Suratha Vaisya Vara Pradanam In English

॥ Suratha Vaisya Vara Pradanam English Lyrics ॥

॥ trayōdaśō:’dhyayaḥ (surathavaiśya varapradanaṁ) ॥
ōṁ r̥siruvaca ॥ 1 ॥

ētattē kathitaṁ bhūpa dēvīmahatmyamuttamam ।
ēvaṁ prabhava sa dēvī yayēdaṁ dharyatē jagat ॥ 2 ॥

vidya tathaiva kriyatē bhagavadvisnumayaya ।
taya tvamēsa vaiśyaśca tathaivanyē vivēkinaḥ ॥ 3 ॥

mōhyantē mōhitaścaiva mōhamēsyanti caparē ।
tamupaihi maharaja śaranaṁ paramēśvarīm ॥ 4 ॥

aradhita saiva nr̥naṁ bhōgasvargapavargada ॥ 5 ॥

markandēya uvaca ॥ 6 ॥

iti tasya vacaḥ śrutva surathaḥ sa naradhipaḥ ॥ 7 ॥

pranipatya mahabhagaṁ tamr̥siṁ saṁśitavratam ।
nirvinnō:’timamatvēna rajyapaharanēna ca ॥ 8 ॥

jagama sadyastapasē sa ca vaiśyō mahamunē ।
sandarśanarthamambaya nadīpulinasaṁsthitaḥ ॥ 9 ॥

sa ca vaiśyastapastēpē dēvīsūktaṁ paraṁ japan ।
tau tasminpulinē dēvyaḥ kr̥tva mūrtiṁ mahīmayīm ॥ 10 ॥

arhanaṁ cakratustasyaḥ puspadhūpagnitarpanaiḥ ।
niraharau yataharau tanmanaskau samahitau ॥ 11 ॥

dadatustau baliṁ caiva nijagatrasr̥guksitam ।
ēvaṁ samaradhayatōstribhirvarsairyatatmanōḥ ॥ 12 ॥

paritusta jagaddhatrī pratyaksaṁ praha candika ॥ 13 ॥

dēvyuvaca ॥ 14 ॥

yatprarthyatē tvaya bhūpa tvaya ca kulanandana ।
mattastatprapyataṁ sarvaṁ paritusta dadami tat ॥ 15 ॥

See Also  Nitya Sandhya Vandanam In English, Tamil, Malayalam, Kannada, Bengali

markandēya uvaca ॥ 16 ॥

tatō vavrē nr̥pō rajyamavibhraṁśyanyajanmani ।
atraiva ca nijaṁ rajyaṁ hataśatrubalaṁ balat ॥ 17 ॥

sō:’pi vaiśyastatō jñanaṁ vavrē nirvinnamanasaḥ ।
mamētyahamiti prajñaḥ saṅgavicyutikarakam ॥ 18 ॥

dēvyuvaca ॥ 19 ॥

svalpairahōbhirnr̥patē svaṁ rajyaṁ prapsyatē bhavan ॥ 20 ॥

hatva ripūnaskhalitaṁ tava tatra bhavisyati ॥ 21 ॥

mr̥taśca bhūyaḥ samprapya janma dēvadvivasvataḥ ॥ 22 ॥

savarnikō nama manurbhavanbhuvi bhavisyati ॥ 23 ॥

vaiśyavarya tvaya yaśca varō:’smattō:’bhivañchitaḥ ॥ 24 ॥

taṁ prayacchami saṁsiddhyai tava jñanaṁ bhavisyati ॥ 25 ॥

markandēya uvaca ॥ 26 ॥

iti dattva tayōrdēvī yathabhilasitaṁ varam ॥ 27 ॥

babhūvantarhita sadyō bhaktya tabhyamabhistuta ।
ēvaṁ dēvya varaṁ labdhva surathaḥ ksatriyarsabhaḥ ॥ 28 ॥

sūryajjanma samasadya savarnirbhavita manuḥ ॥ 29 ॥

। klīṁ ōṁ ॥

iti śrīmarkandēyapuranē savarnikē manvantarē dēvīmahatmyē surathavaiśyayōrvarapradanaṁ nama trayōdaśō:’dhyayaḥ ॥ 13 ॥

– Chant Stotra in Other Languages –

Sri Durga Stotram » Durga Saptasati Chapter 13 – Suratha Vaisya Vara Pradanam Lyrics in Sanskrit » Kannada » Telugu » Tamil

See Also  300 Names Of Mahashastrri Trishatanamavalih In English