Devi Bhujanga Stotram In English

॥ Devi Bhujanga Stotram English Lyrics ॥

॥ dēvibhujaṅga stōtram ॥
viriñcyadibhiḥ pañcabhirlōkapalaiḥ –
samūdhē mahanandapīthē nisannam ।
dhanurbanapaśaṅkuśaprōtahastaṁ –
mahastraipuraṁ śaṅkaradvaitamavyat ॥ 1 ॥

yadannadibhiḥ pañcabhiḥ kōśajalaiḥ –
śiraḥpaksapucchatmakairantarantaḥ ।
nigūdhē mahayōgapīthē nisannaṁ –
purarērathantaḥpuraṁ naumi nityam ॥ 2 ॥

viriñcadirūpaiḥ prapañcē vihr̥tya –
svatantra yada svatmaviśrantirēsa ।
tada manamatr̥pramēyatiriktaṁ –
paranandamīdē bhavani tvadīyam ॥ 3 ॥

vinōdaya caitanyamēkaṁ vibhajya –
dvidha dēvi jīvaḥ śivaścēti namna ।
śivasyapi jīvatvamapadayantī –
punarjīvamēnaṁ śivaṁ va karōsi ॥ 4 ॥

samakuñcya mūlaṁ hr̥di nyasya vayuṁ –
manō bhrūbilaṁ prapayitva nivr̥ttaḥ ।
tataḥ saccidanandarūpē padē tē –
bhavantyamba jīvaḥ śivatvēna kēcit ॥ 5 ॥

śarīrē:’tikastē ripau putravargē –
sadabhītimūlē kalatrē dhanē va ।
na kaścidvirajyatyahō dēvi citraṁ –
kathaṁ tvatkataksaṁ vina tattvabōdhaḥ ॥ 6 ॥

śarīrē dhanē:’patyavargē kalatrē –
viraktasya saddēśikadistabuddhēḥ ।
yadakasmikaṁ jyōtiranandarūpaṁ –
samadhau bhavēttattvamasyamba satyam ॥ 7 ॥

mr̥sanyō mr̥sanyaḥ parō miśramēnaṁ –
paraḥ prakr̥taṁ caparō buddhimatram ।
prapañcaṁ mimītē munīnaṁ ganō:’yaṁ –
tadētattvamēvēti na tvaṁ jahīmaḥ ॥ 8 ॥

See Also  108 Names Of Sri Hayagriva – Ashtottara Shatanamavali In English

nivr̥ttiḥ pratistha ca vidya ca śanti-
statha śantyatītēti pañcīkr̥tabhiḥ ।
kalabhiḥ parē pañcaviṁśatmikabhi-
stvamēkaiva sēvya śivabhinnarūpa ॥ 9 ॥

agadhē:’tra saṁsarapaṅkē nimagnaṁ –
kalatradibharēna khinnaṁ nitantam ।
mahamōhapaśaughabaddhaṁ ciranmaṁ –
samuddhartumamba tvamēkaiva śakta ॥ 10 ॥

samarabhya mūlaṁ gatō brahmacakraṁ –
bhavaddivyacakrēśvarīdhamabhajaḥ ।
mahasiddhisaṅghatakalpadrumabha-
navapyamba nadanupastē ca yōgī ॥ 11 ॥

ganēśairgrahairamba naksatrapaṅktya –
tatha yōginīraśipīthairabhinnam ।
mahakalamatmanamamr̥śya lōkaṁ –
vidhatsē kr̥tiṁ va sthitiṁ va mahēśi ॥ 12 ॥

lasattaraharamatisvacchacēlaṁ –
vahantīṁ karē pustakaṁ caksamalam ।
śaraccandrakōtiprabhabhasuraṁ tvaṁ –
sakr̥dbhavayanbharatīvallabhaḥ syat ॥ 13 ॥

samudyatsahasrarkabimbabhavaktraṁ –
svabhasaiva sindūritajandakōtim ।
dhanurbanapaśaṅkuśandharayantīṁ –
smarantaḥ smaraṁ vapi saṁmōhayēyuḥ ॥ 14 ॥

manisyūtatataṅkaśōnasyabimbaṁ –
haritpattavastraṁ tvagullasibhūsam ।
hr̥da bhavayaṁstaptahēmaprabhaṁ tvaṁ –
śriyō naśayatyamba cañcalyabhavam ॥ 15 ॥

mahamantrarajantabījaṁ parakhyaṁ –
svatō nyastabindu svayaṁ nyastahardam ।
bhavadvaktravaksōjaguhyabhidhanaṁ –
svarūpaṁ sakr̥dbhavayētsa tvamēva ॥ 16 ॥

tathanyē vikalpēsu nirvinnacitta-
stadēkaṁ samadhaya bindutrayaṁ tē ।
paranandasandhanasindhau nimagnaḥ –
punargarbharandhraṁ na paśyanti dhīraḥ ॥ 17 ॥

tvadunmēsalīlanubandhadhikara-
nviriñcyadikaṁstvadgunambhōdhibindūn ।
bhajantastitīrsanti saṁsarasindhuṁ –
śivē tavakīna susambhavanēyam ॥ 18 ॥

See Also  Gauranga Ashtottara Shatanama Stotram In Tamil

kada va bhavatpadapōtēna tūrnaṁ –
bhavambhōdhimuttīrya pūrnantaraṅgaḥ ।
nimajjantamēnaṁ duraśavisabdhau –
samalōkya lōkaṁ kathaṁ paryudassē ॥ 19 ॥

kadava hr̥sīkani samyaṁ bhajēyuḥ –
kada va na śatrurna mitraṁ bhavani ।
kada va duraśavisūcīvilōpaḥ –
kada va manō mē samūlaṁ vinaśyēt ॥ 20 ॥

namōvakamaśasmahē dēvi yusma-
tpadambhōjayugmaya tigmaya gauri ।
viriñcyadibhasvatkirītapratōlī-
pradīpayamanaprabhabhasvaraya ॥ 21 ॥

kacē candrarēkhaṁ kucē taraharaṁ –
karē svaducapaṁ śarē satpadaugham ।
smarami smararērabhiprayamēkaṁ –
madaghūrnanētraṁ madīyaṁ nidhanam ॥ 22 ॥

śarēsvēva nasa dhanusvēva jihva –
japapatalē lōcanē tē svarūpē ।
tvagēsa bhavaccandrakhandē śravō mē –
gunē tē manōvr̥ttiramba tvayi syat ॥ 23 ॥

jagatkarmadhīranvacōdhūtakīran –
kucanyastaharaṅkr̥pasindhupūran ।
bhavambhōdhiparanmahapapadūran –
bhajē vēdasaraṁśivaprēmadaran ॥ 24 ॥

sudhasindhusarē cidanandanīrē –
samutphullanīpē suratrantarīpē ।
manivyūhasalē sthitē haimaśalē –
manōjarivamē nisannaṁ manō mē ॥ 25 ॥

dr̥gantē vilōla sugandhīsumala –
prapañcēndrajala vipatsindhukūla ।
munisvantaśala namallōkapala –
hr̥di prēmalōlamr̥tasvadulīla ॥ 26 ॥

jagajjalamētattvayaivamba sr̥staṁ –
tvamēvadya yasīndriyairarthajalam ।
tvamēkaiva kartrī tvamēkaiva bhōktrī –
na mē punyapapē na mē bandhamōksau ॥ 27 ॥

See Also  Vinayagane Vinai Theerpavane In English

iti prēmabharēna kiñcinmayōktaṁ –
na budhvaiva tattvaṁ madīyaṁ tvadīyaṁ ।
vinōdaya balasya maurkhyaṁ hi mata-
stadētatpralapastutiṁ mē gr̥hana ॥ 28 ॥

– Chant Stotra in Other Languages –

Devi Bhujanga Stotram in English – SanskritKannadaTeluguTamil