Bhavabhanjana Stotram In Marathi

॥ Bhavabhanjana Stotram in Marathi ॥

॥ भवभञ्जन स्तोत्रम ॥
रदच्छदाधः कृतबिम्बगर्वः पदप्रणम्राहितसर्वविद्यः ।
कैलासश्रृङ्गादृतनित्यवासो धुनोतु शीघ्रं भवबन्धमीशः ॥ 1 ॥

राकाशशाङ्कप्रतिमानकन्तिः कोकाहितप्रोल्लसदुत्तमाङ्ग ।
शैलेन्द्रजालिङ्गितवामभागी धुनोतु शीघ्रं भवबन्धमीशः ॥ 2 ॥

य इदं परमं स्तोत्रं भवभञ्जननामकम ।
संपठेत प्रातरुत्थाय शुचिर्भूत्वा समाहितः ॥ 3 ॥

भवदुःखविनिर्मुक्तो जायते सुरपूजितः ।
न पुनर्लभते जन्म भुवि शंभुप्रसादतः ॥ 4 ॥

इति भवभञ्जन स्तोत्रं संपूर्णम ॥

– Chant Stotra in Other Languages –

Bhavabhanjana Stotram in Marathi – Gujarati । BengaliKannadaTelugu

See Also  Shivaatharvasheersham In Telugu – Telugu Shlokas