Sri Ganesha Manasa Puja In English

॥ Sri Ganesha Manasa Puja English Lyrics ॥

॥ śrī ganēśa manasapūja ॥
gr̥tsamada uvaca –
vighnēśavīryani vicitrakani vaṁdījanairmagadhakaiḥ smr̥tani ।
śrutva samuttistha gajanana tvaṁ brahmē jaganmaṅgalakaṁ kurusva ॥ 1 ॥

ēvaṁ maya prarthita vighnarajaścittēna cōtthaya bahirganēśaḥ ।
taṁ nirgataṁ vīksya namanti dēvaḥ śambhvadayō yōgimukhastatha:’ham ॥ 2 ॥

śaucadikaṁ tē parikalpayami hēramba vai dantaviśuddhimēvam ।
vastrēna samprōksya mukharavindaṁ dēvaṁ sabhayaṁ vinivēśayami ॥ 3 ॥

dvijadisarvairabhivanditaṁ ca śukadibhirmōdasumōdakadyaiḥ ।
sambhasya calōkya samutthitaṁ taṁ sumandapaṁ kalpya nivēśayami ॥ 4 ॥

ratnaiḥ sudīptaiḥ pratibimbitaṁ taṁ paśyami cittēna vinayakaṁ ca ।
tatrasanaṁ ratnasuvarnayuktaṁ saṁkalpya dēvaṁ vinivēśayami ॥ 5 ॥

siddhya ca buddhya saha vighnaraja padyaṁ kuru prēmabharēna sarvaiḥ ।
suvasitaṁ nīramathō gr̥hana cittēna dattaṁ ca sukhōsnabhavam ॥ 6 ॥

tataḥ suvastrēna ganēśamadau samprōksya dūrvadibhirarcayami ।
cittēna bhavapriya dīnabandhō manō vilīnaṁ kuru tē padabjē ॥ 7 ॥

karpūratailadisuvasitaṁ tu sukalpitaṁ tōyamathō gr̥hana ।
acamya tēnaiva gajanana tvaṁ kr̥pakataksēna vilōkayaśu ॥ 8 ॥

pravalamuktaphalahatakadyaiḥ susaṁskr̥taṁ hyantarabhavakēna ।
anarghyamarghyaṁ saphalaṁ kurusva maya pradattaṁ ganaraja dhundhē ॥ 9 ॥

saugandhyayuktaṁ madhuparkamadyaṁ saṁkalpitaṁ bhavayutaṁ gr̥hana ।
punastatha:’:’camya vinayaka tvaṁ bhaktaṁśca bhaktēśa suraksayaśu ॥ 10 ॥

suvasitaṁ caṁpaka jatikadyaistailaṁ maya kalpitamēva dhundhē ।
gr̥hana tēna pravimardayami sarvaṁgamēvaṁ tava sēvanaya ॥ 11 ॥

tataḥ sukhōsnēna jalēna cahamanēkatīrthahr̥takēna dhundhim ।
cittēna śuddhēna ca snapayami snanaṁ maya dattamathō gr̥hana ॥ 12 ॥

tataḥ payassnanamacintyabhava gr̥hana tōyasya tatha ganēśa ।
punardadhisnanamanamayaṁ tvaṁ cittēna dattaṁ ca jalasya caiva ॥ 13 ॥

tatō ghr̥tasnanamaparavandya sutīrthajaṁ vighnahara prasīda ।
gr̥hana cittēna sukalpitaṁ tu tatō madhusnanamathō jalasya ॥ 14 ॥

suśarkarayuktamathō gr̥hana snanaṁ maya kalpitamēva dhundhē ।
tatō jalasnanamaghapahantr̥ vighnēśa mayaṁ mama varayaśu ॥ 15 ॥

suyaksapaṁkasthamathō gr̥hana snanaṁ parēśadhipatē tataśca ।
kaumandalīsambhavajaṁ kurusva viśuddhamēvaṁ parikalpitaṁ tu ॥ 16 ॥

tatastu sūktairmanasa ganēśaṁ sampūjya dūrvadibhiralpabhavaiḥ ।
aparakairmandalabhūtabrahmanaspatyadikaistaṁ hyabhisēcayami ॥ 17 ॥

tataḥ suvastrēna tu prōñchanaṁ vai gr̥hana cittēna mayanukalpitam ।
tatō viśuddhēna jalēna dhundhē hyacantamēvaṁ kuru vighnaraja ॥ 18 ॥

agnau viśuddhē tu gr̥hana vastrē hyanarghyamaulyē manasa maya tē ।
dattē paricchadya nijatmadēhaṁ tabhyaṁ mayūrēśa janaṁśca palaya ॥ 19 ॥

acamya vighnēśa punastathaiva cittēna dattaṁ mukhamuttarīyam ।
gr̥hana bhaktapratipalaka tvaṁ namō yatha tarakasaṁyutaṁ tu ॥ 20 ॥

yajñōpavītaṁ trigunasvarūpaṁ sauvarnamēvaṁ hyahinathabhūtam ।
bhavēna dattaṁ gananatha tattvaṁ gr̥hana bhaktōddhr̥tikaranaya ॥ 21 ॥

acantamēvaṁ manasa pradattaṁ kurusva śuddhēna jalēna dhundhē ।
punaśca kaumandalakēna pahi viśvaṁ prabhō khēlakaraṁ sada tē ॥ 22 ॥

See Also  Sri Satyanarayana Ashtakam In English

udyaddinēśabhamathō gr̥hana sindūrakaṁ tē manasa pradattam ।
sarvaṅgasaṁlēpanamadaradvai kurusva hēraṁba ca tēna pūrnam ॥ 23 ॥

sahasraśīrsaṁ manasa maya tvaṁ dattaṁ kirītaṁ tu suvarnajaṁ vai ।
anēkaratnaiḥ khacitaṁ gr̥hana brahmēśa tē mastakaśōbhanaya ॥ 24 ॥

vicitraratnaiḥ kanakēna dhundhē yutani cittēna maya parēśa ।
dattani nanapadakundalani gr̥hana śūrpaśrutibhūsanaya ॥ 25 ॥

śundavibhūsarthamanantakhēlin suvarnajaṁ kañcukamagr̥hana ।
ratnaiśca yuktaṁ manasa maya yaddattaṁ prabhō tatsaphalaṁ kurusva ॥ 26 ॥

suvarnaratnaiśca yutani dhundhē sadaikadantabharanani kalpa ।
gr̥hana cūdakr̥tayē parēśa dattani dantasya ca śōbhanartham ॥ 27 ॥

ratnaiḥ suvarnēna kr̥tani tani gr̥hana catvari maya prakalpya ।
saṁbhūsaya tvaṁ katakani natha caturbhujēsu hyaja vighnaharin ॥ 28 ॥

vicitraratnaiḥ khacitani dhundhē kēyūrakani hyatha kalpitani ।
suvarnajani pramathadhinatha gr̥hana dattani tu bahusu tvam ॥ 29 ॥

vicitraratnaiḥ khacitaṁ suvarnasambhūtakaṁ gr̥hya maya pradattam ।
tamaṅgulīsvaṅgulikaṁ ganēśa cittēna saṁśōbhaya tatparēśa ॥ 30 ॥

pravalamuktaphalaratnajaistvaṁ suvarnasūtraiśca gr̥hana kanthē ।
cittēna datta vividhaśca mala urūdarē śōbhaya vighnaraja ॥ 31 ॥

candraṁ lalatē gananatha pūrnaṁ vr̥ddhiksayabhyaṁ tu vihīnamadyam ।
saṁśōbhaya tvaṁ varasaṁyutaṁ tē bhaktipriyatvaṁ prakatīkurusva ॥ 32 ॥

cintamaniṁ cintitadaṁ parēśa hr̥ddēśagaṁ jyōtirmayaṁ kurusva ।
maniṁ sadanandasukhapradaṁ ca vighnēśa dīnarthada palayasva ॥ 33 ॥

nabhau phanīśaṁ ca sahasraśīrsaṁ saṁvēstanēnaiva ganadhinatha ।
bhaktaṁ subhūsaṁ kuru bhūsanēna varapradanaṁ saphalaṁ parēśa ॥ 34 ॥

katītatē ratnasuvarnayuktaṁ kaṁcīṁ sucittēna ca dharayami ।
vighnēśa jyōtirganadīpanīṁ tē prasīda bhaktaṁ kuru maṁ dayabdhē ॥ 35 ॥

hēramba tē ratnasuvarnayuktē sunūpurē mañjirakē tathaiva ।
sukiṅkinīnadayutē subuddhya supadayōḥ śōbhaya mē pradattē ॥ 36 ॥

ityadi nanavidhabhūsanani tavēcchaya manasakalpitani ।
sambhūsayamyēva tvadaṁgakēsu vicitradhatuprabhavani dhundhē ॥ 37 ॥

sucandanaṁ raktamamōghavīryaṁ sugharsitaṁ hyastakagandhamukhyaiḥ ।
yuktaṁ maya kalpitamēkadanta gr̥hana tē tvaṅgavilēpanartham ॥ 38 ॥

liptēsu vaicitryamathastagandhairaṁgēsu tē:’haṁ prakarōmi citram ।
prasīda cittēna vinayaka tvaṁ tataḥ suraktaṁ ravimēva phalē ॥ 39 ॥

ghr̥tēna vai kuṅkumakēna raktan sutandulaṁstē parikalpayami ।
phalē ganadhyaksa gr̥hana pahi bhaktansubhaktipriya dīnabandhō ॥ 40 ॥

gr̥hana bhō campakamalatīni jalapaṅkajani sthalapaṅkajani ।
cittēna dattani ca mallikani puspani nanavidhavr̥ksajani ॥ 41 ॥

puspōpari tvaṁ manasa gr̥hana hēramba mandaraśamīdalani ।
maya sucittēna ca kalpitani hyaparakani pranavakr̥tē tu ॥ 42 ॥

dūrvaṅkuranvai manasa pradattaṁstripaṁcapatrairyutakaṁśca snigdhan ।
gr̥hana vighnēśvara saṁkhyaya tvaṁ hīnaṁśca sarvōpari vakratunda ॥ 43 ॥

daśaṅgabhūtaṁ manasa maya tē dhūpaṁ pradattaṁ ganaraja dhundhē ।
gr̥hana saurabhyakaraṁ parēśa siddhya ca buddhya saha bhaktapala ॥ 44 ॥

See Also  Sankata Nasana Sri Ganesha Stotram Lyrics In Telugu

dīpaṁ suvartya yutamadarattē dattaṁ maya manasakaṁ ganēśa ।
gr̥hana nanavidhajaṁ ghr̥taditailadisaṁbhūtamamōghadr̥stē ॥ 45 ॥

bhōjyaṁ ca lēhyaṁ ganaraja pēyaṁ cōsyaṁ ca nanavidhasadrasadhyam ।
gr̥hana naivēdyamathō maya tē sukalpitaṁ pustipatē mahatman ॥ 46 ॥

suvasitaṁ bhōjanamadhyabhagē jalaṁ maya dattamathō gr̥hana ।
kamandalusthaṁ manasa ganēśa pibasva viśvadikatr̥ptikari ॥ 47 ॥

tataḥ karōdvartanakaṁ gr̥hana saugandhyayuktaṁ mukhamarjanaya ।
suvasitēnaiva sutīrthajēna sukalpitaṁ natha gr̥hana dhundhē ॥ 48 ॥

punastathacamya suvasitaṁ ca dattaṁ maya tīrthajalaṁ pibasva ।
prakalpya vighnēśa tataḥ paraṁ tē samprōñchanaṁ hastamukhēkarōmi ॥ 49 ॥

draksadirambhaphalacūtakani kharjūrakarkandhukadadimani ।
susvadayuktani maya prakalpya gr̥hana dattani phalani dhundhē ॥ 50 ॥

punarjalēnaiva karadikaṁ tē saṁksalayē:’haṁ manasa ganēśa ।
suvasitaṁ tōyamathō pibasva maya pradattaṁ manasa parēśa ॥ 51 ॥

astaṁgayuktaṁ gananatha dattaṁ tambūlakaṁ tē manasa maya vai ।
gr̥hana vighnēśvara bhavayuktaṁ sadasakr̥ttundaviśōdhanartham ॥ 52 ॥

tatō maya kalpitakē ganēśa mahasanē ratnasuvarnayuktē ।
mandarakūrpasakayukta-vastrairanarghya-sañchaditakē prasīda ॥ 53 ॥

tatastvadīyavaranaṁ parēśa sampūjayē:’haṁ manasa yathavat ।
nanōpacaraiḥ paramapriyaistu tvatprītikamarthamanathabandhō ॥ 54 ॥

gr̥hana laṁbōdara daksinaṁ tē hyasaṁkhyabhūtaṁ manasa pradattam ।
sauvarnamudradikamukhyabhavaṁ pahi prabhō viśvamidaṁ ganēśa ॥ 55 ॥

rajōpacaranvividhangr̥hana hastyaśvachatradikamadaradvai ।
cittēna dattangananatha dhundhē hyaparasakhyan sthirajaṅgamaṁstē ॥ 56 ॥

danaya nanavidharūpakaṁstē gr̥hana dattanmanasa maya vai ।
padarthabhūtan sthirajaṅgamaṁśca hēramba maṁ taraya mōhabhavat ॥ 57 ॥

mandarapuspani śamīdalani dūrvaṅkuraṁstē manasa dadami ।
hēramba lambōdara dīnapala gr̥hana bhaktaṁ kuru maṁ padē tē ॥ 58 ॥

tatō haridramabiraṁ gulalaṁ sindūrakaṁ tē parikalpayami ।
suvasitaṁ vastusuvasabhūtairgr̥hana brahmēśvaraśōbhanartham ॥ 59 ॥

tataḥ śukadyaḥ śivavisnumukhya indradayaḥ śēsamukhastatha:’nyē ।
munīndrakaḥ sēvakabhavayuktaḥ sabhasanasthaṁ pranamanti dhundham ॥ 60 ॥

vamaṁgakē śaktiyuta ganēśaṁ siddhistu nanavidhasiddhi bhistam ।
atyantabhavēna susēvatē tu mayasvarūpa paramarthabhūta ॥ 61 ॥

ganēśvaraṁ daksinabhagasaṁstha buddhiḥ kalabhiśca subōdhikabhiḥ ।
vidyabhirēvaṁ bhajatē parēśa mayasu saṅkhyapradacittarūpaḥ ॥ 62 ॥

pramōdamōdadaya ēva pr̥sthē ganēśvaraṁ bhavayuta bhajantē ।
bhaktēśvara mudgalaśambhumukhyaḥ śukadayastaṁ sma purō bhajantē ॥ 63 ॥

gandharvamukhya madhuraṁ jaguśca ganēśagītaṁ vividhasvarūpam ।
nr̥tyaṁkalayuktamathō purastaccakrustatha hyapsarasō vicitram ॥ 64 ॥

ityadinanavidhabhavayuktaiḥ saṁsēvitaṁ vighnapatiṁ bhajami ।
cittēna budhva tu niraṁjanaṁ vai karōmi nanavidhadīpayuktam ॥ 65 ॥

caturbhujaṁ paśadharaṁ ganēśaṁ tathaṅkuśaṁ dantayutaṁ tamēvam ।
trinētrayuktaṁ svabhayaṁkaraṁ taṁ mahōdaraṁ caikaradaṁ gajasyam ॥ 66 ॥

sarpōpavītaṁ gajakarnadharaṁ vibhūtibhiḥ sēvitapadapadmam ।
dhyayēdganēśaṁ vividhaprakaraiḥ supūjitaṁ śaktiyutaṁ parēśam ॥ 67 ॥

tatō japaṁ vai manasa karōmi svamūlamantrasya vidhanayuktam ।
asaṁkhyabhūtaṁ ganarajahastē samarpayamyēva gr̥hana dhundhē ॥ 68 ॥

See Also  1000 Names Of Sri Ganapati – Sahasranamavali Stotram In Telugu

aratrikaṁ karpurakadibhūtamaparadīpaṁ prakarōmi pūrnam ।
cittēna laṁbōdara taṁ gr̥hana hyajñanadhvantaghaharaṁ nijanam ॥ 69 ॥

vēdēsu vighnēśvarakaiḥ sumantraiḥ sumantritaṁ puspadalaṁ prabhūtam ।
gr̥hana cittēna maya pradattamaparavr̥ttya tvatha mantrapuspam ॥ 70 ॥

aparavr̥tya stutimēkadantaṁ gr̥hana cittēna kr̥taṁ ganēśa ।
yuktaṁ śrutismartabhavaiḥ puranaiḥ sarvaiḥ parēśadhipatē maya tē ॥ 71 ॥

pradaksina manasakalpitasta gr̥hana lambōdara bhavayuktaḥ ।
saṅkhyavihīna vividhasvarūpa bhaktansada raksa bhavarnavadvai ॥ 72 ॥

natiṁ tatō vighnapatē gr̥hana sastaṁgakadyaṁ vividhasvarūpam ।
saṁkhyavihīnaṁ manasa kr̥taṁ tē siddhya ca buddhya paripalayaśu ॥ 73 ॥

nyūnatiriktaṁ tu maya kr̥taṁ cēttadarthamantē manasa gr̥hana ।
dūrvaṅkuranvighnapatē pradattan sampūrnamēvaṁ kuru pūjanaṁ mē ॥ 74 ॥

ksamasva vighnadhipatē madīyan sadaparadhan vividhasvarūpan ।
bhaktiṁ madīyaṁ saphalaṁ kurusva samprarthayē:’haṁ manasa ganēśa ॥ 75 ॥

tataḥ prasannēna gajananēna dattaṁ prasadaṁ śirasa:’bhivandya ।
svamastakē taṁ paridharayami cittēna vighnēśvara manatō:’smi ॥ 76 ॥

utthaya vighnēśvara ēva tasmadgatastatastvantaradhanaśaktya ।
śivadayastaṁ pranipatya sarvē gataḥ sucittēna ca cintayami ॥ 77 ॥

sarvannamaskr̥tya tatō:’hamēva bhajami cittēna ganadhipaṁ tam ।
svasthanamagatya mahanubhavaiḥ bhaktairganēśasya ca khēlayami ॥ 78 ॥

ēvaṁ trikalēsu ganadhipaṁ taṁ cittēna nityaṁ paripūjayami ।
tēnaiva tustaḥ pradadatu bhavaṁ viśvēśvarō bhaktimayaṁ tu mahyam ॥ 79 ॥

ganēśapadōdakapanakaṁ ca ucchistagandhasya sulēpanaṁ tu ।
nirmalyasandharanakaṁ subhōjyaṁ laṁbōdarasyastu hi bhuktaśēsam ॥ 80 ॥

yaṁ yaṁ karōmyēva tadēva dīksa ganēśvarasyastu sada ganēśa ।
prasīda nityaṁ tavapadabhaktaṁ kurusva maṁ brahmapatē dayalō ॥ 81 ॥

tatastu śayyaṁ parikalpayami mandarakūrpasakavastrayuktam ।
suvasapuspadibhirarcitaṁ tē gr̥hana nidraṁ kuru vighnaraja ॥ 82 ॥

siddhya ca buddhya sahitaṁ ganēśa sunidritaṁ vīksya tatha:’hamēva ।
gatva svavasaṁ ca karōmi nidraṁ dhyatva hr̥di brahmapatiṁ tadīyaḥ ॥ 83 ॥

ētadr̥śaṁ saukhyamamōghaśaktē dēhi prabhō manasajaṁ ganēśa ।
mahyaṁ ca tēnaiva kr̥tartharūpō bhavami bhaktirasalalasō:’ham ॥ 84 ॥

gargya uvaca –
ēvaṁ nityaṁ maharaja gr̥tsamadō mahayaśaḥ ।
cakara manasīṁ pūjaṁ yōgīndranaṁ gurussvayam ॥ 85 ॥

ya ētaṁ manasīṁ pūjaṁ karisyati narōttamaḥ ।
pathisyati sada sō:’pi ganapatyō bhavisyati ॥ 86 ॥

śravayisyati yō martyaḥ śrōsyatē bhavasaṁyutaḥ ।
sa kramēna mahīpala brahmabhūtō bhavisyati ॥ 87 ॥

yadyadicchati tattadvai saphalaṁ tasya jayatē ।
antē svanandagaḥ sō:’pi yōgivandyō bhavisyati ॥ 88 ॥

iti śrīmadantyē maudgalyē ganēśamanasapūja ।

– Chant Stotra in Other Languages –

Sri Ganesha Manasa Puja in English – SanskritKannadaTeluguTamil