Shivakeshadi Padanta Varnana Stotram In English

॥ Shivakeshadi Padanta Varnana Stotram English Lyrics ॥

॥ shivakeshaadi paadaanta varNana stotram ॥

deyaasurmoordhni raajatsarasasurasaritpaaraparyantaniryat-
praaMshustambaaH pisha~ggaastulitapariNataaraktashaalIlataa vaH ।
durvaaraapattigartashritaniKilajanottaaraNe rajjubhootaa
ghoraaghorvIruhaalIdahanashiKishiKaaH sharma shaarvaaH kapardaaH ॥ 1 ॥

kurvannirvaaNamaargapragamaparilasadroopyasopaanasha~gkaaM
shakraarINaaM puraaNaaM trayavijayakRutaspaShTareKaayamaaNam ।
avyaadavyaajamucchairalikahimadharaadhityakaantastridhodya-
jjaahnavyaabhaM mRuDaanIkamitaruDuparukpaaNDaraM vastripuNDram ॥ 2 ॥

krudhyadgaurIprasaadaanatisamayapadaa~gguShThasa~gkraantalaakShaa-
binduspardhi smaraareH sphaTikamaNidRuShanmagnamaaNikyashobham ।
moordhnyudyaddivyasindhoH patitashapharikaakaari vo mastakaM
staadastokaapattikRRuttyai hutavahakaNikaamokSharookShaM sadaakShi ॥ 3 ॥

bhootyai dRugbhootayoH syaadyadahimahimarugbimbayoH snigdhavarNo
daityaughadhvaMsashaMsI sphuTa iva pariveShaavasheSho vibhaati ।
sargasthityantavRuttirmayi samupagate&tIva nirvRUttagarvaM
sharvaaNIbharturucchairyugaLamatha dadhadvibhramaM tadbhruvorvaH ॥ 4 ॥

yugme rukmaa~jjapi~gge graha iva pihite draagyayoH praagduhitraa
shailasya dhvaantanIlaambararachitabRuhatka~jchuko&bhootprapa~jchaH ।
te trainetre pavitre tridashavaraghaTaamitrajaitrograshastre
netre netre bhavetaaM drutamiha bhavataamindriyaashvaanniyantum ॥ 5 ॥

chaNDIvaktraarpaNecCostadanu bhagavataH paaNDurukpaaNDugaNDa-
prodyatkaNDooM vinetuM vitanuta iva ye ratnakoNairvighRuShTim ।
chaNDaarchirmaNDalaabhe satatanatajanadhvaantaKaNDaatishauNDe
chaaNDIshe te shriye staamadhikamavanataaKaNDale kuNDale vaH ॥ 6 ॥

KaTvaa~ggodagrapaaNeH sphuTavikaTapuTo vaktrarandhrapravesha
prepsooda~jchatphaNoruShvasadatidhavaLaahIndrasha~gkaaM dadhaanaH ।
yuShmaakaM kamravaktraamburuhaparilasatkarNikaakaarashobhaH
shashvattraaNaaya bhooyaadalamativimalottu~ggakoNaH sa ghoNaH ॥ 7 ॥

kudhyatyaddhaa yayoH svaaM tanumatilasatorbimbitaaM lakShayantI
bhartre spardhaativighnaa muhuritaravadhoosha~gkayaa shailakanyaa ।
yuShmaaMstau shashvaducchairabahuladashamIsharvarIshaatishubhraa-
vavyaastaaM divyasindhoH kamituravanamallokapaalau kapolau ॥ 8 ॥

yo bhaasaa bhaatyupaantasthita iva nibhRutaM kaustubho draShTumicCan
sotthasnehaannitaantaM galagatagaraLaM patyuruchcaiH pashoonaam ।
prodyatpremNaa yamaardraa pibati girisutaa saMpadaH saatirekaa
lokaaH shoNIkRutaantaa yadadharamahasaa so&dharo vo vidhattaam ॥ 9 ॥

See Also  Sri Mrityunjaya Stotram In Kannada

atyarthaM raajate yaa vadanashashadharaadudgalaccaaruvaaNI-
pIyooShaambhaHpravaahaprasaraparilasatphenabindvaavalIva ।
deyaatsaa dantapa~gktishciramiha danudaayaadadauvaarikasya
dyutyaa dIptendukundacCaviramalatarapronnataagraa mudaM vaH ॥ 10 ॥

nyakkurvannurvaraabhRunnibhaghanasamayoddhuShTameghaughaghoShaM
sphoorjadvaardhyutthitorudhvanitamapi parabrahmabhooto gabhIraH ।
suvyakto vyaktamoorteH prakaTitakaraNaH praaNanaathasya satyaaH
prItyaa vaH saMvidadhyaatphalavikalamalaM janma naadaH sa naadaH ॥ 11 ॥

bhaasaa yasya trilokI lasati parilasatphenabindvarNavaantar-
vyaamagrevaatigaurastulitasurasaridvaaripooraprasaaraH ।
pInaatmaa dantabhaabhirbhRushamahahahakaaraatibhImaH sadeShTaaM
puShTaaM tuShTiM kRuShIShRTa sphuTamiha bhavataamaTTahaaso&ShTamoorteH ॥ 12 ॥

sadyojaataaKyamaapyaM yaduvimalamudagvarti yadvaamadevaM
naamnaa hemnaa sadRukShaM jaladanibhamaghoraahvayaM dakShiNaM yat ।
yadbaalaarkaprabhaM tatpuruShanigaditaM poorvamIshaanasaMj~jaM
yaddivyaM taani shambhorbhavadabhilaShitaM pa~Jcha dadyurmuKaani ॥ 13 ॥

aatmapremNo bhavaanyaa svayamiva racitaaH saadaraM saaMvananyaa
maShyaa tisraH sunIlaa~jjananibhagarareKaaH samaabhaanti yasyaam ।
aakalpaanalpabhaasaa bhRusharucirataraa kambukalpaa&mbikaayaaH
patyuH saatyantamantarvilasatu satataM mantharaa kandharaa vaH ॥ 14 ॥

vaktrendordanta lakShmyaashciramadharamahaakaustubhasyaapyupaante
sotthaanaaM praarthayan ya sthitimachalabhuve vaarayantyai nivesham ।
praayu~gktevaashiSho yaH pratipadamamRutatve sthitaH kaalashatroH
kaalaM kurvan galaM vo hRudayamayamalaM kShaalayetkaalakooTaH ॥ 15 ॥

prauDhapremaakulaayaa ddaDhataraparirambheShu parvendumuKyaaH
paarvatyaashcaaruchaamIkaravalayapadaira~gkitaM kaantishaali ।
ra~ggannaagaa~ggadaaDhyaM satatamavihitaM karma nirmoolayetta-
dormoolaM nirmalaM yaddhRudi duritamapaasyaarjitaM dhoorjaTervaH ॥ 16 ॥

kaNThaashleShaarthamaaptaa diva iva kamituH svargasindhoH pravaahaaH
kraantyai saMsaarasindhoH sphaTikamaNimahaasa~gkramaakaaradIrghaaH ।
tiryagviShkambhabhootaastribhuvanavasaterbhinnadaityebhadehaa
baahaavastaa harasya drutamiha nivahaanaMhasaaM saMharantu ॥ 17 ॥

See Also  Deva Ee Tagavu Teerchavayyaa In English

vakSho dakShadviSho&laM smarabharavinamaddakShajaakShINavakShojaantar-
nikShiptashumbhanmalayajamilitodbhaasi bhasmokShitaM yat ।
kShipraM tadrookShachakShuH shruti gaNaphaNaratnaughabhaabhIkShNashobhaM
yuShmaakaM shashvadenaH sphaTikamaNishilaamaNDalaabhaM kShiNotu ॥ 18 ॥

muktaamukte vichitraakulavalilaharIjaalashaalinyavaa~jchan-
naabhyaavarte viloladbhujagavarayute kaalashatrorvishaale ।
yuShmachchittatridhaamaa pratinavaruchire mandire kaantilakShmyaaH
shetaaM shItaaMshugaure chirataramudarakShIrasindhau salIlam ॥ 19 ॥

vaiyaaghrI yatra kRuttiH sphurati himagirervistRutopatyakaantaH
saandraavashyaayamishraa parita iva vRutaa nIlajImootamaalaa ।
aabaddhaahIndrakaa~JchIguNamatipRuthulaM shailajaakIDabhoomistadvo
niHshreyase syaajjaghanamatighanaM baalashItaaMshumauleH ॥ 20 ॥

puShTaavaShTambhabhootau pRuthutarajaghanasyaapi nityaM trilokyaaH
samyagvRuttau surendradviradavarakarodaarakaantiM dadhaanau ।
saaraavooroo puraareH prasabhamarighaRTaaghasmarau bhasmashubhrau
bhaktairatyaardracittairadhikamavanatau vaa~jCitaM vo vidhattaam ॥ 21 ॥

aanandaayendukaantopalaracitasamudgaayite ye munInaaM
chittaadarshaM nidhaatuM vidadhati charaNe taaNDavaaku~jcanaani ।
kaa~jchIbhogIndramoordhnaa pratimuhurupadhaanaayamaane kShaNaM te
kaante staamantakaarerdyutivijitasudhaabhaanunI jaanunI vaH ॥ 22 ॥

ma~jjIrIbhootabhogipravaragaNaphaNaamaNDalaantarnitaanta-
vyaadIrghaanargharatnadyutikisalayite stooyamaane dyusadbhiH ।
bibhratyau vimramaM vaH sphaTikamaNibRuhaddaNDavadbhaasite ye
ja~gghe sha~gKendushubhre bhRushamiha bhavataaM maanase shoolapaaNeH ॥ 23 ॥

astokastomashastrairapachitimamalaaM bhooribhaavopahaaraiH
kurvadbhiH sarvadocchaiH satatamabhivRutau brahmaviddevalaadyaiH ।
samyaksampoojyamaanaaviha hRudi sarasIvaanishaM yuShmadIye
sharvasya krIDataaM tau prapadavarabRuhatkacCapaavacCabhaasau ॥ 24 ॥

yaaH svasyaikaaMshapaataaditibahalagaladraktavaktraM praNunna-
praaNaM praakroshayanpraa~g nijamachalavaraM caalayantaM dashaasyam ।
paadaa~ggulyo dishantu drutamayugadashaH kalmaShaploShakalyaaH
kalyaaNaM phullamaalyaprakaravilasitaa vaH praNaddhaahivallyaH ॥ 25 ॥

See Also  Vishveshvara Lahari In Gujarati – Gujarati Shlokas

prahvapraachInabarhiHpramuKasuravaraprasphuranmaulisakta-
jyaayoratnotkarostrairaviratamamalaa bhoorinIraajitaa yaa ।
prodagraagraa pradeyaattatiriva ruchiraa taarakaaNaaM nitaantaM
nIlagrIvasya paadaamburuhavilasitaa saa naKaalIH suKaM vaH ॥ 26 ॥

satyaaH satyaananendaavapi savidhagate ye vikaasaM dadhaate
svaante svaaM te labhante shriyamiha sarasIvaamaraa ye dadhaanaaH।
lolaM lolambakaanaaM kulamiva sudhiyaaM sevate ye sadaa staaM
bhootyai bhootyaiNapaaNervimalatararuchaste padaambhoruhe vaH ॥ 27 ॥

yeShaaM raagaadidoShaakShatamati yatayo yaanti muktiprasaadaa-
dye vaa namraatmamoortidyusadRushipariShanmoordhni sheShaayamaaNaaH ।
shrIkaNThasyaaruNodyaccharaNasarasijaprotthitaaste bhavaaKyaat-
paaraavaaraacchiraM vo duritahatikRutastaarayeyuH paraagaaH ॥ 28 ॥

bhoomnaa yasyaastasImnaa bhuvanamanusRutaM yatparaM dhaama dhaamnaaM
saamnaamaamnaayatattvaM yadapi cha paramaM yadguNaatItamaadyam ।
yacchaaMhohannirIhaM gaganamiti muhuH praahurucchairmahaanto
maaheshaM tanmaho me mahitamaharaharmoharohaM nihantu ॥ 29 ॥

iti shrImatparamahaMsaparivraajakaachaaryasya shrIgovindabhagavatpaadashiShyasya
shrImacCha~gkaraacaaryasya kRutam shivakeshaadipaadaantavarNanastotraM saMpoorNam ॥

– Chant Stotra in Other Languages –

Shivakeshadi Padanta Varnana Stotram in English – MarathiGujarati । BengaliKannadaMalayalamTelugu