Durga Saptasati Chandika Dhyanam In Sanskrit

॥ Durga Saptasati Chandika Dhyanam Sanskrit Lyrics ॥

॥ श्रीचण्डिकाध्यानम् ॥
ओं बन्धूककुसुमाभासां पञ्चमुण्डाधिवासिनीम् ।
स्फुरच्चन्द्रकलारत्नमुकुटां मुण्डमालिनीम् ॥

त्रिनेत्रां रक्तवसनां पीनोन्नतघटस्तनीम् ।
पुस्तकं चाक्षमालां च वरं चाभयकं क्रमात् ॥

दधतीं संस्मरेन्नित्यमुत्तराम्नायमानिताम् ।

या चण्डी मधुकैटभादिदलनी या माहिषोन्मूलिनी
या धूम्रेक्षणचण्डमुण्डमथनी या रक्तबीजाशनी ।
शक्तिः शुम्भनिशुम्भदैत्यदलनी या सिद्धिदात्री परा
सा देवी नवकोटिमूर्तिसहिता मां पातु विश्वेश्वरी ॥

– Chant Stotra in Other Languages –

Durga Saptasati Chandika Dhyanam in English – Hindi – KannadaTeluguTamil

See Also  Durga Saptasati Chapter 5 Devi Duta Samvadam In English