Narayaniyam Pancamadasakam In English – Narayaneeyam Dasakam 5

Narayaniyam Caturthadasakam in English:

॥ narayanīyaṁ pañcamadaśakam ॥

narayanīyaṁ pañcamadaśakam (5) – viratpurusōtpattiḥ

vyaktavyaktamidaṁ na kiñcidabhavatprakprakr̥tapraksayē
mayayaṁ gunasamyaruddhavikr̥tau tvayyagatayaṁ layam ।
nō mr̥tyuśca tadamr̥taṁ ca samabhūnnahnō na ratrēḥ sthiti-
statraikastvamaśisyathaḥ kila paranandaprakaśatmana ॥ 5-1 ॥

kalaḥ karma gunaśca jīvanivaha viśvaṁ ca karyaṁ vibhō
cillīlaratimēyusi tvayi tada nirlīnatamayayuḥ ।
tēsaṁ naiva vadantyasatvamayi bhōḥ śaktyatmana tistataṁ
nō cēt kiṁ gaganaprasūnasadr̥śaṁ bhūyō bhavētsaṁbhavaḥ ॥ 5-2 ॥

ēvaṁ ca dviparardhakalavigatavīksaṁ sisr̥ksatmikaṁ
bibhranē tvayi cuksubhē tribhuvanībhavaya maya svayam ।
mayataḥ khalu kalaśaktirakhiladr̥staṁ svabhavō:’pi ca
pradurbhūya gunanvikasya vidadhustasyassahayakriyam ॥ 5-3 ॥

mayasannihitō:’pravistavapusa saksīti gītō bhavan
bhēdaistaṁ pratibiṁbatō viviśivan jīvō:’pi naivaparaḥ ।
kaladipratibōdhita:’tha bhavata sañcōdita ca svayaṁ
maya sa khalu buddhitattvamasr̥jadyō:’sau mahanucyatē ॥ 5-4 ॥

tatrasau trigunatmakō:’pi ca mahan sattvapradhanaḥ svayaṁ
jīvē:’smin khalu nirvikalpamahamityudbōdhanispadakaḥ ।
cakrē:’smin savikalpabōdhakamahantattvaṁ mahan khalvasau
sampustaṁ trigunaistamō:’tibahulaṁ visnō bhavatprēranat ॥ 5-5 ॥

sō:’haṁ ca trigunakramattrividhatamasadya vaikarikō
bhūyastaijasatamasaviti bhavannadyēna sattvatmana ।
dēvanindriyamaninō:’kr̥ta diśavatarkapaśyaśvinō
vahnīndracyutamitrakan vidhuvidhiśrīrudraśarīrakan ॥ 5-6 ॥

bhūmanmanasabuddhyahaṅkr̥timilaccittakhyavr̥tyanvitaṁ
taccantaḥkaranaṁ vibhō tava balatsattvaṁśa ēvasr̥jat ।
jatastaijasatō daśēndriyaganastattamasaṁśatpuna-
stanmatraṁ nabhasō marutpurapatē śabdō:’jani tvadbalat ॥ 5-7 ॥

See Also  Argala Stotram In English

śabdadvyōma tataḥ sasarjitha vibhō sparśaṁ tatō marutaṁ
tasmadrūpamatō mahō:’tha ca rasaṁ tōyaṁ ca gandhaṁ mahīm ।
ēvaṁ madhava pūrvapūrvakalanadadyadyadharmanvitaṁ
bhūtagramamimaṁ tvamēva bhagavan prakaśayastamasat ॥ 5-8 ॥

ētē bhūtaganastathēndriyagana dēvaśca jata pr̥thaṅ-
nō śēkurbhuvanandanirmitividhau dēvairamībhistada ।
tvaṁ nanavidhasūktibhirnutagunastattvanyamūnyaviśaṁ-
ścēstaśaktimudīrya tani ghatayan hairanyamandaṁ vyadhaḥ ॥ 5-9 ॥

andaṁ tatkhalu pūrvasr̥stasalilē:’tisthatsahasraṁ samaḥ
nirbhindannakr̥thaścaturdaśajagadrūpaṁ viradahvayam ।
sahasraiḥ karapadamūrdhanivahairniśśēsajīvatmakō
nirbhatō:’si marutpuradhipa sa maṁ trayasva sarvamayat ॥ 5-10 ॥

iti pañcamadaśakaṁ samaptam ।

– Chant Stotras in other Languages –

Narayaniyam Pancamadasakam in English –  KannadaTeluguTamil