Dakshinamurti Varnamala Stotram In English

॥ dakShiNAmUrtivarNamAlAstotram English Lyrics ॥

आऊंमित्येतद्यस्य बुधैर्नाम गृहीतं
यद्भासेदं भाति समस्तं वियदादि .
यस्याज्ञातः स्वस्वपदस्था विधिमुख्या\-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ 1 ॥

नम्राङ्गाणां भक्तिमतां यः पुरुषार्था\-
न्दत्वा क्षिप्रं हन्ति च तत्सर्वविपत्तीः .
पादाम्भोजाधस्तनितापस्मृतिमीशं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ 2 ॥

मोहध्वस्त्यै वैणिकवैयासिकिमुख्याः
संविन्मुद्रापुस्तकवीणाक्षगुणान्यम् .
हस्ताम्भोजैर्बिभ्रतमाराधितवन्त\-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ 3 ॥

भद्रारूढं भद्रदमाराधयितृणां
भक्तिश्रद्धापूर्वकमीशं प्रणमन्ति .
आदित्या यं वाञ्छितसिद्ध्यै करुणाब्धिं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ 4 ॥

गर्भान्तःस्थाः प्राणिन एते भवपाश\-
च्छेदे दक्षं निश्चितवन्तः शरणं यम् .
आराध्याङ्घ्रिप्रस्फुरदम्भोरुहयुग्मं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ 5 ॥

वक्त्रं धन्याः संसृतिवार्धेरतिमात्रा\-
द्भीताः सन्तः पूर्णशशाङ्कद्युति यस्य .
सेवेन्तेऽध्यासीनमनन्तं वटमूलं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ 6 ॥

तेजःस्तोमैरङ्गदसंघट्टितभास्व\-
न्माणिक्योत्थैर्भासितविश्वो रुचिरैर्यः .
तेजोमूर्तिं खानिलतेजःप्रमुखाब्धिं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ 7 ॥

दध्याज्यादिद्रव्यककर्माण्यखिलानि
त्यक्त्वा काङ्क्षा कर्मफलेष्वत्र करोति .
यज्जिज्ञासां रूपफलार्थी क्षितिदेव\-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ 8 ॥

क्षिप्रं लोके यं भजमानः पृथुपुण्यः
प्रध्वस्ताधिः प्रोज्झितसंसृत्यखिलार्तिः .
प्रत्यग्भूतं ब्रह्म परं सन्रमते य\-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ 9 ॥

णानेत्येवं यन्मनुमध्यस्थितवर्णा\-
न्भक्ताः काले वर्णगृहीत्यै प्रजपन्तः .
मोदन्ते संप्राप्तसमस्तश्रुतितन्त्रा\-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ 10 ॥

See Also  Sri Krishna Kavacham In English

मूर्तिश्छायानिर्जितमन्दाकिनिकुन्द\-
प्रालेयाम्भोराशिसुधाभूतिसुरेभा .
यस्याभ्राभा हासविधौ दक्षशिरोधि\-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ 11 ॥

तप्तस्वर्णच्छायजटाजूटकटाह\-
प्रोद्यद्वीचीवल्लिविराजत्सुरसिन्धुम् .
नित्यं सूक्ष्मं नित्यनिरस्ताखिलदोषं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ 12 ॥

येन ज्ञातेनैव समस्तं विदितं स्या\-
द्यस्मादन्यद्वस्तु जगत्यां शशशृङ्गम् .
यं प्राप्तानां नास्ति परं प्राप्यमनादिं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ 13 ॥

मत्तो मारो यस्य ललाटाक्षिभवाग्नि\-
स्फूर्जत्कीलप्रोषितभस्मीकृतदेहः .
तद्भस्मासीद्यस्य सुजातः पटवास\-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ 14 ॥

ह्यम्भोराशौ संसृतिरूपे लुठतां त\-
त्पारं गन्तुं यत्पदभक्तिर्दृढनौका .
सर्वाराध्यं सर्वगमानन्दपयोनिधिं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ 15 ॥

मेधावी स्यादिन्दुवतंसं धृतवीणं
कर्पूराभं पुस्तकहस्तं कमलाक्षम् .
चित्ते ध्यायन्यस्य वपुर्द्राङ्निमिषार्धं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ 16 ॥

धाम्नां धाम प्रौढरुचीनां परमं य\-
त्सूर्यादीनां यस्य स हेतुर्जगदादेः .
एतावान्यो यस्य न सर्वेश्वरमीड्यं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ 17 ॥

प्रत्याहारप्राणनिरोधादिसमर्थै\-
र्भक्तैर्दान्तैः संयतचित्तैर्यतमानैः .
स्वात्मत्वेन ज्ञायत एव त्वरया य\-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ 18 ॥

ज्ञांशीभूतान्प्राणिन एतान्फलदाता
चित्तान्तःस्थः प्रेरयति स्वे सकलेऽपि .
कृत्ये देवः प्राक्तनकर्मानुसरः सं\-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ 19 ॥

प्रज्ञामात्रं प्रापितसंबिन्निजभक्तं
प्राणाक्षादेः प्रेरयितारं प्रणवार्थम् .
प्राहुः प्राज्ञा विदितानुश्रवतत्त्वा\-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ 20 ॥

See Also  108 Names Of Swami Lakshman Joo – Ashtottara Shatanamavali In English

यस्यांज्ञानादेव नृणां संसृतिबोधो
यस्य ज्ञानादेव विमोक्षो भवतीति .
स्पष्टं ब्रूते वेदशिरो देशिकमाद्यं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ 21 ॥

छन्नेऽविद्यारूपपटेनैव च विश्वं
यत्राध्यस्तं जीवपरेशत्वमपीदम् .
भानोर्भानुष्वम्बुवदस्ताखिलभेदं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ 22 ॥

स्वापस्वप्नौ जाग्रदवस्थापि न यत्र
प्राणश्वेतः सर्वगतो यः सकलात्मा .
कूटस्थो यः केवलसच्चित्सुखरूप\-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ 23 ॥

हा हेत्येवं विस्मयमीयुर्मुनिमुख्या
ज्ञाते यस्मिन्स्वात्मतयानात्मविमोहः .
प्रत्यग्भूते ब्रह्मणि यातः कथमित्थं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ 24 ॥

यैषा रम्यैर्मत्तमयूराभिधवृत्तै\-
रादौ क्लृप्ता यन्मनुवर्णैर्मुनिभङ्गी .
तामेवैतां दक्षिणवक्त्रः कृपयासा\-
वूरीकुर्याद्देशिकसम्राट् परमात्मा ॥ 25 ॥

इति श्रीमत्परमहंसपरिव्रजकाचार्यस्य
श्रिगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवत्पाद कृतौ
श्रीदक्षिणामूर्तिवर्णमालास्तोत्रं संपूर्णम् ॥