Kalyana Vrishti Stava (Panchadasi Stotram) In English

॥ Kalyana Vrishti Stava (Panchadasi Stotram) English Lyrics ॥

॥ kalyanavr̥sti stavaḥ ॥
kalyanavr̥stibhirivamr̥tapūritabhi-
-rlaksmīsvayaṁvaranamaṅgaladīpikabhiḥ ।
sēvabhiramba tava padasarōjamūlē
nakari kiṁ manasi bhagyavataṁ jananam ॥ 1 ॥

ētavadēva janani spr̥hanīyamastē
tvadvandanēsu salilasthagitē ca nētrē ।
sannidhyamudyadarunayutasōdarasya
tvadvigrahasya paraya sudhayaplutasya ॥ 2 ॥

īśatvanamakalusaḥ kati va na santi
brahmadayaḥ pratibhavaṁ pralayabhibhūtaḥ ।
ēkaḥ sa ēva janani sthirasiddhirastē
yaḥ padayōstava sakr̥tpranatiṁ karōti ॥ 3 ॥

labdhva sakr̥ttripurasundari tavakīnaṁ
karunyakandalitakantibharaṁ kataksam ।
kandarpakōtisubhagastvayi bhaktibhajaḥ
saṁmōhayanti tarunīrbhuvanatrayē:’pi ॥ 4 ॥

hrīṅkaramēva tava nama gr̥nanti vēda
matastrikōnanilayē tripurē trinētrē ।
tvatsaṁsmr̥tau yamabhatabhibhavaṁ vihaya
dīvyanti** nandanavanē saha lōkapalaiḥ ॥ 5 ॥

hantuḥ puramadhigalaṁ paripīyamanaḥ
krūraḥ kathaṁ na bhavita garalasya vēgaḥ ।
naśvasanaya yadi mataridaṁ tavarthaṁ
dēhasya śaśvadamr̥taplutaśītalasya ॥ 6 ॥

sarvajñataṁ sadasi vakpatutaṁ prasūtē
dēvi tvadaṅghrisarasīruhayōḥ pranamaḥ ।
kiṁ ca sphuranmakutamujjvalamatapatraṁ
dvē camarē ca mahatīṁ vasudhaṁ dadati ॥ 7 ॥

kalpadrumairabhimatapratipadanēsu
karunyavaridhibhiramba bhavatkataksaiḥ ।
alōkaya tripurasundari mamanathaṁ
tvayyēva bhaktibharitaṁ tvayi baddhatr̥snam ॥ 8 ॥

hantētarēsvapi manaṁsi nidhaya canyē
bhaktiṁ vahanti kila pamaradaivatēsu ।
tvamēva dēvi manasa samanusmarami
tvamēva naumi śaranaṁ janani tvamēva ॥ 9 ॥

See Also  Sri Raghunandana Seeta In English – Sri Ramadasu Keerthanalu

laksyēsu satsvapi kataksanirīksanana-
-malōkaya tripurasundari maṁ kadacit ।
nūnaṁ maya tu sadr̥śaḥ karunaikapatraṁ
jatō janisyati janō na ca jayatē va ॥ 10 ॥

hrīṁ hrīmiti pratidinaṁ japataṁ tavakhyaṁ
kiṁ nama durlabhamiha tripuradhivasē ।
malakirītamadavaranamananīya
tansēvatē vasumatī svayamēva laksmīḥ ॥ 11 ॥

sampatkarani sakalēndriyanandanani
samrajyadananiratani sarōruhaksi ।
tvadvandanani duritaharanōdyatani
mamēva mataraniśaṁ kalayantu na:’nyam ॥ 12 ॥

kalpōpasaṁhr̥tisu kalpitatandavasya
dēvasya khandaparaśōḥ parabhairavasya ।
paśaṅkuśaiksavaśarasanapuspabana
sa saksinī vijayatē tava mūrtirēka ॥ 13 ॥

lagnaṁ sada bhavatu mataridaṁ tavarthaṁ
tējaḥ paraṁ bahulakuṅkumapaṅkaśōnam ।
bhasvatkirītamamr̥taṁśukalavataṁsaṁ
madhyē trikōnanilayaṁ paramamr̥tardram ॥ 14 ॥

hrīṅkaramēva tava nama tadēva rūpaṁ
tvannama durlabhamiha tripurē gr̥nanti ।
tvattējasa parinataṁ viyadadibhūtaṁ
saukhyaṁ tanōti sarasīruhasambhavadēḥ ॥ 15 ॥

hrīṅkaratrayasamputēna mahata mantrēna sandīpitaṁ
stōtram yaḥ prativasaraṁ tava purō matarjapēnmantravit ।
tasya ksōnibhujō bhavanti vaśaga laksmīścirasthayinī
vanī nirmalasūktibharabharita jagarti dīrghaṁ vayaḥ ॥ 16 ॥

– Chant Stotra in Other Languages –

Kalyana Vrishti Stava (Panchadasi Stotram) in English – SanskritKannadaTeluguTamil

See Also  Paluke Bangaramayena In English – Sri Ramadasu Keerthanalu