Brahmanaspati Suktam In Sanskrit

॥ Brahmanaspati Suktam Sanskrit Lyrics ॥

॥ ब्रह्मणस्पति सूक्तम् ॥
(ऋ|वे|२|२३|१)
ग॒णानां᳚ त्वा ग॒णप॑तिं हवामहे
क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒
आ न॑: शृ॒ण्वन्नू॒तिभि॑: सीद॒ साद॑नम् ॥

(ऋ|वे|१|१८|१)
सो॒मानं॒ स्वर॑णं कृणु॒हि ब्र᳚ह्मणस्पते ।
क॒क्षीव॑न्तं॒ य औ॑शि॒जः ॥ १ ॥
यो रे॒वान् यो अ॑मीव॒हा व॑सु॒वित् पु॑ष्टि॒वर्ध॑नः ।
स न॑: सिषक्तु॒ यस्तु॒रः ॥ २ ॥
मा न॒: शंसो॒ अर॑रुषो धू॒र्तिः प्रण॒ङ् मर्त्य॑स्य ।
रक्षा᳚ णो ब्रह्मणस्पते ॥ ३ ॥
स घा᳚ वी॒रो न रि॑ष्यति॒ यमिन्द्रो॒ ब्रह्म॑ण॒स्पति॑: ।
सोमो᳚ हि॒नोति॒ मर्त्य᳚म् ॥ ४ ॥
त्वं तं ब्र᳚ह्मणस्पते॒ सोम॒ इन्द्र॑श्च॒ मर्त्य᳚म् ।
दक्षि॑णा पा॒त्वंह॑सः ॥ ५ ॥

(ऋ|वे|१|४०|१)
उत्ति॑ष्ठ ब्रह्मणस्पते देव॒यन्त॑स्त्वेमहे ।
उप॒ प्र य᳚न्तु म॒रुत॑: सु॒दान॑व॒ इन्द्र॑ प्रा॒शूर्भ॑वा॒ सचा᳚ ॥ ६ ॥
त्वामिद्धि स॑हसस्पुत्र॒ मर्त्य॑ उपब्रू॒ते धने᳚ हि॒ते ।
सु॒वीर्यं᳚ मरुत॒ आ स्वश्व्यं॒ दधी᳚त॒ यो व॑ आच॒के ॥ ७ ॥
प्रैतु॒ ब्रह्म॑ण॒स्पति॒: प्र दे॒व्ये᳚तु सू॒नृता᳚ ।
अच्छा᳚ वी॒रं नर्यं᳚ प॒ङ्क्तिरा᳚धसं दे॒वा य॒ज्ञं न॑यन्तु नः ॥ ८ ॥
यो वा॒घते॒ ददा᳚ति सू॒नरं॒ वसु॒ स ध॑त्ते॒ अक्षि॑ति॒ श्रव॑: ।
तस्मा॒ इळां᳚ सु॒वीरा॒मा य॑जामहे सु॒प्रतू॑र्तिमने॒हस᳚म् ॥ ९ ॥
प्र नू॒नं ब्रह्म॑ण॒स्पति॒र्मन्त्रं᳚ वदत्यु॒क्थ्य᳚म् ।
यस्मि॒न्निन्द्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा दे॒वा ओकां᳚सि चक्रि॒रे ॥ १० ॥
तमिद्वो᳚चेमा वि॒दथे॑षु शं॒भुवं॒ मन्त्रं᳚ देवा अने॒हस᳚म् ।
इ॒मां च॒ वाचं᳚ प्रति॒हर्य॑था नरो॒ विश्वे᳚द्वा॒मा वो᳚ अश्नवत् ॥ ११ ॥
को दे᳚व॒यन्त॑मश्नव॒ज्जनं॒ को वृ॒क्तब॑र्हिषम् ।
प्रप्र॑ दा॒श्वान्प॒स्त्या᳚भिरस्थितान्त॒र्वाव॒त् क्षयं᳚ दधे ॥ १२ ॥
उप॑ क्ष॒त्रं पृ᳚ञ्ची॒त हन्ति॒ राज॑भिर्भ॒ये चि॑त्सुक्षि॒तिं द॑धे ।
नास्य॑ व॒र्ता न त॑रु॒ता म॑हाध॒ने नार्भे᳚ अस्ति व॒ज्रिण॑: ॥ १३ ॥

(ऋ|वे|२|२३|१)
ग॒णानां᳚ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ न॑: शृ॒ण्वन्नू॒तिभि॑: सीद॒ साद॑नम् ॥ १४ ॥
दे॒वाश्चि॑त्ते असुर्य॒ प्रचे॑तसो॒ बृह॑स्पते य॒ज्ञियं᳚ भा॒गमा᳚नशुः ।
उ॒स्रा इ॑व॒ सूर्यो॒ ज्योति॑षा म॒हो विश्वे᳚षा॒मिज्ज॑नि॒ता ब्रह्म॑णामसि ॥ १५ ॥
आ वि॒बाध्या᳚ परि॒राप॒स्तमां᳚सि च॒ ज्योति॑ष्मन्तं॒ रथ॑मृ॒तस्य॑ तिष्ठसि ।
बृह॑स्पते भी॒मम॑मित्र॒दम्भ॑नं रक्षो॒हणं᳚ गोत्र॒भिदं᳚ स्व॒र्विद᳚म् ॥ १६ ॥
सु॒नी॒तिभि॑र्नयसि॒ त्राय॑से॒ जनं॒ यस्तुभ्यं॒ दाशा॒न्न तमंहो᳚ अश्नवत् ।
ब्र॒ह्म॒द्विष॒स्तप॑नो मन्यु॒मीर॑सि॒ बृह॑स्पते॒ महि॒ तत् ते᳚ महित्व॒नम् ॥ १७ ॥
न तमंहो॒ न दु॑रि॒तं कुत॑श्च॒न नारा᳚तयस्तितिरु॒र्न द्व॑या॒विन॑: ।
विश्वा॒ इद॑स्माद्ध्व॒रसो॒ वि बा᳚धसे॒ यं सु॑गो॒पा रक्ष॑सि ब्रह्मणस्पते ॥ १८ ॥
त्वं नो᳚ गो॒पाः प॑थि॒कृद्वि॑चक्ष॒णस्तव॑ व्र॒ताय॑ म॒तिभि॑र्जरामहे ।
बृह॑स्पते॒ यो नो᳚ अ॒भि ह्वरो᳚ द॒धे स्वा तं म॑र्मर्तु दु॒च्छुना॒ हर॑स्वती ॥ १९ ॥
उ॒त वा॒ यो नो᳚ म॒र्चया॒दना᳚गसोऽराती॒वा मर्त॑: सानु॒को वृक॑: ।
बृह॑स्पते॒ अप॒ तं व॑र्तया प॒थः सु॒गं नो᳚ अ॒स्यै दे॒ववी॑तये कृधि ॥ २० ॥
त्रा॒तारं᳚ त्वा त॒नूनां॑ हवाम॒हेऽव॑स्पर्तरधिव॒क्तार॑मस्म॒युम् ।
बृह॑स्पते देव॒निदो॒ नि ब॑र्हय॒ मा दु॒रेवा॒ उत्त॑रं सु॒म्नमुन्न॑शन् ॥ २१ ॥
त्वया᳚ व॒यं सु॒वृधा॑ ब्रह्मणस्पते स्पा॒र्हा वसु॑ मनु॒ष्या द॑दीमहि ।
या नो᳚ दू॒रे त॒ळितो॒ या अरा᳚तयो॒ऽभि सन्ति॑ जं॒भया॒ ता अ॑न॒प्नस॑: ॥ २२ ॥
त्वया᳚ व॒यमु॑त्त॒मं धी᳚महे॒ वयो॒ बृह॑स्पते॒ पप्रि॑णा॒ सस्नि॑ना यु॒जा ।
मा नो᳚ दु॒:शंसो᳚ अभिदि॒प्सुरी॑शत॒ प्र सु॒शंसा᳚ म॒तिभि॑स्तारिषीमहि ॥ २३ ॥
अ॒ना॒नु॒दो वृ॑ष॒भो जग्मि॑राह॒वं निष्ट॑प्ता॒ शत्रुं॒ पृत॑नासु सास॒हिः ।
असि॑ स॒त्य ऋ॑ण॒या ब्र᳚ह्मणस्पत उ॒ग्रस्य॑ चिद्दमि॒ता वी᳚ळुह॒र्षिण॑: ॥ २४ ॥
अदे᳚वेन॒ मन॑सा॒ यो रि॑ष॒ण्यति॑ शा॒सामु॒ग्रो मन्य॑मानो॒ जिघां᳚सति ।
बृह॑स्पते॒ मा प्रण॒क् तस्य॑ नो व॒धो नि क᳚र्म म॒न्युं दु॒रेव॑स्य॒ शर्ध॑तः ॥ २५ ॥
भरे॑षु॒ हव्यो॒ नम॑सोप॒सद्यो॒ गन्ता॒ वाजे᳚षु॒ सनि॑ता॒ धनं᳚‍धनम् ।
विश्वा॒ इद॒र्यो अ॑भिदि॒प्स्वो॒ ३ मृधो॒ बृह॒स्पति॒र्वि व॑वर्हा॒ रथा᳚ँ इव ॥ २६ ॥
तेजि॑ष्ठया तप॒नी र॒क्षस॑स्तप॒ ये त्वा᳚ नि॒दे द॑धि॒रे दृ॒ष्टवी᳚र्यम् ।
आ॒विस्तत् कृ॑ष्व॒ यदस॑त् त उ॒क्थ्यं १ बृह॑स्पते॒ वि प॑रि॒रापो᳚ अर्दय ॥ २७ ॥
बृह॑स्पते॒ अति॒ यद॒र्यो अर्हा॑द्द्यु॒मद्वि॒भाति॒ क्रतु॑म॒ज्जने᳚षु ।
यद्दी॒दय॒च्छव॑स ऋतप्रजात॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम् ॥ २८ ॥
मा न॑: स्ते॒नेभ्यो॒ ये अ॒भि द्रु॒हस्प॒दे नि॑रा॒मिणो᳚ रि॒पवोऽन्ने᳚षु जागृ॒धुः ।
आ दे॒वाना॒मोह॑ते॒ वि व्रयो᳚ हृ॒दि बृह॑स्पते॒ न प॒रः साम्नो᳚ विदुः ॥ २९ ॥
विश्वे᳚भ्यो॒ हि त्वा॒ भुव॑नेभ्य॒स्परि॒ त्वष्टाज॑न॒त्साम्न॑:साम्नः क॒विः ।
स ऋ॑ण॒चिदृ॑ण॒या ब्रह्म॑ण॒स्पति॑र्द्रु॒हो ह॒न्ता म॒ह ऋ॒तस्य॑ ध॒र्तरि॑ ॥ ३० ॥
तव॑ श्रि॒ये व्य॑जिहीत॒ पर्व॑तो॒ गवां᳚ गो॒त्रमु॒दसृ॑जो॒ यद᳚ङ्गिरः ।
इन्द्रे॑ण यु॒जा तम॑सा॒ परी᳚वृतं॒ बृह॑स्पते॒ निर॒पामौ᳚ब्जो अर्ण॒वम् ॥ ३१ ॥
ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व ।
विश्वं॒ तद्भ॒द्रं यदव᳚न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा᳚: ॥ ३२ ॥

See Also  Gakara Sri Ganapathi Sahasranama Stotram In Telugu

(ऋ|वे|२|२४|१)
सेमाम॑विड्ढि॒ प्रभृ॑तिं॒ य ईशि॑षे॒ऽया वि॑धेम॒ नव॑या म॒हा गि॒रा ।
यथा᳚ नो मी॒ढ्वान्त्स्तव॑ते॒ सखा॒ तव॒ बृह॑स्पते॒ सीष॑ध॒: सोत नो᳚ म॒तिम् ॥ ३३ ॥
यो नन्त्वा॒न्यन॑म॒न्न्योज॑सो॒ताद॑र्दर्म॒न्युना॒ शम्ब॑राणि॒ वि ।
प्राच्या᳚वय॒दच्यु॑ता॒ ब्रह्म॑ण॒स्पति॒रा चावि॑श॒द्वसु॑मन्तं॒ वि पर्व॑तम् ॥ ३४ ॥
तद्दे॒वानां᳚ दे॒वत॑माय॒ कर्त्व॒मश्र॑थ्नन् दृ॒ळहाव्र॑दन्त वीळि॒ता ।
उद्गा आ᳚ज॒दभि॑न॒द्ब्रह्म॑णा व॒लमगू᳚ह॒त्तमो॒ व्य॑चक्षय॒त् स्व॑: ॥ ३५ ॥
अश्मा᳚स्यमव॒तं ब्रह्म॑ण॒स्पति॒र्मधु॑धारम॒भि यमोज॒सातृ॑णत् ।
तमे॒व विश्वे᳚ पपिरे स्व॒र्दृशो᳚ ब॒हु सा॒कं सि॑सिचु॒रुत्स॑मु॒द्रिण᳚म् ॥ ३६ ॥
सना॒ ता का चि॒द्भुव॑ना॒ भवी᳚त्वा मा॒द्भिः श॒रद्भि॒र्दुरो᳚ वरन्त वः ।
अय॑तन्ता चरतो अ॒न्यद᳚न्य॒दिद्या च॒कार॑ व॒युना॒ ब्रह्म॑ण॒स्पति॑: ॥ ३७ ॥
अ॒भि॒नक्ष᳚न्तो अ॒भि ये तमा᳚न॒शुर्नि॒धिं प॑णी॒नां प॑र॒मं गुहा᳚ हि॒तम् ।
ते वि॒द्वांस॑: प्रति॒चक्ष्यानृ॑ता॒ पुन॒र्यत॑ उ॒ आय॒न्तदुदी᳚युरा॒विश॑म् ॥ ३८ ॥
ऋ॒तावा᳚नः प्रति॒चक्ष्यानृ॑ता॒ पुन॒रात॒ आ त॑स्थुः क॒वयो᳚ म॒हस्प॒थः ।
ते बा॒हुभ्यां॑ धमि॒तम॒ग्निमश्म॑नि॒ नकि॒: षो अ॒स्त्यर॑णो ज॒हुर्हि त᳚म् ॥ ३९ ॥
ऋ॒तज्ये᳚न क्षि॒प्रेण॒ ब्रह्म॑ण॒स्पति॒र्यत्र॒ वष्टि॒ प्र तद॑श्नोति॒ धन्व॑ना ।
तस्य॑ सा॒ध्वीरिष॑वो॒ याभि॒रस्य॑ति नृ॒चक्ष॑सो दृ॒शये॒ कर्ण॑योनयः ॥ ४० ॥
स सं᳚न॒यः स वि॑न॒यः पु॒रोहि॑त॒: स सुष्टु॑त॒: स यु॒धि ब्रह्म॑ण॒स्पति॑: ।
चा॒क्ष्मो यद्वाजं॒ भर॑ते म॒ती धनाऽऽदित्सूर्य॑स्तपति तप्य॒तुर्वृथा᳚ ॥ ४१ ॥
वि॒भु प्र॒भु प्र॑थ॒मं मे॒हना᳚वतो॒ बृह॒स्पते᳚: सुवि॒दत्रा॑णि॒ राध्या॑ ।
इ॒मा सा॒तानि॑ वे॒न्यस्य॑ वा॒जिनो॒ येन॒ जना᳚ उ॒भये᳚ भुञ्ज॒ते विश॑: ॥ ४२ ॥
योऽव॑रे वृ॒जने᳚ वि॒श्वथा᳚ वि॒भुर्म॒हामु॑ र॒ण्वः शव॑सा व॒वक्षि॑थ ।
स दे॒वो दे॒वान्प्रति॑ पप्रथे पृ॒थु विश्वेदु॒ ता प॑रि॒भूर्ब्रह्म॑ण॒स्पति॑: ॥ ४३ ॥
विश्वं᳚ स॒त्यं म॑घवाना यु॒वोरि॒दाप॑श्च॒न प्र मि॑नन्ति व्र॒तं वा॑म् ।
अच्छे᳚न्द्राब्रह्मणस्पती ह॒विर्नोऽन्नं॒ युजे᳚व वा॒जिना᳚ जिगातम् ॥ ४४ ॥
उ॒ताशि॑ष्ठा॒ अनु॑ शृण्वन्ति॒ वह्न॑यः स॒भेयो॒ विप्रो᳚ भरते म॒ती धना᳚ ।
वी॒ळु॒द्वेषा॒ अनु॒ वश॑ ऋ॒णमा᳚द॒दिः स ह॑ वा॒जी स॑मि॒थे ब्रह्म॑ण॒स्पति॑: ॥ ४५ ॥
ब्रह्म॑ण॒स्पते᳚रभवद्यथाव॒शं स॒त्यो म॒न्युर्महि॒ कर्मा᳚ करिष्य॒तः ।
यो गा उ॒दाज॒त्स दि॒वे वि चा᳚भजन् म॒हीव॑ री॒तिः शव॑सासर॒त्पृथ॑क् ॥ ४६ ॥
ब्रह्म॑णस्पते सु॒यम॑स्य वि॒श्वहा᳚ रा॒यः स्या᳚म र॒थ्यो॒ ३ वय॑स्वतः ।
वी॒रेषु॑ वी॒राँ उप॑ पृङ्धि न॒स्त्वं यदीशा᳚नो॒ ब्रह्म॑णा॒ वेषि॑ मे॒ हव॑म् ॥ ४७ ॥
ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व ।
विश्वं॒ तद्भ॒द्रं यदव᳚न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीरा᳚: ॥ ४८ ॥

See Also  Devarshi Kruta Gajanana Stotram In Kannada

(ऋ|वे|२|२५|१)
इन्धा᳚नो अ॒ग्निं व॑नवद्वनुष्य॒तः कृ॒तब्र᳚ह्मा शूशुवद्रा॒तह᳚व्य॒ इत् ।
जा॒तेन॑ जा॒तमति॒ स प्र स॑र्सृते॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म॑ण॒स्पति॑: ॥ ४९ ॥
वी॒रेभि॑र्वी॒रान्व॑नवद्वनुष्य॒तो गोभी᳚ र॒यिं प॑प्रथ॒द्बोध॑ति॒ त्मना᳚ ।
तो॒कं च॒ तस्य॒ तन॑यं च वर्धते॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म॑ण॒स्पति॑: ॥ ५० ॥
सिन्धु॒र्न क्षोद॒: शिमी᳚वाँ ऋघाय॒तो वृषे᳚व॒ वध्रीं᳚र॒भि व॒ष्ट्योज॑सा ।
अ॒ग्नेरि॑व॒ प्रसि॑ति॒र्नाह॒ वर्त॑वे॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म॑ण॒स्पति॑: ॥ ५१ ॥
तस्मा᳚ अर्षन्ति दि॒व्या अ॑स॒श्चत॒: स सत्व॑भिः प्रथ॒मो गोषु॑ गच्छति ।
अनि॑भृष्टतविषिर्ह॒न्त्योज॑सा॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पति॑: ॥ ५२ ॥
तस्मा॒ इद्विश्वे॑ धुनयन्त॒ सिन्ध॒वोऽच्छि॑द्रा॒ शर्म॑ दधिरे पु॒रूणि॑ ।
दे॒वानां᳚ सु॒म्ने सु॒भग॒: स ए᳚धते॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म॑ण॒स्पति॑: ॥ ५३ ॥

(ऋ|वे|२|२६|१)
ऋ॒जुरिच्छंसो᳚ वनवद्वनुष्य॒तो दे᳚व॒यन्निददे᳚वयन्तम॒भ्य॑सत् ।
सु॒प्रा॒वीरिद्व॑नवत्पृ॒त्सु दु॒ष्टरं॒ यज्वेदय॑ज्यो॒र्वि भ॑जाति॒ भोज॑नम् ॥ ५४ ॥
यज॑स्व वीर॒ प्र वि॑हि मनाय॒तो भ॒द्रं मन॑: कृणुष्व वृत्र॒तूर्ये᳚ ।
ह॒विष्कृ॑णुष्व सु॒भगो॒ यथास॑सि॒ ब्रह्म॑ण॒स्पते॒रव॒ आ वृ॑णीमहे ॥ ५५ ॥
स इज्जने᳚न॒ स वि॒शा स जन्म॑ना॒ स पु॒त्रैर्वाजं᳚ भरते॒ धना॒ नृभि॑: ।
दे॒वानां॒ यः पि॒तर॑मा॒विवा᳚सति श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पति᳚म् ॥ ५६ ॥
यो अ॑स्मै ह॒व्यैर्घृ॒तव॑द्भि॒रवि॑ध॒त् प्र तं प्रा॒चा न॑यति॒ ब्रह्म॑ण॒स्पति॑: ।
उ॒रु॒ष्यती॒मंह॑सो॒ रक्ष॑ती रि॒षों॒३ऽहोश्चि॑दस्मा उरु॒चक्रि॒रद्भु॑तः ॥ ५७ ॥

See Also  Sri Maha Ganapathi Stotram In Telugu

(ऋ|वे|७|९७|३)
तमु॒ ज्येष्ठं॒ नम॑सा ह॒विर्भि॑: सु॒शेवं॒ ब्रह्म॑ण॒स्पतिं᳚ गृणीषे ।
इन्द्रं॒ श्लोको॒ महि॒ दैव्य॑: सिषक्तु॒ यो ब्रह्म॑णो दे॒वकृ॑तस्य॒ राजा᳚ ॥ ५८ ॥

(ऋ|वे|७|९७|९)
इ॒यं वां᳚ ब्रह्मणस्पते सुवृ॒क्तिर्ब्रह्मेन्द्रा᳚य व॒ज्रिणे᳚ अकारि ।
अ॒वि॒ष्टं धियो᳚ जिगृ॒तं पुरं᳚‍धीर्जज॒स्तम॒र्यो व॒नुषा॒मरा᳚तीः ॥ ५९ ॥

(ऋ|वे|१०|१५५|२)
च॒त्तो इ॒तश्च॒त्तामुत॒: सर्वा᳚ भ्रू॒णान्या॒रुषी᳚ ।
अ॒रा॒य्यं᳚ ब्रह्मणस्पते॒ तीक्ष्ण॑शृङ्गोदृ॒षन्नि॑हि ॥ ६० ॥
अ॒दो यद्दारु॒ प्लव॑ते॒ सिन्धो᳚: पा॒रे अ॑पूरु॒षम् ।
तदा र॑भस्व दुर्हणो॒ तेन॑ गच्छ परस्त॒रम् ॥ ६१ ॥

(ऋ|वे|खि|१०|१२८|१२)
अग्नि॒र्येन॑ वि॒राज॑ति सू॒र्यो᳚ येन वि॒राज॑ति ।
वि॒राज्ये᳚न विरा॒जति तेना॒स्मान् ब्रह्म॑णस्पते वि॒रा॑ज समिधं॒ कु॑रु ॥ ६२ ॥

(ऋ|वे|६|७५|१७)
यत्र॑ बा॒णाः स॒म्पत᳚न्ति कुमा॒रा वि॑शि॒खा इ॑व ।
तत्रा᳚ नो॒ ब्रह्म॑ण॒स्पति॒रदि॑ति॒: शर्म॑ यच्छतु वि॒श्वाहा॒ शर्म॑ यच्छतु ॥ ६३ ॥

(ऋ|वे|१०|१६४|४)
यदि॑न्द्र ब्रह्मणस्पतेऽभिद्रो॒हं चरा᳚मसि ।
प्रचे᳚ता न आङ्गिर॒सो द्वि॑ष॒तां पा॒त्वंह॑सः ॥ ६४ ॥

(ऋ|वे|१०|११२|९)
नि षु सी᳚द गणपते ग॒णेषु॒ त्वामा᳚हु॒र्विप्र॑तमं कवी॒नाम् ।
न ऋ॒ते त्वत्क्रि॑यते॒ किं च॒नारे म॒हाम॒र्कं म॑घवञ्चि॒त्रम॑र्च ॥ ६५ ॥

(ऋ|वे|१०|६०|१२)
अ॒यं मे॒ हस्तो॒ भग॑वान॒यं मे॒ भग॑वत्तरः ।
अ॒यं मे॑ वि॒श्वभे᳚षजो॒ऽयं शि॒वाभि॑मर्शनः ॥ ६६ ॥

ओं शान्ति॒: शान्ति॒: शान्ति॑: ।

– Chant Stotra in Other Languages –

Sri Ganesha Vedasukta » Brahmanaspati Suktam in Lyrics in English » Kannada » Telugu » Tamil