Ganesha Kavacham In English

॥ Ganesha Kavacham in English


gauryuvaca –
ēsō:’ticapalō daityanbalyē:’pi naśayatyahō ।
agrē kiṁ karma kartēti na janē munisattama ॥ 1 ॥

daitya nanavidha dustassadhudēvadruhaḥ khalaḥ ।
atō:’sya kanthē kiṁcittvaṁ raksarthaṁ baddhumarhasi ॥ 2 ॥

muniruvaca –
dhyayētsiṁhahataṁ vinayakamamuṁ digbahumadyē yugē
trētayaṁ tu mayūravahanamamuṁ sadbahukaṁ siddhidam ।
dvaparē tu gajananaṁ yugabhujaṁ raktaṅgaragaṁ vibhum
turyē tu dvibhujaṁ sitaṅgaruciraṁ sarvarthadaṁ sarvada ॥ 3 ॥

vinayakaśśikhaṁ patu paramatma paratparaḥ ।
atisundarakayastu mastakaṁ sumahōtkataḥ ॥ 4 ॥

lalataṁ kaśyapaḥ patu bhrūyugaṁ tu mahōdaraḥ ।
nayanē balacandrastu gajasyastvōsthapallavau ॥ 5 ॥

jihvaṁ patu gajakrīdaścubukaṁ girijasutaḥ ।
vacaṁ vinayakaḥ patu dantan raksatu durmukhaḥ ॥ 6 ॥

śravanau paśapanistu nasikaṁ cintitarthadaḥ ।
ganēśastu mukhaṁ kanthaṁ patu dēvō ganañjayaḥ ॥ 7 ॥

skandhau patu gajaskandhaḥ stanau vighnavinaśanaḥ ।
hr̥dayaṁ gananathastu hēraṁbō jatharaṁ mahan ॥ 8 ॥

dharadharaḥ patu parśvau pr̥sthaṁ vighnaharaśśubhaḥ ।
liṅgaṁ guhyaṁ sada patu vakratundō mahabalaḥ ॥ 9 ॥

ganakrīdō janujaṅghē ūru maṅgalamūrtiman ।
ēkadantō mahabuddhiḥ padau gulphau sada:’vatu ॥ 10 ॥

ksipraprasadanō bahū panī aśaprapūrakaḥ ।
aṅgulīśca nakhanpatu padmahastō:’rinaśanaḥ ॥ 11 ॥

sarvaṅgani mayūrēśō viśvavyapī sada:’vatu ।
anuktamapi yatsthanaṁ dhūmakētussada:’vatu ॥ 12 ॥

amōdastvagrataḥ patu pramōdaḥ pr̥sthatō:’vatu ।
pracyaṁ raksatu buddhīśa agnēyyaṁ siddhidayakaḥ ॥ 13 ॥

daksinasyamumaputrō nairr̥tyaṁ tu ganēśvaraḥ ।
pratīcyaṁ vighnaharta:’vyadvayavyaṁ gajakarnakaḥ ॥ 14 ॥

kaubēryaṁ nidhipaḥ payadīśanyamīśanandanaḥ ।
diva:’vyadēkadantastu ratrau sandhyasu vighnahr̥t ॥ 15 ॥

raksasasurabhētaḷagrahabhūtapiśacataḥ ।
paśaṅkuśadharaḥ patu rajassattvatamassmr̥tīḥ ॥ 16 ॥

jñanaṁ dharmaṁ ca laksmīṁ ca lajjaṁ kīrtiṁ tatha kulam ।
vapurdhanaṁ ca dhanyaṁ ca gr̥haṁ daransutansakhīn ॥ 17 ॥

sarvayudhadharaḥ pautran mayūrēśō:’vatatsada ।
kapilō:’javikaṁ patu gajaśvanvikatō:’vatu ॥ 18 ॥

bhūrjapatrē likhitvēdaṁ yaḥ kanthē dharayētsudhīḥ ।
na bhayaṁ jayatē tasya yaksaraksaḥ piśacataḥ ॥ 18 ॥

trisandhyaṁ japatē yastu vajrasaratanurbhavēt ।
yatrakalē pathēdyastu nirvighnēna phalaṁ labhēt ॥ 20 ॥

yuddhakalē pathēdyastu vijayaṁ capnuyaddhruvam ।
maranōccatanakarsastaṁbhamōhanakarmani ॥ 21 ॥

saptavaraṁ japēdētaddinanamēkaviṁśatiḥ ।
tattatphalamavapnōti sadhakō natrasaṁśayaḥ ॥ 22 ॥

ēkaviṁśativaraṁ ca pathēttavaddinani yaḥ ।
karagr̥hagataṁ sadyōrajña vadhyaṁ ca mōcayēt ॥ 23 ॥

rajadarśanavēlayaṁ pathēdētattrivarataḥ ।
sa rajanaṁ vaśaṁ nītva prakr̥tīśca sabhaṁ jayēt ॥ 24 ॥

idaṁ ganēśakavacaṁ kaśyapēna samīritam ।
mudgalaya ca tē natha mandavyaya maharsayē ॥ 25 ॥

mahyaṁ sa praha kr̥paya kavacaṁ sarvasiddhidam ।
na dēyaṁ bhaktihīnaya dēyaṁ śraddhavatē śubham ॥ 26 ॥

anēnasya kr̥ta raksa na badhasya bhavētkvacit ।
raksasasurabhētaladaityadanavasaṁbhava ॥ 27 ॥

iti śrīganēśapuranē uttarakhandē balakrīdayaṁ sadaśītitamē:’dhyayē ganēśakavacam ।

– Chant Stotra in Other Languages –

Ganesha Kavacham in English – Sanskrit । KannadaTeluguTamilMalayalamBengali

See Also  Maa Sita Ashtottara Shatanama Stotram In English