Lord Shiva Ashtakam 6 In Sanskrit

॥ Shiva Ashtakam 6 Sanskrit Lyrics ॥

 ॥ शिवाष्टकम् ६ ॥  
नमो नमस्ते त्रिदशेश्वराय
भूतादिनाथाय मृडाय नित्यम् ।
गङ्गातरङ्गोत्थितबालचन्द्र-
चूडाय गौरीनयनोत्सवाय ॥ १ ॥

सुतप्तचामीकरचन्द्रनील-
पद्मप्रवालाम्बुदकान्तिवस्त्रैः ।
सुनृत्यरङ्गेष्टवरप्रदाय
कैवल्यनाथाय वृषध्वजाय ॥ २ ॥

सुधांशुसूर्याग्निविलोचनेन
तमोभिदे ते जगतः शिवाय ।
सहस्रशुभ्रांशुसहस्ररश्मि-
सहस्रसञ्जित्त्वरतेजसेऽस्तु ॥ ३ ॥

नागेशरत्नोज्ज्वलविग्रहाय
शार्दूलचर्मांशुकदिव्यतेजसे ।
सहस्रपत्रोपरि संस्थिताय
वराङ्गदामुक्तभुजद्वयाय ॥ ४ ॥

सुनूपुरारञ्जितपादपद्म-
क्षरत्सुधाभृत्यसुखप्रदाय ।
विचित्ररत्नौघविभूषिताय
प्रेमानमेवाद्य हरौ विधेहि ॥ ५ शिवाष्टकम् ६
नमो नमस्ते त्रिदशेश्वराय
भूतादिनाथाय मृडाय नित्यम् ।
गङ्गातरङ्गोत्थितबालचन्द्र-
चूडाय गौरीनयनोत्सवाय ॥ १ ॥

सुतप्तचामीकरचन्द्रनील-
पद्मप्रवालाम्बुदकान्तिवस्त्रैः ।
सुनृत्यरङ्गेष्टवरप्रदाय
कैवल्यनाथाय वृषध्वजाय ॥ २ ॥

सुधांशुसूर्याग्निविलोचनेन
तमोभिदे ते जगतः शिवाय ।
सहस्रशुभ्रांशुसहस्ररश्मि-
सहस्रसञ्जित्त्वरतेजसेऽस्तु ॥ ३ ॥

नागेशरत्नोज्ज्वलविग्रहाय
शार्दूलचर्मांशुकदिव्यतेजसे ।
सहस्रपत्रोपरि संस्थिताय
वराङ्गदामुक्तभुजद्वयाय ॥ ४ ॥

सुनूपुरारञ्जितपादपद्म-
क्षरत्सुधाभृत्यसुखप्रदाय ।
विचित्ररत्नौघविभूषिताय
प्रेमानमेवाद्य हरौ विधेहि ॥ ५ ॥

श्रीराम गोविन्द मुकुन्द शौरे
श्रीकृष्ण नारायण वासुदेव ।
इत्यादिनामामृतपानमत्त-
भृङ्गाधिपायाखिलदुःखहन्त्रे ॥ ६ ॥

श्रीनारदाद्यैः सततं सुगोप्य-
जिज्ञासितायाशु वरप्रदाय ।
तेभ्यो हरेर्भक्तिसुखप्रदाय
शिवाय सर्वगुरवे नमो नमः ॥ ७ ॥

श्रीगौरीनेत्रोत्सवमङ्गलाय
तत्प्राणनाथाय रसप्रदाय ।
सदा समुत्कण्ठगोविन्दलीला-
गानप्रवीणाय नमोऽस्तु तुभ्यम् ॥ ८ ॥

See Also  Sri Varada Ganesha Ashtottara Shatanamavali In Sanskrit

एतत् शिवस्याष्टकमद्भुतं महत्
श‍ृण्वन् हरिप्रेम लभेत शीघ्रम् ।
ज्ञानञ्च विज्ञानमपूर्ववैभवं
यो भावपूर्णः परमं समादरम् ॥ ९ ॥

इति शिवाष्टकं सम्पूर्णम् ।

श्रीराम गोविन्द मुकुन्द शौरे
श्रीकृष्ण नारायण वासुदेव ।
इत्यादिनामामृतपानमत्त-
भृङ्गाधिपायाखिलदुःखहन्त्रे ॥ ६ ॥

श्रीनारदाद्यैः सततं सुगोप्य-
जिज्ञासितायाशु वरप्रदाय ।
तेभ्यो हरेर्भक्तिसुखप्रदाय
शिवाय सर्वगुरवे नमो नमः ॥ ७ ॥

श्रीगौरीनेत्रोत्सवमङ्गलाय
तत्प्राणनाथाय रसप्रदाय ।
सदा समुत्कण्ठगोविन्दलीला-
गानप्रवीणाय नमोऽस्तु तुभ्यम् ॥ ८ ॥

एतत् शिवस्याष्टकमद्भुतं महत्
श‍ृण्वन् हरिप्रेम लभेत शीघ्रम् ।
ज्ञानञ्च विज्ञानमपूर्ववैभवं
यो भावपूर्णः परमं समादरम् ॥ ९ ॥

इति शिवाष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Lord Siva Stotram » Lord Shiva Ashtakam 6 Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil