Dvadasha Jyotirlinga Smaranam In Marathi

॥ Dwadasha Jyotirlinga Smaranam in Marathi ॥

॥ द्वादश ज्योतिर्लिङ्ग स्मरणम ॥

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम ।
उज्जयिन्यां महाकाळमोङ्कारममलेश्वरम ॥ 1 ॥

परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम ।
सेतुबन्धे तु रामेशं नागेशं दारुकावने ॥ 2 ॥

वाराणस्यां तु विश्वेशं त्र्यंबकं गौतमीतटे ।
हिमालयॆ तु केदारं घुसृणेशं शिवालये ॥ 4 ॥

एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः ।
सप्तजन्मकृतं पापं स्मरणेन विनश्यति ॥ 5 ॥

इति द्वादशज्योतिर्लिङ्गस्मरणं संपूर्णम ॥

– Chant Stotra in Other Languages –

Dvadasha Jyotirlinga Smaranam in SanskritEnglishBengaliGujaratiKannadaMalayalam – Marathi – TeluguTamil

See Also  Marga Sahaya Linga Stuti Of Appayya Deekshitar In Kannada