॥ Baneshwara Kavacha Sahita Shiva Stavaraja English Lyrics ॥
॥ śrī śiva stavarajaḥ (banēśvara kavaca sahita) ॥
(brahmavaivarta puranantargatam)
ōṁ namō mahadēvaya ।
[– kavacaṁ –]
banasura uvaca ।
mahēśvara mahabhaga kavacaṁ yatprakaśitam ।
saṁsarapavanaṁ nama kr̥paya kathaya prabhō ॥ 43 ॥
mahēśvara uvaca ।
śr̥nu vaksyami hē vatsa kavacaṁ paramadbhutam ।
ahaṁ tubhyaṁ pradasyami gōpanīyaṁ sudurlabham ॥ 44 ॥
pura durvasasē dattaṁ trailōkyavijayaya ca ।
mamaivēdaṁ ca kavacaṁ bhaktya yō dharayētsudhīḥ ॥ 45 ॥
jētuṁ śaknōti trailōkyaṁ bhagavannavalīlaya ।
saṁsarapavanasyasya kavacasya prajapatiḥ ॥ 46 ॥
r̥siśchandaśca gayatrī dēvō:’haṁ ca mahēśvaraḥ ।
dharmarthakamamōksēsu viniyōgaḥ prakīrtitaḥ ॥ 47 ॥
pañcalaksajapēnaiva siddhidaṁ kavacaṁ bhavēt ।
yō bhavētsiddhakavacō mama tulyō bhavēdbhuvi ।
tējasa siddhiyōgēna tapasa vikramēna ca ॥ 48 ॥
śambhurmē mastakaṁ patu mukhaṁ patu mahēśvaraḥ ।
dantapanktiṁ nīlakanthō:’pyadharōsthaṁ haraḥ svayam ॥ 49 ॥
kanthaṁ patu candracūdaḥ skandhau vr̥sabhavahanaḥ ।
vaksaḥsthalaṁ nīlakanthaḥ patu pr̥sthaṁ digambaraḥ ॥ 50 ॥
sarvangaṁ patu viśvēśaḥ sarvadiksu ca sarvada ।
svapnē jagaranē caiva sthanurmē patu santatam ॥ 51 ॥
iti tē kathitaṁ bana kavacaṁ paramadbhutam ।
yasmai kasmai na datavyaṁ gōpanīyaṁ prayatnataḥ ॥ 52 ॥
yatphalaṁ sarvatīrthanaṁ snanēna labhatē naraḥ ।
tatphalaṁ labhatē nūnaṁ kavacasyaiva dharanat ॥ 53 ॥
idaṁ kavacamajñatva bhajēnmaṁ yaḥ sumandadhīḥ ।
śatalaksaprajaptō:’pi na mantraḥ siddhidayakaḥ ॥ 54 ॥
sautiruvaca ।
idaṁ ca kavacaṁ prōktaṁ stōtram ca śr̥nu śaunaka ।
mantrarajaḥ kalpatarurvasisthō dattavanpura ॥ 55 ॥
ōṁ namaḥ śivaya ।
[– stavarajaḥ –]
banasura uvaca ।
vandē suranaṁ saraṁ ca surēśaṁ nīlalōhitam ।
yōgīśvaraṁ yōgabījaṁ yōginaṁ ca gurōrgurum ॥ 56 ॥
jñananandaṁ jñanarūpaṁ jñanabījaṁ sanatanam ।
tapasaṁ phaladataraṁ dataraṁ sarvasampadam ॥ 57 ॥
tapōrūpaṁ tapōbījaṁ tapōdhanadhanaṁ varam ।
varaṁ varēnyaṁ varadamīdyaṁ siddhaganairvaraiḥ ॥ 58 ॥
karanaṁ bhuktimuktīnaṁ narakarnavataranam ।
aśutōsaṁ prasannasyaṁ karunamayasagaram ॥ 59 ॥
himacandana kundēndu kumudaṁbhōja sannibham ।
brahmajyōtiḥ svarūpaṁ ca bhaktanugrahavigraham ॥ 60 ॥
visayanaṁ vibhēdēna bibhrataṁ bahurūpakam ।
jalarūpamagnirūpa-makaśarūpamīśvaram ॥ 61 ॥
vayurūpaṁ candrarūpaṁ sūryarūpaṁ mahatprabhuṁ ।
atmanaḥ svapadaṁ datuṁ samarthamavalīlaya ॥ 62 ॥
bhaktajīvanamīśaṁ ca bhaktanugrahakarakam ।
vēda na śakta yaṁ stōtuṁ kimahaṁ staumi taṁ prabhum ॥ 63 ॥
aparicchinnamīśana-mahōvanmanasōḥ param ।
vyaghracarmambaradharaṁ vr̥sabhasthaṁ digambaram ।
triśūlapat-tiśadharaṁ sasmitaṁ candraśēkharam ॥ 64 ॥
ityuktva stavarajēna nityaṁ banaḥ susamyataḥ ।
pranamacchankaraṁ bhaktya durvasaśca munīśvaraḥ ॥ 65 ॥
idaṁ dattaṁ vasisthēna gandharvaya pura munē ।
kathitaṁ ca mahastōtram śūlinaḥ paramadbhutam ॥ 66 ॥
idaṁ stōtram mahapunyaṁ pathēdbhaktya ca yō naraḥ ।
snanasya sarvatīrthanaṁ phalamapnōti niścitam ॥ 67 ॥
aputrō labhatē putraṁ varsamēkaṁ śr̥nōti yaḥ ।
samyataśca havisyaśī pranamya śankaraṁ gurum ॥ 68 ॥
galatkusthī mahaśūlī varsamēkaṁ śr̥nōti yaḥ ।
avaśyaṁ mucyatē rōgadvyasavakyamiti śrutam ॥ 69 ॥
karagarē:’pi baddhō yō naiva prapnōti nirvr̥tim ।
stōtram śrutva masamēkaṁ mucyatē bandhanaddhr̥vam ॥ 70 ॥
bhrastarajyō labhēdrajyaṁ bhaktyamasaṁ śr̥nōti yaḥ ।
masaṁ śrutva samyataśca labhēdbhrastadhanō dhanam ॥ 71 ॥
yaksmagrastō varsamēkamastikō yaḥ śr̥nōti cēt ।
niścitaṁ mucyatē rōgacchankarasya prasadataḥ ॥ 72 ॥
yaḥ śr̥nōti sada bhaktya stavarajamimaṁ dvijaḥ ।
tasyasadhyaṁ tribhuvanē nasti kiñcicca śaunaka ॥ 73 ॥
kadacidbandhuvicchēdō na bhavēttasya bharatē ।
acalaṁ paramaiśvaryaṁ labhatē natra samśayaḥ ॥ 74 ॥
susamyatō:’ti bhaktya ca masamēkaṁ śr̥nōti yaḥ ।
abharyō labhatē bharyaṁ suvinītaṁ satīṁ varam ॥ 75 ॥
mahamūrkhaśca durmēdha masamēkaṁ śr̥nōti yaḥ ।
buddhiṁ vidyaṁ ca labhatē gurūpadēśamatrataḥ ॥ 76 ॥
karmaduḥkhī daridraśca masaṁ bhaktya śr̥nōti yaḥ ।
dhruvaṁ vittaṁ bhavēttasya śankarasya prasadataḥ ॥ 77 ॥
iha lōkē sukhaṁ bhuktva kr̥tvakīrtiṁ sudurlabham ।
nana prakara dharmaṁ ca yatyantē śankaralayam ॥ 78 ॥
parsadapravarō bhūtva sēvatē tatra śankaram ।
yaḥ śr̥nōti trisandhyaṁ ca nityaṁ stōtramanuttamam ॥ 79 ॥
iti śrībrahmavaivartē mahapuranē brahmakhandē sautiśaunakasaṁvadē śankarastōtra kathanaṁ nama ēkōnavimśōdhyayaḥ ॥
– Chant Stotra in Other Languages –
Baneshwara Kavacha Sahita Shiva Stavaraja in Sanskrit – English – Kannada – Telugu – Tamil