Narayaniyam Tripancasattamadasakam In English – Narayaneyam Dasakam 53

Narayaniyam Tripancasattamadasakam in English:

॥ narayanīyaṁ tripañcaśattamadaśakam ॥

narayanīyaṁ tripañcaśattamadaśakam (53) – dhēnukasuravadham

atītya balyaṁ jagataṁ patē tvamupētya paugandavayō manōjñam ।
upēksya vatsavanamutsavēna pravartatha gōganapalanayam ॥ 53-1 ॥

upakramasyanugunaiva sēyaṁ marutpuradhīśa tava pravr̥ttiḥ ।
gōtraparitranakr̥tē:’vatīrnastadēva dēvarabhathastada yat ॥ 53-2 ॥

kadapi ramēna samaṁ vanantē vanaśriyaṁ vīksya caransukhēna ।
śrīdamanamnaḥ svasakhasya vaca mōdadaga dhēnukakananaṁ tvam ॥ 53-3 ॥

uttalatalīnivahē tvaduktya balēna dhūtē:’tha balēna dōrbhyam ।
mr̥duḥ kharaścabhyapatatpurastat phalōtkarō dhēnukadanavō:’pi ॥ 53-4 ॥

samudyatō dhainukapalanē:’haṁ kathaṁ vadhaṁ dhainukamadya kurvē ।
itīva matva dhruvamagrajēna suraughayōddharamajīghanastvam ॥ 53-5 ॥

tadīyabhr̥tyanapi jaṁbukatvēnōpagatanagrajasaṁyutastvam ।
jaṁbūphalanīva tada nirasthastalēsu khēlanbhagavan nirasthaḥ ॥ 53-6 ॥

vinighnati tvayyatha jaṁbukaughaṁ sanamakatvadvarunastadanīm ।
bhayakulō jaṁbukanamadhēyaṁ śrutiprasiddhaṁ vyadhitēti manyē ॥ 53-7 ॥

tavavatarasya phalaṁ murarē sañjatamadyēti surairnutastvam ।
satyaṁ phalaṁ jatamihēti hasī balaiḥ samaṁ talaphalanyabhuṅkthaḥ ॥ 53-8 ॥

madhudravasrunti br̥hanti tani phalani mēdōbharabhr̥nti bhuktva ।
tr̥ptaiśca dr̥ptairbhavanaṁ phalaughaṁ vahadbhiragaḥ khalu balakaistvam ॥ 53-9 ॥

hatō hatō dhēnuka ityupētya phalanyadadbhirmadhurani lōkaiḥ ।
jayēti jīvēti nutō vibhō tvaṁ marutpuradhīśvara pahi rōgat ॥ 53-10 ॥

See Also  Rani Sati Dadi Aarti In English » Om Jai Raanisati Ji

iti tripañcaśattamadaśakaṁ samaptam ।

– Chant Stotras in other Languages –

Narayaniyam Tripancasattamadasakam in English – KannadaTeluguTamil