Devi Mahatmyam Durga Saptasati Chapter 1 In English

॥ Devi Mahatmyam Durga Saptasati Chapter 1 English Lyrics ॥

॥ devi mahatmyam ॥
॥ sridurgayai namah ॥
॥ atha sridurgasaptasati ॥

॥ madhukaitabhavadho nama prathamo‌உdhyayah ॥
asya sri pradhama caritrasya brahma rsih – mahakali devata – gayatri chandah – nanda saktih – rakta dantika bijam – agnistatvam – rgvedah svarupam – sri mahakali prityardhe pradhama caritra jape viniyogah ।

dhyanam
khadgam cakra gadesucapa parigha sulam bhusundim sirah
samnkham sandadhatim karaistrinayanam sarvamngabhusavrtam ।
yam hantum madhukaibhau jalajabhustustava supte harau
nilasmadyuti masyapadadasakam seve mahakalikam ॥

om namascandikayai
om aim markandeya uvaca ॥ 1 ॥

savarnih suryatanayo yomanuh kathyate‌உstamah।
nisamaya tadutpattim vistaradgadato mama ॥ 2 ॥

mahamayanubhavena yatha manvantaradhipah
sa babhuva mahabhagah savarnistanayo raveh ॥ 3 ॥

svarocise‌உntare purvam caitravamsasamudbhavah।
suratho nama raja‌உbhut samaste ksitimandale ॥ 4 ॥

tasya palayatah samyak prajah putranivaurasan।
babhuvuh satravo bhupah kolavidhvamsinastada ॥ 5 ॥

tasya tairabhavadyuddham atiprabaladandinah।
nyunairapi sa tairyuddhe kolavidhvamsibhirjitah ॥ 6 ॥

tatah svapuramayato nijadesadhipo‌உbhavat।
akrantah sa mahabhagastaistada prabalaribhih ॥ 7 ॥

amatyairbalibhirdustai rdurbalasya duratmabhih।
koso balam capahrtam tatrapi svapure tatah ॥ 8 ॥

tato mrgayavyajena hrtasvamyah sa bhupatih।
ekaki hayamaruhya jagama gahanam vanam ॥ 9 ॥

satatrasramamadraksi ddvijavaryasya medhasah।
prasantasvapadakirna munisisyopasobhitam ॥ 10 ॥

tasthau kañcitsa kalam ca munina tena satkrtah।
itascetasca vicaramstasmin munivarasrame ॥ 11 ॥

so‌உcintayattada tatra mamatvakrstacetanah। ॥ 12 ॥

matpurvaih palitam purvam mayahinam puram hi tat
madbhrtyaistairasadvrttaih rdharmatah palyate na va ॥ 13 ॥

na jane sa pradhano me sura hastisadamadah
mama vairivasam yatah kanbhoganupalapsyate ॥ 14 ॥

ye mamanugata nityam prasadadhanabhojanaih
anuvrttim dhruvam te‌உdya kurvantyanyamahibhrtam ॥ 15 ॥

asamyagvyayasilaistaih kurvadbhih satatam vyayam
sañcitah so‌உtiduhkhena ksayam koso gamisyati ॥ 16 ॥

etaccanyacca satatam cintayamasa parthivah
tatra viprasramabhyase vaisyamekam dadarsa sah ॥ 17 ॥

sa prstastena kastvam bho hetusca agamane‌உtra kah
sasoka iva kasmatvam durmana iva laksyase। ॥ 18 ॥

ityakarnya vacastasya bhupateh pranayoditam
pratyuvaca sa tam vaisyah prasrayavanato nrpam ॥ 19 ॥

vaisya uvaca ॥ 20 ॥

See Also  Tara Stotram Athava Tara Ashtakam In Telugu

samadhirnama vaisyo‌உhamutpanno dhaninam kule
putradarairnirastasca dhanalobhad asadhubhih ॥ 21 ॥

vihinasca dhanaidaraih putrairadaya me dhanam।
vanamabhyagato duhkhi nirastascaptabandhubhih ॥ 22 ॥

so‌உham na vedmi putranam kusalakusalatmikam।
pravrttim svajananam ca daranam catra samsthitah ॥ 23 ॥

kim nu tesam grhe ksemam aksemam kimnu sampratam
katham tekimnusadvrtta durvrtta kimnumesutah ॥ 24 ॥

rajovaca ॥ 25 ॥

yairnirasto bhavamllubdhaih putradaradibhirdhanaih ॥ 26 ॥

tesu kim bhavatah sneha manubadhnati manasam ॥ 27 ॥

vaisya uvaca ॥ 28 ॥

evametadyatha praha bhavanasmadgatam vacah
kim karomi na badhnati mama nisturatam manah ॥ 29 ॥

aih santyajya pitrsneham dhana lubdhairnirakrtah
patihsvajanahardam ca harditesveva me manah। ॥ 30 ॥

kimetannabhijanami janannapi mahamate
yatprema pravanam cittam vigunesvapi bandhusu ॥ 31 ॥

tesam krte me nihsvaso daurmanasyam cajayate ॥ 32 ॥

aromi kim yanna manastesvapritisu nisthuram ॥ 33 ॥

makandeya uvaca ॥ 34 ॥

tatastau sahitau vipra tammunim samupasthitau ॥ 35 ॥

samadhirnama vaisyo‌உsau sa ca pardhiva sattamah ॥ 36 ॥

krtva tu tau yathanyayyam yatharham tena samvidam।
upavistau kathah kascit–ccakraturvaisyapardhivau ॥ 37 ॥

rajo–uvaca ॥ 38 ॥

bhagavmstvamaham prastumicchamyekam vadasvatat ॥ 39 ॥

duhkhaya yanme manasah svacittayattatam vina ॥ 40 ॥

maanato‌உpi yathanñasya kimetanmunisattamah ॥ 41 ॥

ayam ca ikrtah putraih darairbhrtyaistathojghitah
svajanena ca santyaktah stesu hardi tathapyati ॥ 42 ॥

eva mesa tathaham ca dvavaptyantaduhkhitau।
drstadose‌உpi visaye mamatvakrstamanasau ॥ 43 ॥

tatkenaitanmahabhaga yanmoho nñaninorapi
mamasya ca bhavatyesa vivekandhasya mudhata ॥ 44 ॥

rsiruvaca ॥ 45 ॥

nñana masti samastasya jantorvsaya gocare।
visayasca mahabhaga yanti caivam prthakprthak ॥ 46 ॥

keciddiva tatha ratrau praninah stulyadrstayah ॥ 47 ॥

nñanino manujah satyam kim tu te na hi kevalam।
yato hi nñaninah sarve pasupaksimrgadayah ॥ 48 ॥

nñanam ca tanmanusyanam yattesam mrgapaksinam
manusyanam ca yattesam tulyamanyattathobhayoh ॥ 49 ॥

nñane‌உpi sati pasyaitan patagañchabacañcusu।
kanamoksadrtan mohatpidyamananapi ksudha ॥ 50 ॥

manusa manujavyaghra sabhilasah sutan prati
lobhat pratyupakaraya nanvetan kim na pasyasi ॥ 51 ॥

See Also  Rangarajastavam 1 To 40 And 50 To 60 In English

tathapi mamatavarte mohagarte nipatitah
mahamaya prabhavena samsarasthitikarina ॥ 52 ॥

tannatra vismayah karyo yoganidra jagatpateh।
mahamaya harescaisa taya sammohyate jagat ॥ 53 ॥

jnaninamapi cetamsi devi bhagavati hi sa
baladaksyamohaya mahamaya prayacchati ॥ 54 ॥

taya visrjyate visvam jagadetaccaracaram ।
saisa prasanna varada nrnam bhavati muktaye ॥ 55 ॥

sa vidya parama mukterhetubhuta sanatani
samsarabandhahetusca saiva sarvesvaresvari ॥ 56 ॥

rajovaca ॥ 57 ॥

bhagavan kahi sa devi mamayeti yam bhavan ।
braviti kthamutpanna sa karmasyasca kim dvija ॥ 58 ॥

yatprabhava ca sa devi yatsvarupa yadudbhava।
tatsarvam srotumicchami tvatto brahmavidam vara ॥ 59 ॥

rsiruvaca ॥ 60 ॥

nityaiva sa jaganmurtistaya sarvamidam tatam ॥ 61 ॥

tathapi tatsamutpattirbahudha sruyatam mamah ॥ 62 ॥

devanam karyasiddhyartham avirbhavati sa yada।
utpanneti tada loke sa nityapyabhidhiyate ॥ 63 ॥

yoganidram yada visnurjagatyekarnavikrte।
astirya sesamabhajat kalpante bhagavan prabhuh ॥ 64 ॥

tada dvavasurau ghorau vikhyatau madhukaitabhau।
visnukarnamalodbhutau hantum brahmanamudyatau ॥ 65 ॥

sa nabhi kamale visnoh sthito brahma prajapatih
drstva tavasurau cograu prasuptam ca janardanam ॥ 66 ॥

tustava yoganidram tamekagrahrdayah sthitah
vibodhanardhaya harerharinetrakrtalayam ॥ 67 ॥

visvesvarim jagaddhatrim sthitisamharakarinim।
nidram bhagavatim visnoratulam tejasah prabhuh ॥ 68 ॥

brahmovaca ॥ 69 ॥

tvam svaha tvam svadha tvamhi vasatkarah svaratmika।
sudha tvamaksare nitye tridha matratmika sthita ॥ 70 ॥

ardhamatra sthita nitya yanuccaryavisesatah
tvameva sa tvam savitri tvam deva janani para ॥ 71 ॥

tvayaitaddharyate visvam tvayaitat srjyate jagat।
tvayaitat palyate devi tvamatsyante ca sarvada ॥ 72 ॥

visrstau srstirupatvam sthiti rupa ca palane।
tatha samhrtirupante jagato‌உsya jaganmaye ॥ 73 ॥

mahavidya mahamaya mahamedha mahasmrtih।
mahamoha ca bhavati mahadevi mahasuri ॥ 74 ॥

prakrtistvam ca sarvasya gunatraya vibhavini।
kalaratrirmaharatrirmoharatrisca daruna ॥ 75 ॥

tvam sristvamisvari tvam hristvam buddhirbhodhalaksana।
lajjapustistatha tustistvam santih ksanti reva ca ॥ 76 ॥

khadgini sulini ghora gadini cakrini tatha।
sankhini capini banabhusundiparighayudha ॥ 77 ॥

See Also  Kumari Stotram In Telugu

saumya saumyatarasesasaumyebhyastvatisundari
paraparanam parama tvameva paramesvari ॥ 78 ॥

yacca kiñcitkvacidvastu sadasadvakhilatmike।
tasya sarvasya ya saktih sa tvam kim stuyasemaya ॥ 79 ॥

yaya tvaya jagat srasta jagatpatatti yo jagat।
so‌உpi nidravasam nitah kastvam stotumihesvarah ॥ 80 ॥

visnuh sariragrahanam ahamisana eva ca
karitaste yato‌உtastvam kah stotum saktiman bhavet ॥ 81 ॥

sa tvamittham prabhavaih svairudarairdevi samstuta।
mohayaitau duradharsavasurau madhukaitabhau ॥ 82 ॥

prabodham ca jagatsvami niyatamacyuta laghu ॥ 83 ॥

bodhasca kriyatamasya hantumetau mahasurau ॥ 83 ॥

rsiruvaca ॥ 84 ॥

evam stuta tada devi tamasi tatra vedhasa
visnoh prabhodhanardhaya nihantum madhukaitabhau ॥ 85 ॥

netrasyanasikabahuhrdayebhyastathorasah।
nirgamya darsane tasthau brahmano avyaktajanmanah ॥ 86 ॥

uttasthau ca jagannathah staya mukto janardanah।
ekarnave ahisayanattatah sa dadrse ca tau ॥ 87 ॥

madhukaitabhau duratmana vativiryaparakramau
krodharakteksanavattum brahmanam janitodyamau ॥ 88 ॥

samutthaya tatastabhyam yuyudhe bhagavan harih
pañcavarsasahastrani bahupraharano vibhuh ॥ 89 ॥

tavapyatibalonmattau mahamayavimohitau ॥ 90 ॥

uktavantau varo‌உsmatto vriyatamiti kesavam ॥ 91 ॥

sri bhagavanuvaca ॥ 92 ॥

bhavetamadya me tustau mama vadhyavubhavapi ॥ 93 ॥

kimanyena varenatra etavrddi vrtam mama ॥ 94 ॥

rsiruvaca ॥ 95 ॥

vañcitabhyamiti tada sarvamapomayam jagat।
vilokya tabhyam gadito bhagavan kamaleksanah ॥ 96 ॥

avam jahi na yatrorvi salilena paripluta। ॥ 97 ॥

rsiruvaca ॥ 98 ॥

tathetyuktva bhagavata sankhacakragadabhrta।
krtva cakrena vai chinne jaghane sirasi tayoh ॥ 99 ॥

evamesa samutpanna brahmana samstuta svayam।
prabhavamasya devyastu bhuyah srnu vadami te ॥ 100 ॥

॥ jaya jaya sri svasti srimarkandeyapurane savarnike manvantare devimahatmye madhukaitabhavadho nama pradhamo‌உdhyayah ॥
ahuti

om em sangayai sayudhayai sasaktikayai saparivarayai savahanayai em bijadhistayai maha kalikayai maha ahutim samarpayami namah svaha ॥

– Chant Stotra in Other Languages –

Sri Durga Stotram » Devi Mahatmyam Durga Saptasati Chapter 1 Lyrics in Sanskrit » Bengali » Kannada » Malayalam » Telugu » Tamil