Aparadhabanjana Stotram In English

॥ Aparadhabanjana Stotram English Lyrics ॥

॥ aparaadha bhanjana stotram ॥

shaantaM padmaasanasthaM shashidharamukuTaM pa~jchavaktraM trinetraM
shoolaM vajraM cha KaDgaM parashumapi varaM dakShiNaa~gge vahantam ।
naagaM paashaM cha ghaNTaaM DamarukasahitaM chaa~gkushaM vaamabhaage
naanaala~gkaaradIptaM sphaTikamaNinibhaM paarvatIshaM bhajaami ॥ 1 ॥

vande devamumaapatiM suraguruM vande jagatkaaraNaM
vande pannagabhooShaNaM mRugadharaM vande pashoonaaM patim ।
vande sooryashashaa~gkavahninayanaM vande mukundapriyaM
vande bhaktajanaashrayaM cha varadaM vande shivaM sha~gkaram ॥ 2 ॥

aadau karmaprasa~ggaatkalayati kaluShaM maatRukukShau sthitaH san
viNmootraamedhyamadhye vyathayati nitaraaM jaaTharo jaatavedaaH ।
yadyadvaa saaMba duHKaM viShayati viShamaM shakyate kena vaktuM
kShantavyo me¶adhaH shiva shiva shiva bhoH shrImahaadeva shaMbho ॥ 3 ॥

baalye duHKaatireko malalulitavapuH stanyapaane pipaasaa
no shakyaM chendriyebhyo bhavaguNajanitaa jantavo maaM tudanti ।
naanaarogotthaduHKaadudaraparivashaH sha~gkaraM na smaraami
kShantavyo me¶adhaH shiva shiva shiva bhoH shrImahaadeva shaMbho ॥ 4 ॥

prauDho&haM yauvanastho viShayaviShadharaiH pa~jchabhirmarmasandhau
daShFTo naShTo vivekaH sutadhana yuvatisvaadusauKye niShaNNaaH
shaive chintaavihInaM mama hRudayamaho maanagarvaadhirooDhaM
kShantavyo me¶adhaH shiva shiva shiva bhoH shrImahaadeva shaMbho ॥ 5 ॥

vaardhakye chendriyaaNaaM vigatagatanatairaadhidaivaaditaapaiH
paapairrogairviyogairasadRushavapuShaM prauDhahInaM cha dInam ।
mithyaamohaabhilaaShairbhramati mama mano dhoorjaTerdhyaanashoonyaM
kShantavyo me¶adhaH shiva shiva shiva bhoH shrImahaadeva shaMbho ॥ 6 ॥

See Also  Samba Sadashiva Aksharamala Stotram In Telugu

no shakyaM smaartakarma pratipadagahanamatyavaayaakulaaKyaM
shrautaM vaartaa kathaM me dvijakulavihite brahmamaarge cha saare ।
naShTo dharmyo vicaaraH shravaNamananayoH ko nididhyaasitavyaH
kShantavyo me¶adhaH shiva shiva shiva bhoH shrImahaadeva shaMbho ॥ 7 ॥

stnaatvaa pratyooShakaale snapanavidhividhaamaahRutaM gaa~ggatoyaM
poojaarthaM vaa kadaachidbahutarugahanaat KaNDabilvaikapatram ।
naanItaa padmamaalaa sarasi vikasitaa gandhapuShpe tvadarthaM
kShantavyo me¶adhaH shiva shiva shiva bhoH shrImahaadeva shaMbho ॥ 8 ॥

dugdhairmadhvaajyayuktairghaTashatasahitaiH snaapitaM naiva li~ggaM
no liptaM chandanaadyaiH kanakavirachitaiH poojitaM na prasoonaiH ।
dhoopaiH karpooradIpairvividharasayutairnaiva bhakShyopahaaraiH
kShantavyo me¶adhaH shiva shiva shiva bhoH shrImahaadeva shaMbho ॥ 9 ॥

nagno niHsa~ggashuddhastriguNavirahito dhvastamohaandhakaaro
naasaagre nyastadRuShTirviharabhavaguNairnaiva dRuShTaM kadaachit ।
unmattaavasthayaa tvaaM vigatakalimalaM sha~gkaraM na smaraami
kShantavyo me¶adhaH shiva shiva shiva bhoH shrImahaadeva shaMbho ॥ 10 ॥

dhyaanaM chitte shivaaKyaM pracurataradhanaM naiva dattaM dvijebhyo
havyaM te lakShasaMKyaM hutavahavadane naarpitaM bIjamantraiH ।
no japtaM gaa~ggatIre vrataparicharaNai rudrajapyairna vedaiH
kShantavyo me¶adhaH shiva shiva shiva bhoH shrImahaadeva shaMbho ॥ 11 ॥

sthitvaa sthaane saroje praNavamayamarutkuMbhake sookShmamaarge
shaante svaante pralIne prakaTitagahane jyotiroope paraaKye ।
li~ggaM tatbrahmavaacyaM sakalamabhimataM naiva dRuShTaM kadaachit
kShantavyo me¶adhaH shiva shiva shiva bhoH shrImahaadeva shaMbho ॥ 12 ॥

See Also  Dakshinamurthy Stotram 3 In English

aayurnashyati pashyato pratidinaM yaati kShayaM yauvanaM
pratyaayaanti gataaH punarna divasaaH kaalo jagadbhakShakaH ।
lakShIstoyatara~ggabha~ggachapalaa vidyuccalaM jIvanaM
tasmaanmaaM sharaNaagataM sharaNada tvaM rakSha rakShaadhunaa ॥ 13 ॥

chandrodbhaasitasheKare smarahare ga~ggaadhare sha~gkare
sapairbhooShitakaNThakarNavivare netrotthavaishvaanare
dantitvakkatisundaraaMbaradhare trailokyasaare hare
mokShaarthaM kuru cittavRuttimamalaamanyaistu kiM karmabhiH ॥ 14 ॥

kiM daanena dhanena vaajikaribhiH praaptena raajyena kiM
kiM vaa putrakaLatramitrapashubhirdehena gehena kim ।
j~jaatvaitatkShaNabha~gguraM sapadi re tyaajyaM mano doorataH
svaatmaarthaM guruvaakyato bhaja bhaja shrIpaarvatIvallabham ॥ 15 ॥

karacharaNakRutaM vaakkaayajaM karmajaM vaa
shravaNanayanajaM vaa maanasaM vaa¶adham ।
vihitamavihitaM vaa sarvametatkShamasva
jaya jaya karuNaabdhe shrImahaadeva shaMbho ॥ 16 ॥

gaatraM bhasmasitaM smitaM cha hasitaM haste kapaalaM sitaM
KaTvaa~ggaM cha sitaM sitashca vRuShabhaH karNe site kuNDale।
ga~ggaaphenasitaM jaTaavalayakaM chandraH sito moordhani
so&yaM sarvasito dadaatu vibhavaM paapakShayaM sha~gkaraH ॥ 17 ॥

ityaparaadhabha~jjanastotraM samaaptam ॥

– Chant Stotra in Other Languages –

Aparadhabanjana Stotram in English – MarathiGujarati । BengaliKannadaMalayalamTelugu