Ardhanaarishvara Stotram In Marathi

॥ Ardhanarishvara Stotram in Marathi ॥

॥ अर्धनारीश्वर स्तोत्रम ॥
मन्दारमालालुलितालकायै कपालमालाङ्कितशेखराय ।
दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ॥ 1 ॥

एकः स्तनस्तुङ्गतरः परस्य वार्तामिव प्रष्टुमगान्मुखाग्रम ।
यस्याः प्रियार्धस्थितिमुद्वहन्त्याः सा पातु वः पर्वतराजपुत्री ॥ 2 ॥

यस्योपवीतगुण एव फणावऋतैकवक्षोरुहः कुचपटीयति वामभागे ।
तस्मै ममास्तु तमसामवसानसीम्ने चन्द्रार्धमौलिशिरसे नमस्या ॥ 3 ॥

स्वेदार्द्रवामकुचमण्डनपत्रभङ्गसंशोषिदक्षिणकराङ्कुलिभस्मरेणुः ।
स्त्रीपुंनपुंसकपदव्यतिलङ्घिनी वः शंभोस्तनुः सुखयतु प्रकृतिश्चतुर्थी ॥ 4 ॥

इत्यर्धनारीश्वरस्तोत्रं संपूर्णम ॥

– Chant Stotra in Other Languages –

Ardhanaarishvara Stotram in Marathi – Gujarati । BengaliKannadaMalayalamTelugu

See Also  Shiva Sahasranamavali In Bengali – 1008 Names Of Lord Shiva