Sri Ganesha Bahya Puja In English

॥ Sri Ganesha Bahya Puja English Lyrics ॥

॥ śrī ganēśa bahya pūja ॥
aila uvaca –
bahyapūjaṁ vada vibhō gr̥tsamadaprakīrtitam ।
yēna margēna vighnēśaṁ bhajisyasi nirantaram ॥ 1 ॥

gargya uvaca-
adau ca manasīṁ pūjaṁ kr̥tva gr̥tsamadō muniḥ ।
bahyaṁ cakara vidhivattaṁ śr̥nusva sukhapradam ॥ 2 ॥

hr̥di dhyatva ganēśanaṁ parivaradisamyutam ।
nasikarandhramargēna taṁ bahyaṅgaṁ cakara ha ॥ 3 ॥

adau vaidikamantraṁ sa gananaṁ tvēti sampathan ।
paścacchlōkaṁ samuccarya pūjayamasa vighnapam ॥ 4 ॥

gr̥tsamada uvaca-
caturbahuṁ trinētraṁ ca gajasyaṁ raktavarnakam ।
paśaṅkuśadisamyuktaṁ mayayuktaṁ pracintayēt ॥ 5 ॥

agaccha brahmanaṁ natha sura:’suravararcita ।
siddhibuddhyadisamyukta bhaktigrahanalalasa ॥ 6 ॥

kr̥tarthō:’haṁ kr̥tarthō:’haṁ tavagamanataḥ prabhō ।
vighnēśa:’nugr̥hītō:’haṁ saphalō mē bhavō:’bhavat ॥ 7 ॥

ratnasiṁhasanaṁ svamin gr̥hana gananayaka ।
tatrōpaviśya vighnēśa raksa bhaktanviśēsataḥ ॥ 8 ॥

suvasitabhiradbhiśca padapraksalanaṁ prabhō ।
śītōsnambhaḥ karōmi tē gr̥hana padyamuttamam ॥ 9 ॥

sarvatīrthahr̥taṁ tōyaṁ suvasitaṁ suvastubhiḥ ।
acamanaṁ ca tēnaiva kurusva gananayaka ॥ 10 ॥

ratnapravalamuktadyairanarghyaiḥ saṁskr̥taṁ prabhō ।
arghyaṁ gr̥hana hēramba dviradanana tōsakam ॥ 11 ॥

dadhimadhughr̥tairyuktaṁ madhuparkaṁ gajanana ।
gr̥hana bhavasamyuktaṁ maya dattaṁ namō:’stu tē ॥ 12 ॥

padyē ca madhuparkē ca snanē vastrōpadharanē ।
upavītē bhōjanantē punaracamanaṁ kuru ॥ 13 ॥

campakadyairganadhyaksa vasitaṁ tailamuttamam ।
abhyaṅgaṁ kuru sarvēśa lambōdara namō:’stu tē ॥ 14 ॥

yaksakardamakadyaiśca vighnēśa bhaktavatsala ।
udvartanaṁ kurusva tvaṁ maya dattairmahaprabhō ॥ 15 ॥

nanatīrthajalairdhundhē sukhōsnabhavarūpakaiḥ ।
kamandalūdbhavaiḥ snanaṁ maya kuru samarpitaiḥ ॥ 16 ॥

kamadhēnusamadbhūtaṁ payaḥ paramapavanam ।
tēna snanaṁ kurusva tvaṁ hēramba paramarthavit ॥ 17 ॥

pañcamr̥tanaṁ madhyē tu jalaiḥ snanaṁ punaḥ punaḥ ।
kuru tvaṁ sarvatīrthēbhyō gaṅgadibhyaḥ samahr̥taiḥ ॥ 18 ॥

dadhi dhēnupayōdbhūtaṁ malapaharanaṁ param ।
gr̥hana snanakaryarthaṁ vinayaka dayanidhē ॥ 19 ॥

See Also  Subrahmanya Trishati Namavali In English

dhēnōḥ samudbhavaṁ dhundhē ghr̥taṁ santōsakarakam ।
mahamalapaghatarthaṁ tēna snanaṁ kuru prabhō ॥ 20 ॥

saraghaṁ saṁskr̥taṁ pūrnaṁ madhu madhurasōdbhavam ।
gr̥hana snanakaryarthaṁ vinayaka namō:’stu tē ॥ 21 ॥

iksukandasamudbhūtaṁ śarkaraṁ malanaśinīm ।
gr̥hana gananatha tvaṁ taya snanaṁ samacara ॥ 22 ॥

yaksakardamakadyaiśca snanaṁ kuru ganēśvara ।
antyaṁ malaharaṁ śuddhaṁ sarvasaugandhyakarakam ॥ 23 ॥

tatō gandhaksatadīṁśca dūrvaṅkūrangajanana ।
samarpayami svalpaṁstvaṁ gr̥hana paramēśvara ॥ 24 ॥

brahmanaspatyasūktaiśca hyēkaviṁśativarakaiḥ ।
abhisēkaṁ karōmi tvaṁ gr̥hana dviradanana ॥ 25 ॥

tataḥ acamanaṁ dēva suvasitajalēna ca ।
kurusva gananathaṁ tvaṁ sarvatīrthabhavēna vai ॥ 26 ॥

vastrayugmaṁ gr̥hana tvamanarghaṁ raktavarnakam ।
lōkalajjaharaṁ caiva vighnanatha namō:’stu tē ॥ 27 ॥

uttarīyaṁ sucitraṁ vai nabhastaraṅkitaṁ yatha ।
gr̥hana sarvasiddhīśa maya dattaṁ subhaktitaḥ ॥ 28 ॥

upavītaṁ ganadhyaksa gr̥hana ca tataḥ param ।
traigunyamayarūpaṁ tu pranavagranthibandhanam ॥ 29 ॥

tataḥ sindūrakaṁ dēva gr̥hana gananayaka ।
aṅgalēpanabhavarthaṁ sadanandavivardhanam ॥ 30 ॥

nanabhūsanakani tvamaṅgēsu vividhēsu ca ।
bhasurasvarnaratnaiśca nirmitani gr̥hana bhō ॥ 31 ॥

astagandhasamayuktaṁ gandhaṁ raktaṁ gajanana ।
dvadaśaṅgēsu tē dhundhē lēpayami sucitravat ॥ 32 ॥

raktacandanasamyuktanatha va kuṅkumairyutan ।
aksatanvighnaraja tvaṁ gr̥hana mukhamandalē ॥ 33 ॥

campakadisuvr̥ksēbhyaḥ sambhūtani gajanana ।
puspani śamīmandaradūrvadīni gr̥hana ca ॥ 34 ॥

daśaṅgaṁ gugguluṁ dhūpaṁ sarvasaurabhakarakam ।
gr̥hana tvaṁ maya dattaṁ vinayaka mahōdara ॥ 35 ॥

nanajatibhavaṁ dīpaṁ gr̥hana gananayaka ।
ajñanakulajaṁ dīpaṁ harantaṁ jyōtirūpakam ॥ 36 ॥

caturvidhannasampannaṁ madhuraṁ laddukadikam ।
naivēdyaṁ tē maya dattaṁ bhōjanaṁ kuru vighnapa ॥ 37 ॥

suvasitaṁ gr̥hanēdaṁ jalaṁ tīrthasamahr̥tam ।
bhuktimadhyē ca panarthaṁ dēvadēvēśa tē namaḥ ॥ 38 ॥

See Also  Lord Ganesha Stotra In Kannada

bhōjanantē karōdvartaṁ yaksakardamakēna ca ।
kurusva tvaṁ ganadhyaksa piba tōyaṁ suvasitam ॥ 39 ॥

dadimaṁ kharjuraṁ draksaṁ rambhadīni phalani vai ।
gr̥hana dēvadēvēśa nanamadhurakani tu ॥ 40 ॥

astaṅgaṁ dēva tambūlaṁ gr̥hana mukhavasanam ।
asakr̥dvighnaraja tvaṁ maya dattaṁ viśēsataḥ ॥ 41 ॥

daksinaṁ kañcanadyaṁ tu nanadhatusamudbhavam ।
ratnadyaiḥ samyutaṁ dhundhē gr̥hana sakalapriya ॥ 42 ॥

rajōpacarakadyani gr̥hana gananayaka ।
danani tu vicitrani maya dattani vighnapa ॥ 43 ॥

tataḥ abharanaṁ tē:’hamarpayami vidhanataḥ ।
upacaraiśca vividhaiḥ tēna tustō bhava prabhō ॥ 44 ॥

tatō dūrvaṅkurandhundhē ēkaviṁśatisaṅkhyakan ।
gr̥hana nyūnasiddhyarthaṁ bhaktavatsalyakaranat ॥ 45 ॥

nanadīpasamayuktaṁ nīrajanamaghapahan ।
gr̥hana bhavasamyuktaṁ sarvajñanadhinaśana ॥ 46 ॥

gananaṁ tvēti mantrasya japaṁ sahasrakaṁ param ।
gr̥hana gananatha tvaṁ sarvasiddhipradō bhava ॥ 47 ॥

aratrikaṁ sukarpūraṁ nanadīpamayaṁ prabhō ।
gr̥hana jyōtisaṁ natha tatha nīrajayamyaham ॥ 48 ॥

padayōstē tu catvari nabhau dvē vadanē prabhō ।
ēkaṁ tu saptavaraṁ vai sarvaṅgēsu nirañjanam ॥ 49 ॥

caturvēdabhavairmantraiḥ ganapatyairgajanana ।
mantritani gr̥hana tvaṁ puspapatrani vighnapa ॥ 50 ॥

pañcaprakarakaiḥ stōtraiḥ ganapatyairganadhipa ।
staumi tvaṁ tēna santustō bhava bhaktipradayaka ॥ 51 ॥

ēkaviṁśatisaṅkhyaṁ va trisaṅkhyaṁ va gajanana ।
pradaksinyaṁ gr̥hana tvaṁ brahman brahmēśabhavana ॥ 52 ॥

sastaṅgaṁ pranatiṁ natha ēkaviṁśatisammitam ।
hēramba sarvapūjya tvaṁ gr̥hana tu maya kr̥tam ॥ 53 ॥

nyūnatiriktabhavarthaṁ kiñciddurvaṅkuran prabhō ।
samarpayami tēna tvaṁ saṅgaṁ pūjaṁ kurusva tam ॥ 54 ॥

tvaya dattaṁ svahastēna nirmalyaṁ cintayamyaham ।
śikhayaṁ dharayamyēva sada sarvapradaṁ ca tat ॥ 55 ॥

aparadhanasaṅkhyatan ksamasva gananayaka ।
bhaktaṁ kuru ca maṁ dhundhē tava padapriyaṁ sada ॥ 56 ॥

See Also  Mantra For Curing Ailments In English

tvaṁ mata tvaṁ pita mē vai suhr̥tsambandhikadayaḥ ।
tvamēva kuladēvaśca sarvaṁ tvaṁ mē na saṁśayaḥ ॥ 57 ॥

jagratsvapnasusuptibhirdēha-vaṅgmanasaiḥ kr̥tam ।
saṁsargikēna yatkarma ganēśaya samarpayē ॥ 58 ॥

bahyaṁ nanavidhaṁ papaṁ mahōgraṁ tallayaṁ vrajēt ।
ganēśapadatīrthasya mastakē dharanatkila ॥ 59 ॥

padōdakaṁ ganēśasya pītaṁ martyēna tatksanat ।
sarvantargatajaṁ papaṁ naśyati gananatigam ॥ 60 ॥

ganēśōcchistagandhaṁ vai dvadaśaṅgēsu carcayēt ।
ganēśatulyarūpaḥ sa darśanatsarvapapaha ॥ 61 ॥

yadi ganēśapūjadau gandhabhasmadikaṁ carēt ।
athavōcchistagandhaṁ tu nō cēttatra vidhiṁ carēt ॥ 62 ॥

dvadaśaṅgēsu vighnēśaṁ namamantrēna ca:’rcayēt ।
tēna sō:’pi ganēśēna samō bhavati bhūtalē ॥ 63 ॥

mūrdhni ganēśvaraṁ cadau lalatē vighnanayakam ।
daksinē karnamūlē tu vakratundaṁ samarcayēt ॥ 64 ॥

vamē karnasya mūlē vai caikadantaṁ samarcayēt ।
kanthē lambōdaraṁ dēvaṁ hr̥di cintamaniṁ tatha ॥ 65 ॥

bahau daksinakē caiva hērambaṁ vamabahukē ।
vikataṁ nabhidēśē tu vighnanathaṁ samarcayēt ॥ 66 ॥

kuksau daksinagayaṁ tu mayūrēśaṁ samarcayēt ।
vamakuksau gajasyaṁ vai pr̥sthē svanandavasinam ॥ 67 ॥

sarvaṅgalēpanaṁ śastaṁ citritaṁ ca:’stagandhakaiḥ ।
ganēśanaṁ viśēsēna sarvabhadrasya karanat ॥ 68 ॥

tataḥ śistaṁ tu naivēdyaṁ ganēśasya bhunajmyaham ।
bhuktimuktipradaṁ pūrnaṁ nanapapanikr̥ntanam ॥ 69 ॥

ganēśa smaranēnaiva karōmi kalakhandanam ।
ganapatyaiśca saṁvasaḥ sada mē:’stu gajanana ॥ 70 ॥

gargya uvaca-
ēvaṁ gr̥tsamadaścaiva cakara bahyapūjanam ।
trikalēsu mahayōgī sada bhaktisamanvitaḥ ॥ 71 ॥

tatha kuru mahīpala ganapatyō bhavisyasi ।
yatha gr̥tsamadaḥ saksattatha tvamapi niścitam ॥ 72 ॥

iti śrīmadantyē maudgalē ganēśabahyapūja ।

– Chant Stotra in Other Languages –

Sri Ganesha Bahya Puja in English – Sanskrit । KannadaTeluguTamil