadra, also known as Bhadra Sankranti or Kanya Sankranti. Below are the 108 names of Biswakarma in English.

॥ Sri Vishvakarma Ashtottara Shatanamavali English Lyrics ॥

॥ visvakarmastottarasatanamavalih ॥

Om visvakarmane namah ।
Om visvatmane namah ।
Om visvasmyai namah ।
Om visvadharaya namah ।
Om visvadharmaya namah ।
Om viraje namah ।
Om visvesvaraya namah ।
Om visnave namah ।
Om visvadharaya namah ।
Om visvakaraya namah ॥ 10 ॥

Om vastospataye namah ।
Om visvambharaya namah ।
Om varmine namah ।
Om varadaya namah ।
Om visvesadhipataye namah ।
Om vitalaya namah ।
Om visabhuje namah ।
Om visvavyapine namah ।
Om devaya namah ।
Om dharmine namah ॥ 20 ॥

See Also  Unai Padum Thozhil Antri Veru Illai In English

Om dhīraya namah ।
Om dharaya namah ।
Om paratmane namah ।
Om purusaya namah ।
Om dharmatmane namah ।
Om svetangaya namah ।
Om svetavastraya namah ।
Om hamsavahanaya namah ।
Om trigunatmane namah ।
Om satyatmane namah ॥ 30 ॥

Om gunavallabhaya namah ।
Om bhukalpaya namah ।
Om bhulokaya namah ।
Om bhuvarlokaya namah ।
Om caturbhujaya namah ।
Om visvarupaya namah ।
Om visvavyapakaya namah ।
Om anantaya namah ।
Om antaya namah ।
Om ahmane namah ।
Om atalaya namah ॥ 40 ॥

Om adyatmane namah ।
Om anantamukhaya namah ।
Om anantabhujaya namah ।
Om anantacaksuse namah ।
Om anantakalpaya namah ।
Om anantasaktibhrte namah ।
Om atisuksmaya namah ।
Om trinetraya namah ।
Om kambidharaya namah ।
Om jnanamudraya namah ॥ 50 ॥

Om sutratmane namah ।
Om sutradharaya namah ।
Om maharlokaya namah ।
Om janalokaya namah ।
Om tapolokaya namah ।
Om satyalokaya namah ।
Om sutalaya namah ।
Om talatalaya namah ।
Om mahatalaya namah ।
Om rasatalaya namah ॥ 60 ॥

See Also  Sri Surya Ashtakam In English

Om patalaya namah ।
Om manusapine namah ।
Om tvastre namah ।
Om devajnaya namah ।
Om purnaprabhaya namah ।
Om hrdayavasine namah ।
Om dustadamanaya namah ।
Om devadharaya namah ।
Om sthirakaraya namah ।
Om vasapatre namah ॥ 70 ॥

Om purnanandaya namah ।
Om sanandaya namah ।
Om sarvesvaraya namah ।
Om paramesvaraya namah ।
Om tejatmane namah ।
Om paramatmane namah ।
Om krtipataye namah ।
Om brhad smanya namah ।
Om brahmandaya namah ।
Om bhuvanapataye namah ॥ 80 ॥

Om tribhuvanaya namah ।
Om sanatanaya namah ।
Om sarvadaye namah ।
Om karsapanaya namah ।
Om harsaya namah ।
Om sukhakartre namah ।
Om duhkhahartre namah ।
Om nirvikalpaya namah ।
Om nirvidhaya namah ।
Om nissmaya namah ॥ 90 ॥

Om niradharaya namah ।
Om nirakaraya namah ।
Om mahadurlabhaya namah ।
Om nirmohaya namah ।
Om santimurtaye namah ।
Om santidatre namah ।
Om moksadatre namah ।
Om sthaviraya namah ।
Om suksmaya namah ।
Om nirmohaya namah ॥ 100 ॥

See Also  Sri Sharadesha Trishati Stotram In English

Om dharadharaya namah ।
Om sthitismaya namah । ??
Om visvaraksakaya namah ।
Om durlabhaya namah ।
Om svargalokaya namah ।
Om pancavaktraya namah ।
Om visvavallabhaya namah ॥ 108 ॥

iti visvakarmastottarasatanamavalih sampurna ।