Mrutyunjaya Maanasa Puja Stotram In English

॥ Mrutyunjaya Maanasa Puja Stotram English Lyrics ॥

॥ mRutyunjjaya maanasa poojaa stotram ॥

kailaase kamanIyaratnaKacite kalpadrumoole sthitaM
karpoorasphaTikendusundaratanuM kaatyaayanIsevitam ।
ga~ggaatu~ggatara~ggara~jjita jaTaabhaaraM kRupaasaagaraM
kaNThaala~gkRutasheShabhooShaNamamuM mRutyu~jjayaM bhaavaye ॥ 1 ॥

aagatya mRutyu~jjaya chandramaule vyaaghraajinaala~gkRuta shoolapaaNe ।
svabhaktasaMrakShaNakaamadheno prasIda vishveshvara paarvatIsha ॥ 2 ॥

bhaasvanmauktikatoraNe marakatastambhaayutaala~gkRute
saudhe dhoopasuvaasite maNimaye maaNikyadIpaa~jcite ।
brahmendraamarayogipu~ggavagaNairyukte cha kalpadrumaiH
shrImRutyu~jjaya susthiro bhava vibho maaNikyasiMhaasane ॥ 3 ॥

mandaaramallIkaravIramaadhavIpunnaaganIlotpalachampakaanvitaiH ।
karpoorapaaTIrasuvaasitairjalairaadhatsva mRutyu~jjaya paadyamuttamam ॥ 4 ॥

sugandhapuShpaprakaraiH suvaasitairviyannadIshItaLavaaribhiH shubhaiH ।
trilokanaathaartiharaarghyamaadaraadgRuhaaNa mRutyu~jjaya sarvavandita ॥ 5 ॥

himaambuvaasitaistoyaiH shItaLairatipaavanaiH ।
mRutyu~jjaya mahaadeva shuddhaachamanamaachara ॥ 6 ॥

guDadadhisahitaM madhuprakIrNaM suGRutasamanvitadhenudugdhayuktam ।
shubhakara madhuparkamaahara tvaM trinayana mRUtyuhara trilokavandya ॥ 7 ॥

pa~jchaastra shaanta pa~jchaasya pa~jchapaatakasaMhara ।
pa~jchaamRutasnaanamidaM kuru mRutyu~jjaya prabho ॥ 8।

jagatrayIKyaatasamastatIrthasamaahRutaiH kalmaShahaaribhishcha ।
snaanaM sutoyaiH samudaachara tvaM mRutyu~jjayaanantaguNaabhiraama ॥ 9 ॥

aanItenaatishubhreNa kausheyenaamaradrumaat ।
maarjayaami jaTaabhaaraM shiva mRutyu~jjaya prabho ॥ 10 ॥

naanaahemavicitraaNi charicInaambaraaNi cha
vividhaani cha divyaani mRutyu~jjaya sudhaaraya ॥ 11 ॥

vishuddhamuktaaphalajaalaramyaM manoharaM kaa~jchanahemasootram ।
yaj~jopavItaM paramaM pavitramaadhatsva mRutyu~jjaya bhaktigamya ॥ 12 ॥

shrIgandhaM Ganasaaraku~gkumayutaM kastoorikaapooritaM
kaaleyena himaambunaa virachitaM mandaarasaMvaasitam ।

See Also  Shiva Ashtottara Sata Namavali In Telugu

divyaM deva manoharaM maNimaye paatre samaaropitaM
sarvaa~ggeShu vilepayaami satataM mRutyu~jjaya shrIvibho ॥ 13 ॥

akShatairdhavaLairdivyaiH samyaktilasamanvitaiH ।
mRutyu~jjaya mahaadeva poojayaami vRuShadhvaja ॥ 14 ॥

champakapa~gkajakundaiH karavIramallikaakusumaiH ।
vistaaraya nijamukuTaM mRutyu~jjaya puNFDarIkanayanaapta ॥ 15 ॥

maaNikyapaadukaadvandve maunihRutpadmamandire ।
paadau satpadmasadRushau mRutyu~jjaya niveshaya ॥ 16 ॥

maaNikyakeyoorakirITahaaraiH kaa~jchImaNisthaapitakuDmalaishca ।
ma~jjIramuKyaabharaNairmanoj~jaira~ggaani mRutyu~jjaya bhooShayaami ॥ 17 ॥

gajavadana skandadhRutenaatisvacCena caamarayugena ।
galadalakaananapadmaM mRutyu~jjaya bhaavayaami hRutpadme ॥ 18 ॥

muktaatapatraM shashikoTishubhraM shubhapradaM kaa~jchana daNDayuktam ।
maaNikyasaMsthaapitahemakumbhaM sureshamRutyu~jjaya te&rpayaami ॥ 19 ॥

maNimukure niShpaTale trijagadgaDhaandhakaarasaptaashve ।
kandarpakoTisadRushaM mRutyu~jjaya pashya vadanamaatmIyam ॥ 20 ॥

karpooracoorNaM kapilaajyapootaM daasyaami kaaleyasamanvitaishca ।
samudbhavaM paavanagandhadhoopitaM mRUtyu~jjayaa~ggaM parikalpayaami ॥ 21 ॥

vartitrayopetamaKaNDadIptyaa tamoharaM baahyamathaantaraM cha ।
raajyaM samastaamaravargahRudyaM sureshamRutyu~jjaya vaMshadIpam ॥ 22 ॥

raajaannaM madhuraanvitaM cha mRuduLaM maaNikyapaatre sthitaM
hi~ggoojIrakasanmarIchamilitaH shaakairanekaiH shubhaiH ।
shaakaM samyagapoopapoopasahitaM sadyoGRutenaaplutaM
shrImRutyu~jjaya paarvatIpriya vibho saaposhanaM bhujyataam ॥ 23 ॥

kooShmaaNDavaartaakapaTolikaanaaM phalaani ramyaaNi cha kaaravellyaaH ।
supaakayuktaani sasaurabhaaNi shrIkaNTha mRutyu~jjaya bhakShayesha ॥ 24 ॥

shItaLaM madhuraM svacCaM paavanaM vaasitaM laGu ।
madhye svIkuru paanIyaM shiva mRutyu~jjaya prabho ॥ 25 ॥

See Also  Sri Veda Vyasa Stuti In English

sharkaraamilitaM snigdhaM dugdhaannaM goGRutaanvitam ।
kadaLIphalasaMmishraM bhujyataaM mRRutyusaMhara ॥ 26 ॥

kevalamatimaadhuryaM dugdhaiH snigdhaishca sharkaraamilitaiH ।
elaamarIchamilitaM mRutyu~jjaya deva bhu~gkShva paramaannam ॥ 27 ॥

rambhaachootakapitthakaNRTakaphalairdraakShaarasasvaadumat-
KarjoorairmadhurekShuKaNDashakalaiH sannaarikelaambubhiH ।
karpooreNa suvaasitairguDajalairmaadhuryayuktairvibho
shrImRutyu~jjaya pooraya tribhuvanaadhaaraM vishaalodaram ॥ 28 ॥

manoj~jarambhaavanaKaNDaKaNDitaan ruchipradaansarShapajIrakaaMshcha ।
sasaurabhansaindhavasevitaaMshca gRuhaaNa mRutyu~jjaya lokavandya ॥ 29 ॥

hi~ggoojIrakasahitaM vimalaamalakaM kapitthamatimadhuram ।
bisaKaNDaaMllavaNayutaanmRutyu~jjaya te&rpayaami jagadIsha ॥ 30 ॥

elaashuNThIsahitaM dadhyannaM caaru hemapaatrastham ।
amRutapratinidhimaaDhyaM mRutyu~jjaya bhujyataaM trilokesha ॥ 31 ॥

jambIranIraa~jchitashRu~ggaberaM manoharaanamlashalaaTuKaNDaan ।
mRudoopadaMshaansahitopabhu~gkShva mRutyu~jjaya shrIkaruNaasamudra ॥ 32 ॥

naagararaamaThayuktaM sulalitajambIranIrasaMpoorNam ।
mathitaM saindhavasahitaM piba hara mRutyu~jjaya kratudhvaMsin ॥ 33

mandaarahemaambujagandhayuktairmandaakinInirmalapuNyatoyaiH ।
gRuhaaNa mRutyu~jjaya poorNakaama shrImatparaaposhanamabhrakesha ॥ 34 ॥

gaganadhunIvimalajalairmRutyu~jjaya padmaraagapaatragataiH ।
mRugamadachandanapoorNaM prakShaaLaya caaruhastapadayugmam ॥ 35 ॥

punnaagamallikaakundavaasitairjaahnavIjalaiH
mRutyu~jjaya mahaadeva punaraachamanaM kuru ॥ 36 ॥

mauktikachoorNasametairmRuga madaghanasaaravaasitaiH poogaiH ।
paNaiMH svarNasamaanairmRutyu~jjaya te&rpayaami taamboolam ॥ 37 ॥

nIraajanaM nirmaladIptimadbhirdIpaa~gkurairujjavalamucCritaishca ।
GaNTaaninaadena samarpayaami mRutyu~jjayaaya tripuraantakaaya ॥ 38 ॥

viri~jchimuKyaamaravRundavandite sarojamatsyaa~gkitachakracihnite ।
dadaami mRutyu~jjaya paadapa~gkaje phaNIndrabhooShe punararghyamIshvara ॥ 39 ॥

punnaaganIlotpalakundajaatImandaaramallIkaravIrapa~gkajaiH ।
puShpaa~jjaliM bilvadaLaistuLasyaa mRutyu~jjayaa~gghrau viniveshayaami ॥ 40 ॥

See Also  Narayaniyam Sadvimsadasakam In English – Narayaneeyam Dasakam 26

pade pade sarvatamonikRuntanaM pade pade sarvashubhapradaayakam ।
pradakShiNaM bhaktiyutena cetasaa karomi mRutyu~jjaya rakSha rakSha maam ॥ 41 ॥

namo gaurIshaaya sphaTikadhavaLaa~ggaaya cha namo namo
lokeshaaya stutavibudhalokaaya cha namaH ।
namaH shrIkaNThaaya kShapitapuradaityaaya cha namo namo
bhaalaakShaaya smaramadavinaashaaya cha namaH ॥ 42 ॥

saMsaare janitaaparogasahite taapatrayaakrandite
nityaM putrakaLatravittavilasatpaashairnibaddhaM dRuDham ।
garvaandhaM bahupaapavargasahitaM kaaruNyadRuShTyaa vibho
shrImRutyu~jjaya paarvatIpriya sadaa maaM paahi sarveshvara ॥ 43 ॥

saudhe ratnamaye navotpaladaLaakrIrNe cha talpaantare
kausheyena manohareNa dhavaLenaacCaadite sarvashaH ।
karpooraa~jcitadIpadIptimilite ramyopadhaanadvaye
paarvatyaaH karapadmalaalitapadaM mRutyu~JjayaM bhaavaye ॥ 44 ॥

chatushcatvaariMshadvilasadupachaarairamimatairmanaHpadme
bhaktyaa bahirapi cha poojaaM shubhakarIm karoti pratyooShe
nishi divasamadhye&pi cha pumaanprayaati
shrImRutyu~jjayapadamanekaadbhutapadam ॥ 45 ॥

praatarli~ggamumaapateraharahaH sandarshanaatsvargadaM
madhyaahne hayamedhatulyaphaladaM saayantane mokShadam ।
bhaanorastamaye pradoShasamaye pa~jchakSharaaraadhanaM
tatkaalatrayatulyamiShTaphaladaM sadyo&navadyaM dRuDham ॥ 46 ॥

iti shrImatparamahaMsaparivraajakaacaaryasya
shrIgovindabhagavatpoojyapaadashiShyasya shrImacCa~gkaraachaaryasya
kRutaM shrImRutyu~jjaya maanasapoojaastotraM saMpoorNam ॥

– Chant Stotra in Other Languages –

Mrutyunjaya Maanasa Puja Stotram in English – MarathiGujarati । BengaliKannadaMalayalamTelugu