Ganapati Gakara Ashtottara Satanama Stotram In Sanskrit

॥ Ganapati Gakara Ashtottara Satanama Stotram Sanskrit Lyrics ॥

॥ श्रीगणपतिगकाराष्टोत्तरशतनामस्तोत्रम् ॥
ॐ श्रीगणेशाय नमः ।
ॐ गकाररूपो गम्बीजो गणेशो गणवन्दितः ।
गणनीयो गणो गण्यो गणनातीतसद्गुणः ॥ १ ॥

गगनादिकसृद्गङ्गासुतो गङ्गासुतार्चितः ।
गङ्गाधरप्रीतिकरो गवीशेड्यो गदापहः ॥ २ ॥

गदाधरनुतो गद्यपद्यात्मककवित्वदः ।
गजास्यो गजलक्ष्मीवान् गजवाजिरथप्रदः ॥ ३ ॥

गञ्जानिरतशिक्षाकृद्गणितज्ञो गणोत्तमः ।
गण्डदानाञ्चितो गन्ता गण्डोपलसमाकृतिः ॥ ४ ॥

गगनव्यापको गम्यो गमानादिविवर्जितः ।
गण्डदोषहरो गण्डभ्रमद्भ्रमरकुण्डलः ॥ ५ ॥

गतागतज्ञो गतिदो गतमृत्युर्गतोद्भवः ।
गन्धप्रियो गन्धवाहो गन्धसिन्दुरवृन्दगः ॥ ६ ॥

गन्धादिपूजितो गव्यभोक्ता गर्गादिसन्नुतः ।
गरिष्ठो गरभिद्गर्वहरो गरलिभूषणः ॥ ७ ॥

गविष्ठो गर्जितारावो गभीरहृदयो गदी ।
गलत्कुष्ठहरो गर्भप्रदो गर्भार्भरक्षकः ॥ ८ ॥

गर्भाधारो गर्भवासिशिशुज्ञानप्रदायकः ।
गरुत्मत्तुल्यजवनो गरुडध्वजवन्दितः ॥ ९ ॥

गयेडितो गयाश्राद्धफलदश्च गयाकृतिः ।
गदाधरावतारी च गन्धर्वनगरार्चितः ॥ १० ॥

गन्धर्वगानसन्तुष्टो गरुडाग्रजवन्दितः ।
गणरात्रसमाराध्यो गर्हणस्तुतिसाम्यधीः ॥ ११ ॥

गर्ताभनाभिर्गव्यूतिः दीर्घतुण्डो गभस्तिमान् ।
गर्हिताचारदूरश्च गरुडोपलभूषितः ॥ १२ ॥

गजारिविक्रमो गन्धमूषवाजी गतश्रमः ।
गवेषणीयो गहनो गहनस्थमुनिस्तुतः ॥ १३ ॥

गवयच्छिद्गण्डकभिद्गह्वरापथवारणः ।
गजदन्तायुधो गर्जद्रिपुघ्नो गजकर्णिकः ॥ १४ ॥

गजचर्मामयच्छेत्ता गणाध्यक्षो गणार्चितः ।
गणिकानर्तनप्रीतो गच्छन्गन्धफलीप्रियः ॥ १५ ॥

See Also  Sri Maha Prathyangira Khadgamala Stotram In Sanskrit And English

गन्धकादिरसाधीशो गणकानन्ददायकः ।
गरभादिजनुर्हर्ता गण्डकीगाहनोत्सुकः ॥ १६ ॥

गण्डूषीकृतवाराशिः गरिमालघिमादिदः ।
गवाक्षवत्सौधवासी गर्भितो गर्भिणीनुतः ॥ १७ ॥

गन्धमादनशैलाभो गण्डभेरुण्डविक्रमः ।
गदितो गद्गदारावसंस्तुतो गह्वरीपतिः ॥ १८ ॥

गजेशाय गरीयसे गद्येड्यो गतभीर्गदितागमः । ?
गर्हणीयगुणाभावो गङ्गादिकशुचिप्रदः ॥ १९ ॥

गणनातीतविद्याश्रीबलायुष्यादिदायकः ।
एवं श्रीगणनाथस्य नाम्नामष्टोत्तरं शतम् ॥ २० ॥

पठनाच्छ्रवणात् पुंसां श्रेयः प्रेमप्रदायकम् ।
पूजान्ते यः पठेन्नित्यं प्रीतस्सन् तस्यविघ्नराट् ॥ २१ ॥

यं यं कामयते कामं तं तं शीघ्रं प्रयच्छति ।
दूर्वयाभ्यर्चयन् देवमेकविंशतिवासरान् ॥ २२ ॥

एकविंशतिवारं यो नित्यं स्तोत्रं पठेद्यदि ।
तस्य प्रसन्नो विघ्नेशस्सर्वान् कामान् प्रयच्छति ॥ २३ ॥

॥ इति श्रीगणपति गकाराष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

– Chant Stotra in Other Languages –

Sri Ganesh Stotram » Sri Ganga Ashtottara Shatanama Stotram Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil