Anandalahari In English

॥ Anandalahari English Lyrics ॥

॥ anandalaharī ॥
bhavani stōtuṁ tvaṁ prabhavati caturbhirna vadanaiḥ
prajanamīśanastripuramathanaḥ pañcabhirapi ।
na sadbhiḥ sēnanīrdaśaśatamukhairapyahipati-
stadanyēsaṁ kēsaṁ kathaya kathamasminnavasaraḥ ॥ 1 ॥

ghr̥taksīradraksamadhumadhurima kairapi padaiḥ
viśisyanakhyēyō bhavati rasanamatra visayaḥ ।
tatha tē saundaryaṁ paramaśivadr̥ṅmatravisayaḥ
kathaṅkaraṁ brūmaḥ sakalanigamagōcaragunē ॥ 2 ॥

mukhē tē tambūlaṁ nayanayugalē kajjalakala
lalatē kaśmīraṁ vilasati galē mauktikalata ।
sphuratkañcī śatī pr̥thukatitatē hatakamayī
bhajami tvaṁ gaurīṁ nagapatikiśōrīmaviratam ॥ 3 ॥

virajanmandaradrumakusumaharastanatatī
nadadvīnanadaśravanavilasatkundalaguna
nataṅgī mataṅgī ruciragatibhaṅgī bhagavatī
satī śambhōrambhōruhacatulacaksurvijayatē ॥ 4 ॥

navīnarkabhrajanmanikanakabhūsanaparikarai-
rvr̥taṅgī saraṅgīruciranayanaṅgīkr̥taśiva ।
tatitpīta pītambaralalitamañjīrasubhaga
mamaparna pūrna niravadhisukhairastu sumukhī ॥ 5 ॥

himadrēḥ sambhūta sulalitakaraiḥ pallavayuta
supuspa muktabhirbhramarakalita calakabharaiḥ ।
kr̥tasthanusthana kucaphalanata sūktisarasa
rujaṁ hantrī gantrī vilasati cidanandalatika ॥ 6 ॥

saparnamakīrnaṁ katipayagunaiḥ sadaramiha
śrayantyanyē vallīṁ mama tu matirēvaṁ vilasati ।
aparnaika sēvya jagati sakalairyatparivr̥taḥ
puranō:’pi sthanuḥ phalati kila kaivalyapadavīm ॥ 7 ॥

vidhatrī dharmanaṁ tvamasi sakalamnayajananī
tvamarthanaṁ mūlaṁ dhanadanamanīyaṅghrikamalē ।
tvamadiḥ kamanaṁ janani kr̥takandarpavijayē
sataṁ muktērbījaṁ tvamasi paramabrahmamahisī ॥ 8 ॥

prabhūta bhaktistē yadapi na mamalōlamanasa-
stvaya tu śrīmatya sadayamavalōkyō:’hamadhuna ।
payōdaḥ panīyaṁ diśati madhuraṁ catakamukhē
bhr̥śaṁ śaṅkē kairva vidhibhiranunīta mama matiḥ ॥ 9 ॥

See Also  Prayer To Lord Nityananda Prabhu

kr̥papaṅgalōkaṁ vitara tarasa sadhucaritē
na tē yuktōpēksa mayi śaranadīksamupagatē ।
na cēdistaṁ dadyadanupadamahō kalpalatika
viśēsaḥ samanyaiḥ kathamitaravallīparikaraiḥ ॥ 10 ॥

mahantaṁ viśvasaṁ tava caranapaṅkēruhayugē
nidhayanyannaivaśritamiha maya daivatamumē ।
tathapi tvaccētō yadi mayi na jayēta sadayaṁ
niralambō lambōdarajanani kaṁ yami śaranam ॥ 11 ॥

ayaḥ sparśē lagnaṁ sapadi labhatē hēmapadavīṁ
yatha rathyapathaḥ śuci bhavati gaṅgaughamilitam ।
tatha tattatpapairatimalinamantarmama yadi
tvayi prēmnasaktaṁ kathamiva na jayēta vimalam ॥ 12 ॥

tvadanyasmadicchavisayaphalalabhē na niyama-
stvamajñanamicchadhikamapi samartha vitaranē ।
iti prahuḥ prañcaḥ kamalabhavanadyastvayi mana-
stvadasaktaṁ naktandivamucitamīśani kuru tat ॥ 13 ॥

sphurannanaratnasphatikamayabhittipratiphala-
ttvadakaraṁ cañcacchaśadharakalasaudhaśikharam ।
mukundabrahmēndraprabhr̥tiparivaraṁ vijayatē
tavagaraṁ ramyaṁ tribhuvanamaharajagr̥hini ॥ 14 ॥

nivasaḥ kailasē vidhiśatamakhadyaḥ stutikaraḥ
kutumbaṁ trailōkyaṁ kr̥takaraputaḥ siddhinikaraḥ ।
mahēśaḥ pranēśastadavanidharadhīśatanayē
na tē saubhagyasya kvacidapi managasti tulana ॥ 15 ॥

vr̥sō vr̥ddhō yanaṁ visamaśanamaśa nivasanaṁ
śmaśanaṁ krīdabhūrbhujaganivahō bhūsanavidhiḥ
samagra samagrī jagati viditaiva smararipō-
ryadētasyaiśvaryaṁ tava janani saubhagyamahima ॥ 16 ॥

aśēsabrahmandapralayavidhinaisargikamatiḥ
śmaśanēsvasīnaḥ kr̥tabhasitalēpaḥ paśupatiḥ ।
dadhau kanthē halahalamakhilabhūgōlakr̥paya
bhavatyaḥ saṅgatyaḥ phalamiti ca kalyani kalayē ॥ 17 ॥

See Also  108 Names Of Devi – Devi Ashtottara Shatanamavali In English

tvadīyaṁ saundaryaṁ niratiśayamalōkya paraya
bhiyaivasīdgaṅga jalamayatanuḥ śailatanayē ।
tadētasyastasmadvadanakamalaṁ vīksya kr̥paya
pratisthamatanvannijaśirasivasēna giriśaḥ ॥ 18 ॥

viśalaśrīkhandadravamr̥gamadakīrnaghusr̥na-
prasūnavyamiśraṁ bhagavati tavabhyaṅgasalilam ।
samadaya srasta calitapadapaṁsūnnijakaraiḥ
samadhattē sr̥stiṁ vibudhapurapaṅkēruhadr̥śam ॥ 19 ॥

vasantē sanandē kusumitalatabhiḥ parivr̥tē
sphurannanapadmē sarasi kalahaṁsalisubhagē ।
sakhībhiḥ khēlantīṁ malayapavanandōlitajalē
smarēdyastvaṁ tasya jvarajanitapīdapasarati ॥ 20 ॥

– Chant Stotra in Other Languages –

Ananda Lahari in English – SanskritKannadaTeluguTamil