Ganesha Mahimna Stotram In English

॥ Ganesha Mahimna Stotram in English


anirvacyam rupam stavana nikaro yatra galitah tatha vaksye stotram prathama purusasyatra mahatah ।
yato jatam visvasthitimapi sada yatra vilayah sakidrggirvanah sunigama nutah sriganapatih ॥ 1 ॥

gakaro herambah saguna iti pum nirgunamayo dvidhapyekojatah prakrti puruso brahma hi ganah ।
sa cesascotpatti sthiti laya karoyam pramathako yatobhutam bhavyam bhavati patiriso ganapatih ॥ 2 ॥

gakarah kanthordhvam gajamukhasamo martyasadrso nakarah kanthadho jathara sadrsakara iti ca ।
adhobhavah katyam carana iti hisosya ca tamah vibhatittham nama tribhuvana samam bhu rbhuva ssuvah ॥ 3 ॥

ganadhyakso jyesthah kapila aparo mangalanidhih dayalurherambo varada iti cintamani rajah ।
varaniso dhundhirgajavadana nama sivasuto mayureso gauritanaya iti namani pathati ॥ 4 ॥

mahesoyam visnuh sa kavi ravirinduh kamalajah ksiti stoyam vahnih svasana iti kham tvadrirudadhih ।
kujastarah sukro pururudu budhogucca dhanado yamah pasi kavyah sanirakhila rupo ganapatih ॥5 ॥

mukham vahnih padau harirasi vidhata prajananam ravirnetre candro hrdaya mapi kamosya madana ।
karau sukrah katyamavanirudaram bhati dasanam ganesasyasan vai kratumaya vapu scaiva sakalam ॥ 6 ॥

site bhadre mase pratisaradi madhyahna samaye mrdo murtim krtva ganapatitithau dhundhi sadrsim ।
samarcatyutsahah prabhavati mahan sarvasadane vilokyanandastam prabhavati nrnam vismaya iti ॥7 ॥

ganesadevasya mahatmyametadyah sravayedvapi pathecca tasya ।
klesa layam yanti labhecca sighram sriputtra vidyarthi grham ca muktim ॥ 8 ॥

॥ iti sri ganesa mahimna stotram ॥

– Chant Stotra in Other Languages –

Ganesha Mahimna Stotram in English – SanskritKannadaTeluguTamilMalayalamBengali

See Also  1000 Names Of Satya Sai Baba Offering In English