Abhilasha Ashtakam 2 In Sanskrit

॥ Abhilasha Ashtakam 2 Sanskrit Lyrics ॥

॥ अभिलाषाष्टकं २ ॥
एकं ब्रह्मैवऽऽद्वितीयं समस्तं
सत्यं सत्यं नेह नानास्ति किंचित् ।
एको रुद्रो न द्वितीयाय तस्थे
तस्मादेकं त्वां प्रपद्ये सदाहम् ॥ १॥ var प्रपद्ये महेशम् ॥ 1 ॥

एकः कर्ता त्वं हि सर्वस्य शंभो
नाना रूपेषु एकरूपोसि अरूपः ।
यद्वत् प्रत्यप्सु अर्कः एकोपि अनेकः
तस्मात् नान्यं त्वां विनेशं प्रपद्ये ॥ २ ॥

रज्जौ सर्पः शुक्तिकायां च रूप्यं
नरः पूरः तन्मृगाख्ये मरीचौ ।
यद्वत् तद्वत् विष्वक् एषः प्रपञ्चः
यस्मिन् ज्ञाते तं प्रपद्ये महेशं ॥ ३ ॥

तोये शैत्यं दाहकत्वं च वन्हौ
तापो भानौ शीत भानौ प्रसादः ।
पुष्पे गण्धः दुग्ध मध्येऽपि सर्पिः
यत्तत् शंभो त्वं ततः त्वां प्रपद्ये ॥ ४ ॥

शब्दं गृण्हासि अश्रवाः त्वं हि जिघ्रेः
अग्राणः त्वं व्यंघ्रिः आयासि दूरात् ।
व्यक्षः पश्येः त्वं रसज्ञोऽपि अजिह्वः
कः त्वां सम्यक् वेत्ति अतः त्वां प्रपद्ये ॥ ५ ॥

नो वेद त्वां ईश साक्षात् विवेद
नो वा विष्णुः नो विधाताऽखिलस्य ।
नो योगीन्द्राः नेन्द्र मुख्याश्च देवाः
भक्तो वेदत्वां अतस्त्वां प्रपद्ये ॥ ६ ॥

See Also  Sri Bhujanga Prayata Ashtakam In Kannada

नो ते गोत्रं नेश जन्मापि नाख्या
नोवा रूपं नैव शीलं न तेजः ।
इत्थं भूतोपि ईश्वरः त्वं त्रिलोख्याः
सर्वान् कामान् पूरयेः तत् भजेहम् ॥ ७ ॥

त्वत्तः सर्वं त्वहि सर्वं स्मरारे
त्वं गौरीशः त्वं च नग्नः अतिशान्तः ।
त्वं वै वृद्धः त्वं युवा त्वं च बालः
तत्वं यत्किं नासि अतः त्वां नतोस्मि ॥ ८ ॥

– Chant Stotra in Other Languages –

Abhilasha Ashtakam 2 Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil