Dvadasha Jyotirlinga Smaranam In Sanskrit

॥ Dwadasha Jyotirlinga Smaranam Sanskrit Lyrics ॥

॥ द्वादश ज्योतिर्लिंग स्तुति ॥
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्‌।
उज्जयिन्यां महाकालमोंकारं ममलेश्वरम्‌ ॥ 1 ॥

परल्यां वैजनाथं च डाकियन्यां भीमशंकरम्‌।
सेतुबन्धे तु रामेशं नागेशं दारुकावने ॥ 2 ॥

वारणस्यां तु विश्वेशं त्र्यम्बकं गौतमी तटे।
हिमालये तु केदारं ध्रुष्णेशं च शिवालये ॥ 3 ॥

एतानि ज्योतिर्लिंगानि सायं प्रातः पठेन्नरः।
सप्तजन्मकृतं पापं स्मरेण विनश्यति ॥ 4 ॥

॥ इति द्वादश ज्योतिर्लिंग स्तुति संपूर्णम्‌ ॥

– Chant Stotra in Other Languages –

Dvadasha Jyotirlinga Smaranam in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamMarathiTeluguTamil

See Also  1000 Names Of Sri Nateshwarinateshwara Sammelana – Sahasranamavali Stotram In Odia