1000 Names Of Sri Sudarshana – Sahasranama Stotram 2 In Sanskrit

॥ SudarshanaSahasranamastotram 2 Sanskrit Lyrics ॥ ॥ श्रीसुदर्शनसहस्रनामस्तोत्रम् २ ॥अहिर्बुध्न्यसंहितापरिशिष्टतः प्रणम्य शिरसा देवं नारायणमशेषगम् ।रमावक्षोजकस्तूरीपङ्कमुद्रितवक्षसम् ॥ १ ॥ सर्वशास्त्रार्थतत्त्वज्ञः पाराशर्यस्तपोधनः ।हिताय सर्वजगतां नारदं मुनिमब्रवीत् ॥ २ ॥ ज्ञानविद्याविशेषज्ञं कर्पूरधवलाकृतिम् ।वीणावादनसन्तुष्टमानसं मरुतां परम् ॥ ३ ॥ हिरण्यगर्भसम्भूतं हिरण्याक्षादिसेवितम् ।पुण्यराशिं पुराणज्ञं पावनीकृतदिक्तटम् ॥ ४ ॥ व्यास उवाच – देवर्षे नारद श्रीमन् साक्षाद् ब्रह्माङ्गसम्भव ।भवानशेषविद्यानां पारगस्तपसां निधिः ॥ … Read more