Shiva Ashtottara Shatanama Stotram In Marathi

॥ Shiva Ashtottara Shatanama Stotram in Marathi ॥ ॥ शिव अष्टोत्तर शतनाम स्तोत्रम ॥शिवो महेश्वरः शम्भुः पिनाकी शशिशेखरः ।वामदेवो विरूपाक्षः कपर्दी नीललोहितः ॥ 1 ॥ शङ्करः शूलपाणिश्च खट्वाङ्गी विष्णुवल्लभः ।शिपिविष्टोऽम्बिकानाथः श्रीकण्ठो भक्तवत्सलः ॥ 2 ॥ भवः शर्वस्त्रिलोकेशः शितिकण्टः शिवाप्रियः ।उग्रः कपाली कामारिरन्धकासुरसूदनः ॥ 3 ॥ गङ्गाधरो ललाटाक्षः कालकालः कृपानिधिः ।भीमः परशुहस्तश्च मृगपाणिर्जटाधरः ॥ 4 ॥ … Read more

108 Names Of Bilva Patra In Marathi

॥ 108 Names of Bilva Patra in Marathi ॥ ॥ बिल्वाष्टोत्तर शतनामावलि, बिल्व १०८ णामावलि ॥त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम.ह .त्रिजन्म पापसंहारम एक बिल्वं शिवार्पणम.ह ॥ 1 ॥ त्रिशाखैः बिल्व पत्रैश्च अश्छिद्रैः कोमलैः शुभैः .तव पूजां करिष्यामि एक बिल्वं शिवार्पणम.ह ॥ 2 ॥ सर्वत्रैलोक्य कर्तारं सर्वत्रैलोक्य पालनम.ह .सर्वत्रैलोक्य हर्तारम एक बिल्वं शिवार्पणम.ह ॥ 3 ॥ … Read more

Ardhanarishvari Ashtottarashatanama Stotram In Marathi

॥ Ardhanarishvara Ashtottara Shatanamavali in Marathi ॥ ॥ ardhanarisvaryastottarasatanamastotram ॥चामुण्डिकाम्बा श्रीकन्ठः पार्वती परमेश्वरः .महाराघ्य़ीमहादेवस्सदाराध्या सदाशिवः ॥ 1 ॥ शिवार्धाण्‍गी शिवार्धाण्‍गो भैरवी कालभैरवः .शक्ति त्रितय रूपाढ्या मूर्तित्रितय रूपवान ॥ 2 ॥ कामकोटिसुपीठस्था काशी क्षेत्र समाश्रयः .दाक्षायनी दक्षवैरी शूलिनि शूलधारकः ॥ 3 ॥ ह्रींकार पञ्जर शुकी हरिशन्कर रूपवान .श्रीमद्गनेशजननी षडानन सुजन्मभूः ॥ 4 ॥ पञ्चप्रेतासनारूढा पञ्चब्रह्मस्वरूपभ्रुत.ह .चन्डमुन्डशिरश्छेत्री … Read more

Vishvamoorti Stotram In Marathi

॥ Vishvamoorti Stotram in Marathi ॥ ॥ विश्वमूर्ति स्तोत्रम ॥अकारणायाखिलकारणाय नमो महाकारणकारणाय ।नमोऽस्तु कालानललोचनाय कृतागसं मामव विश्वमूर्ते ॥ 1 ॥ नमोऽस्त्वहीनाभरणाय नित्यं नमः पशूनां पतये मृडाय ।वेदान्तवेद्याय नमो नमस्ते कृतागसं मामव विश्वमूर्ते ॥ 2 ॥ नमोऽस्तु भक्तेहितदानदात्रे सर्वौषधीनां पतये नमोऽस्तु ।ब्रह्मण्यदेवाय नमो नमस्ते कृतागसं मामव विश्वमूर्ते ॥ 3 ॥ कालाय कालानलसन्निभाय हिरण्यगर्भाय नमो नमस्ते ।हालाहलादाय … Read more

Shankara Ashtakam In Marathi

॥ Shankara Ashtakam in Marathi ॥ ॥ शङ्कर अष्टकम ॥हे वामदेव शिवशङ्कर दीनबन्धो काशीपते पशुपते पशुपाशनाशिन ।हे विश्वनाथ भवबीज जनार्तिहारिन संसारदुःखगहनाज्जगदीश रक्ष ॥ 1 ॥ हे भक्तवत्सल सदाशिव हे महेश हे विश्वतात जगदाश्रय हे पुरारे ।गौरीपते मम पते मम प्राणनाथ संसारदुःखगहनाज्जगदीश रक्ष ॥ 2 ॥ हे दुःखभञ्जक विभो गिरिजेश शूलिन हे वेदशास्त्रविनिवेद्य जनैकबन्धो ।हे व्योमकेश … Read more

Bhakta Sharana Stotram In Marathi

॥ Bhakta Sharana Stotram in Marathi ॥ ॥ भक्तशरणस्तोत्रम ॥भक्त शरण स्तोत्रम आर्द्रातःकरणस्त्वं यस्मादीशान भक्तवृन्देषु ।आर्द्रोत्सवप्रियोऽतः श्रीकण्ठात्रास्ति नैव सन्देहः ॥ 1 ॥ द्रष्ट्रुंस्तवोत्सवस्य हि लोकान्पापात्तथा मृत्योः ।मा भीरस्त्विति शंभो मध्ये तिर्यग्गतागतैर्ब्रूषे ॥ 2 ॥ प्रकरोति करुणयार्द्रान शंभुर्नम्रानिति प्रबोधाय ।घर्मोऽयं किल लोकानार्द्रान कुरुतेऽद्य गौरीश ॥ 3 ॥ आर्द्रानटेशस्य मनोऽब्जवृत्तिरित्यर्थसंबोधकृते जनानाम ।आर्द्रर्क्ष एवोत्सव माह शस्तं पुराणजालं तव … Read more

Chandrachoodaalaa Ashtakam In Marathi

॥ Chandrachoodaalaa Ashtakam in Marathi ॥ ॥ चन्द्रचूडाला अष्टकम ॥ यमनियमाद्यङ्गयुतैर्योगैर्यत्पादपङ्कजं द्रष्टुम ।प्रयतन्ते मुनिवर्यास्तमहं प्रणमामि चन्द्रचूडालम ॥ 1 ॥ यमगर्वभञ्जनचणं नमतां सर्वेष्टदानधौरेयम ।शमदमसाधनसंपल्लभ्यं प्रणमामि चन्द्रचूडालम ॥ 2 ॥ यं द्रोणबिल्वमुख्यैः पूजयतां द्वारि मत्तमातङ्गाः ।कण्ठे लसन्ति विद्यास्तमहं प्रणमामि चन्द्रचूडालम ॥ 3 ॥ नलिनभवपद्मनेत्रप्रमुखामरसेव्यमानपदपद्मम ।नतजनविद्यादानप्रवणं प्रणमामि चन्द्रचूडालम ॥ 4 ॥ नुतिभिर्देववराणां मुखरीकृतमन्दिरद्वारम ।स्तुतमादिमवाक्ततिभिः सततं प्रणमामि चन्द्रचूडालम ॥ … Read more

Paramatma Ashtakam In Marathi

॥ Paramatma Ashtakam in Marathi ॥ ॥ परमात्माष्टकम ॥परमात्मा अष्टकम । परमात्मंस्तव प्राप्तौ कुशलोऽस्मि न संशयः ।तथापि मे मनो दुष्टं भोगेषु रमते सदा ॥ 1 ॥ यदा यदा तु वैराग्यं भोगेभ्यश्च करोम्यहम ।तदैव मे मनो मूढं पुनर्भोगेषु गच्छति ॥ 2 ॥ भोगान्भुक्त्वा मुदं याति मनो मे चञ्चलं प्रभो ।तव स्मृति यदा याति तदा याति बहिर्मुखम … Read more

Mahadeva Ashtakam In Marathi

॥ Mahadeva Ashtakam in Marathi ॥ ॥ महादेवाष्टकम ॥शिवं शान्तं शुद्धं प्रकटमकळङ्कं श्रुतिनुतंमहेशानं शंभुं सकलसुरसंसेव्यचरणम ।गिरीशं गौरीशं भवभयहरं निष्कळमजंमहादेवं वन्दे प्रणतजनतापोपशमनम ॥ 1 ॥ सदा सेव्यं भक्तैर्हृदि वसन्तं गिरिशय-मुमाकान्तं क्षान्तं करघृतपिनाकं भ्रमहरम ।त्रिनेत्रं पञ्चास्यं दशभुजमनन्तं शशिधरंमहादेवं वन्दे प्रणतजनतापोपशमनम ॥ 2 ॥ चिताभस्मालिप्तं भुजगमुकुटं विश्वसुखदंधनाध्यक्षस्याङ्गं त्रिपुरवधकर्तारमनघम ।करोटीखट्वाङ्गे ह्युरसि च दधानं मृतिहरंमहादेवं वन्दे प्रणतजनतापोपशमनम ॥ 3 ॥ … Read more

Pradoshastotra Ashtakam In Marathi

॥ Pradoshastotra Ashtakam in Marathi ॥ ॥ दोष स्तोत्राष्टकम ॥प्रदोषस्तोत्राष्टकम । सत्यं ब्रवीमि परलोकहितं ब्रवीमि सारं ब्रवीम्युपनिषद्धृदयं ब्रवीमि ।संसारमुल्बणमसारमवाप्य जन्तोः सारोऽयमीश्वरपदांबुरुहस्य सेवा ॥ 1 ॥ ये नार्चयन्ति गिरिशं समये प्रदोषे ये नार्चितं शिवमपि प्रणमन्ति चान्ये ।एतत्कथां श्रुतिपुटैर्न पिबन्ति मूढास्ते जन्मजन्मसु भवन्ति नरा दरिद्राः ॥ 2 ॥ ये वै प्रदोषसमये परमेश्वरस्य कुर्वन्त्यनन्यमनसोंऽघ्रिसरोजपूजाम ।नित्यं प्रवृद्धधनधान्यकळत्रपुत्रसौभाग्यसंपदधिकास्त इहैव लोके … Read more